समाचारं

निजी इक्विटी कोषस्य अद्वितीयलाभाः आल्फा

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चशुद्धसम्पत्त्याः व्यक्तिः किमर्थं १० लक्षपर्यन्तं प्रारम्भिकनिवेशराशियुक्तेषु निजीइक्विटीनिधिषु निवेशं कर्तुं इच्छन्ति, यद्यपि तेषां सूचनापारदर्शिता सार्वजनिकनिधिना इव उत्तमः नास्ति? मुख्यं तु अस्ति यत् निजीइक्विटीनिधिषु अल्फागुणाः सशक्ताः सन्ति । आल्फा अथवा अतिरिक्तप्रतिफलनं मुख्यतया कोषप्रबन्धकस्य व्यावसायिकक्षमतायाः उपरि निर्भरं भवति । सार्वजनिकनिधिभ्यः विपरीतम् निजीनिधिः अतिरिक्त-आय-साझेदारी-तन्त्रं स्वीकुर्वन्ति, यत् उत्कृष्टप्रतिभान् बहुधा आकर्षयति ।

निजीसम्पत्तिनिधिनां स्वतन्त्रता

निजीइक्विटीनिधिषु निवेशव्याप्तेः नियामकविवरणेषु च अधिका स्वतन्त्रता भवति । ते गौणविपण्ये प्रायः सर्वेषु प्रकारेषु प्रतिभूतिषु निवेशं कर्तुं शक्नुवन्ति, यत्र स्टॉक्, बाण्ड्, वस्तु, वायदा, विकल्पः, अपि च हिमगोलः, गुब्बारे, स्वैप-अनुबन्धः इत्यादिषु व्युत्पन्न-यन्त्रेषु अपि निवेशं कर्तुं शक्नुवन्ति तदतिरिक्तं निजी-इक्विटी-निधिषु स्टॉक-रणनीतिषु एक-टिकट-धारणानां अनुपातस्य विषये कोऽपि प्रतिबन्धः नास्ति, अन्तर्दिवस-विपर्यय-व्यापारे कोऽपि प्रतिबन्धः नास्ति, तथा च स्थितिषु कोऽपि प्रतिबन्धः नास्ति एषा स्वतन्त्रतायाः डिग्री कोषप्रबन्धकानां कृते विस्तृतं परिचालनस्थानं प्रदाति, येन आल्फा-प्राप्तिः सुलभा भवति ।

इक्विटी रणनीतयः कृते अल्फा

इक्विटी-रणनीतिषु निजी-इक्विटी-निधि-स्वतन्त्रता निधि-प्रबन्धकान् तेषु कतिपयेषु स्टॉकेषु ध्यानं दातुं शक्नोति ये तेषां कठोर-मापदण्डान् पूरयन्ति, तस्मात् गभीरता यत् अल्फा आनयति तत् प्राप्नोति तस्मिन् एव काले परिमाणात्मकनिधिः अल्पकालीनबाजारस्य उतार-चढावस्य ग्रहणार्थं उच्चकारोबारदराणां उपयोगं कर्तुं शक्नोति तथा च सांख्यिकीयप्रतिमानद्वारा व्यापकतायाः आनितस्य अल्फास्य साक्षात्कारं कर्तुं शक्नोति। ए-शेयर-विपण्यं न्यूनदक्षं भवति, तत्र बहवः खुदरा-निवेशकाः सन्ति, उत्तम-तरलता च अस्ति, येन निजी-इक्विटी-निधिभ्यः अधिकाः अल्फा-अवकाशाः प्राप्यन्ते मार्केट न्यूट्रल रणनीतिः मार्केट् बीटा हेज कर्तुं स्थिरं आल्फा रिटर्न् अर्जयितुं च स्टॉक इन्डेक्स वायदास्य उपयोगं करोति । तदतिरिक्तं, इक्विटी दीर्घ-लघु-रणनीतयः दीर्घ-शॉर्ट-योः मध्ये अल्फा अर्जयितुं शक्नुवन्ति, यदा तु मार्केट्-तटस्थः तिष्ठति ।

बन्धन रणनीति अल्फा

विगतकेषु वर्षेषु शेयरबजारस्य प्रदर्शनं न्यूनं जातम्, तथापि बन्धकविपण्ये वृषभधावनं जातम् । निजीइक्विटीनिधिः अपि बन्धकरणनीतिषु उत्तमं प्रदर्शनं करोति । प्रबन्धकानां गहनबोधस्य शीघ्रहस्तक्षेपस्य च कारणेन नगरीयनिवेशबन्धकाः अन्यप्रकारस्य बन्धकाः च निवेशकानां कृते महत्त्वपूर्णं प्रतिफलं सृजन्ति नित्यं ऋणजोखिमस्य सन्दर्भे केचन बन्धकप्रबन्धकाः स्वस्य ऋणविश्लेषणस्य व्यापारक्षमतायाश्च बलेन बन्धकप्रकारस्य उच्चप्रतिफलं प्राप्तवन्तः परिवर्तनीयबन्धकाः, एकः प्रकारः यस्य ऋणस्य इक्विटी च लक्षणं भवति, उत्तमप्रबन्धकानां कृते अपि सुन्दरं शुद्धसम्पत्तिवक्रं निर्मातुं अवसरं प्रदाति अत्यधिक-उत्तोलन-उत्पादस्य रूपेण कोषागार-बाण्ड्-वायदाः बन्धक-मूल्यानां प्रवर्धनार्थं प्रभावी साधनम् अस्ति ।

CTAs तथा विकल्परणनीतयः कृते अल्फा

अनेकाः परिमाणात्मकाः स्टॉक-प्रबन्धकाः अपि परिमाणात्मक-सीटीए-प्रबन्धने सम्मिलिताः सन्ति । वायदाबाजारस्य स्वभावतः द्वौ दिशाः सन्ति: दीर्घः लघु च प्रबन्धकाः अल्फा प्राप्तुं परिमाणात्मकपद्धत्या मात्रां मूल्यलक्षणं च गृहीतुं शक्नुवन्ति। वायदा बाजारे विद्यमानः मूल्यान्तरः मध्यस्थतारणनीतयः अवसरान् प्रदाति प्रबन्धकाः निवेशकानां कृते शुद्धं अल्फा मध्यस्थताप्रतिफलं प्राप्तुं मूल्यनिर्धारणलाभानां व्यापारप्रणालीनां च उपयोगं कुर्वन्ति। विकल्परणनीतयः अस्थिरताव्यापारस्य सम्भावनां प्रदास्यन्ति, व्यावसायिकविकल्पप्रबन्धकाः च पुटिंग्, अस्थिरताव्यापारः, सतहस्य अस्थिरतामध्यस्थता इत्यादीनां साधनानां माध्यमेन एकं दृढं उपजवक्रं प्राप्नुवन्ति

मैक्रो तथाजटिलसंयुक्त रणनीतयः अल्फा

विभिन्नेषु स्थूलवातावरणेषु स्टॉक्, बाण्ड्, वस्तूनि इत्यादीनां प्रमुखसम्पत्तयः भिन्नरूपेण कार्यं कुर्वन्ति । स्थूल-हेजिंग-रणनीति-प्रबन्धकाः सर्व-मौसम-रणनीतिं प्राप्तुं बृहत्-परिमाणस्य सम्पत्ति-विनियोगस्य, परिवर्तनस्य च उपयोगं कुर्वन्ति, या कस्यापि स्थूल-वातावरणस्य अनुकूलतां प्राप्तुं शक्नोति सार्वजनिकनिधिः मुख्यतया मार्केट् बीटा-रिटर्न् अर्जयति, यदा तु निजी-इक्विटी-निधिः मुख्यतया उच्च-शुद्ध-सम्पत्त्याः व्यक्तिनां कृते अतिरिक्तं रिटर्न् अर्जयति । यथा यथा चीनदेशः सम्पत्तिविनियोगस्य युगे प्रविशति तथा तथा उच्चशुद्धसम्पत्त्याः व्यक्तिनां सम्पत्तिविनियोगे निजीइक्विटीनिधिः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति।

उष्णस्मरणम् : उपर्युक्ता सामग्री केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शं न भवति। बाजारजोखिमः, निवेशस्य सावधानतायाः आवश्यकता वर्तते।

"निजी इक्विटी संग्रहण" इति नेटईज फाइनेन्स् तथा जेजिया इत्यनेन संयुक्तरूपेण प्रारम्भः कृतः अस्ति ।