समाचारं

शाडोङ्ग-नगरस्य पूर्वः सर्वाधिकधनवान् पुरुषः पुनरागमनं कृतवान्!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः वेन यू, सम्पादकः जिओ शिमेई

एप्पल् इत्यनेन छूरेण मारितः गोएर्टेक् चुपचापः पुनः आगतः!

नवीनतमप्रदर्शनपूर्वसूचनानुसारं कम्पनी वर्षस्य प्रथमार्धे १.१८१ अरब युआन् तः १.२६५ अरब युआन् यावत् भागधारकाणां कृते शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे १८०% तः २००% यावत् वृद्धिः अभवत्

【स्क्वाट् जम्प】

२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ८ दिनाङ्के गोएर्टेक् इत्यनेन अचानकं घोषितं यत् कम्पनीयाः कृते एकस्य प्रमुखस्य विदेशग्राहकस्य सूचना प्राप्ता यत् सः बुद्धिमान् ध्वनि-पूर्ण-उत्पादस्य उत्पादनं स्थगयितुं शक्नोति तियानफेङ्ग् इन्टरनेशनल् सिक्योरिटीज विश्लेषकः मिंग-ची कुओ इत्यनेन पश्चात् पुष्टिः कृता यत् एप्पल् इत्यस्य लोकप्रियं उत्पादं AirPods Pro 2 इति एव रद्दं कृतम् ।

एवरब्राइट् सिक्योरिटीज इत्यस्य गणनानुसारं एयरपॉड्स् इत्यनेन २०२० तमे वर्षे २०२१ तमे वर्षे च गोएर्टेक् इत्यस्य कृते प्रायः २०.६ अरबं २४.४ अरबं च राजस्वं प्राप्स्यति, यत् गोएर्टेक् इत्यस्य कुलराजस्वस्य क्रमशः ३५.७% ३१% च भवति कोरव्यापार-आदेशानां हानिः कम्पनीयां घातकः प्रभावं करिष्यति इति निःसंदेहम्।

२०२२ तमे वर्षे गोएर्टेक् १.७९७ अरब युआन् इत्यस्य सम्पत्तिक्षतिः इति प्रावधानं कर्तुं बाध्यः अभवत् । २०२३ तमे वर्षे गोएर्टेक् इत्यनेन व्यापकमन्दीप्रवेशः कृतः, तस्य मूलकम्पनीयाः कारणीभूतः शुद्धलाभः ४३% इत्येव तीव्ररूपेण न्यूनः अभवत्, यत् २०२१ तमे वर्षे तस्य केवलं एकचतुर्थांशं यावत् अभवत् ।पूर्णवर्षस्य शुद्धलाभस्य दरः १.०३%, न्यूनः आसीत् तस्य पञ्चमांशात् २०२१ तमे वर्षे । स्टॉकमूल्यं अधिकं न्यूनीकृतम् ।चरमसमये गोएर्टेक्-शेयरस्य विपण्यमूल्यं २०० अरब-समीपे आसीत्, परन्तु अधुना केवलं प्रायः ८० अरब-रूप्यकाणां समीपे एव अस्ति ।

ऐतिहासिकदृष्ट्या एप्पलस्य "परित्यक्तपुत्रस्य" कृते अल्पकाले एव पुनरागमनं मूलतः असम्भवम्, अतः प्रायः कोऽपि न चिन्तितवान् यत् गोएर्टेक् प्रवृत्तिं बक कृत्वा पुनः आगन्तुं शक्नोति इति

अस्मिन् वर्षे प्रथमार्धे गोएर्टेक् इत्यस्य अपेक्षा अस्ति यत् तस्य मूलकम्पन्योः कारणं शुद्धलाभः १.१८१ अरब-१.२६५ अरबः भविष्यति, प्रथमत्रिमासे ३८ कोटिः न्यूनीकृतः।सम्पूर्णद्वितीयत्रिमासे मूलकम्पन्योः कारणं शुद्धलाभः ८० कोटिभ्यः अधिकं यावत् पुनः प्राप्तः, यत् पूर्वमेव कम्पनीयाः इतिहासे द्वितीयत्रिमासे द्वितीयं उच्चतमं मूल्यं वर्तते, २०२२ तमस्य वर्षस्य द्वितीयत्रिमासे द्वितीयं भवति

लाभान्तरस्य दृष्ट्या प्रथमत्रिमासे कम्पनीयाः शुद्धलाभमार्जिनः १.८९% यावत् वर्धितः यद्यपि द्वितीयत्रिमासिकस्य आँकडा अद्यापि न प्रकाशिता, तथापि तस्य वृद्धिः निरन्तरं भविष्यति इति उच्चसंभावना अस्ति वर्षस्य प्रथमार्धे २%-३% ।

अन्यत् ज्ञातव्यं यत् पूर्वं ज्ञातं यत् अस्मिन् वर्षे जूनमासे गोएर्टेक् इत्यस्य कारखाने अधिकमूल्येन पुनः नियुक्तिः आरब्धा इति कम्पनी घण्टायाः अधिकतमं वेतनं २६ युआन् यावत् भवितुम् अर्हति

एतत् सर्वं विचार्य गोएर्टेक् एप्पल्-संस्थायाः आदेश-रद्दीकरणस्य धुन्धात् उद्भूतः अस्ति, शीघ्रमेव पुनः स्वस्थः भवति, परन्तु इदानीं कम्पनीयाः एतत् बृहत्तमं आकर्षणं नास्ति

【पुनर्जन्म】

गोएर्टेक् न केवलं कुलरूपेण पुनः स्वस्थः भवति, अपितु स्वस्य संरचनायाः समायोजनं अपि कुर्वन् अस्ति ।

कम्पनीयाः व्यावसायिकसंरचनायाः विश्लेषणं कृत्वा सम्प्रति त्रयः प्रमुखाः व्यवसायाः सन्ति : परिशुद्धताघटकाः, स्मार्टध्वनिपूर्णयन्त्राणि, स्मार्टहार्डवेयरं च तेषु एप्पल् टीडब्ल्यूएस हेडसेट् ओईएम स्मार्टध्वनिककम्पली मशीनस्य अन्तर्गतं भवति, तथा च वीआर/एआर ओईएम स्मार्टस्य अन्तर्गतं स्थापितं भवति हार्डवेयर छत्रम् । दीर्घकालं यावत् स्मार्टध्वनिकयन्त्राणि सर्वदा गोएर्टेकस्य मूलभूतं विपण्यं भवन्ति, २०२० तमस्य वर्षस्य उदाहरणरूपेण व्यावसायिकराजस्वं २६.६७ अरबं आसीत्, यत् कुलराजस्वस्य ४६% भागः आसीत् अतः तस्मिन् समये पूंजीबाजारः अस्याः कम्पनीयाः कृते दत्तवान् एकं लेबलम्।

२०२० तमे वर्षे गोएर्टेक् इत्यनेन मेटा इत्यस्य अन्तर्गतं हार्डवेयर-ब्राण्ड् ओकुलस् इत्यनेन सह अनन्य-फाउण्ड्री-सम्झौते हस्ताक्षरं कृत्वा उत्तरस्य नूतन-पीढी-उत्पादस्य क्वेस्ट् २ उपकरणस्य अनन्य-आपूर्तिं कर्तुं बृहत् आदेशं सफलतया जित्वा ततः परं स्मार्टहार्डवेयरव्यापारस्य उल्लासः आरब्धः, २०२० तमे वर्षे १७.६ अरबतः २०२२ तमे वर्षे ६३ अरबं यावत् राजस्वं वर्धितम्, यत् सम्पूर्णस्य कम्पनीयाः कुलराजस्वस्य ६०% यावत् भवति, स्मार्टध्वनियन्त्रव्यापारस्य अनुपातः तु अस्ति २५% तः न्यूनम् अभवत् ।

अतः यद्यपि एप्पल् अद्यापि गोएर्टेक् इत्यस्य प्रमुखः ग्राहकः अस्ति तथापि गोएर्टेक् केवलं एप्पल् इत्यस्य OEM इति गणयितुं न शक्यते । स्मार्टफोनस्य तुलने VR/AR Goertek इत्यस्य भविष्यस्य उत्तमं प्रतिनिधित्वं कर्तुं शक्नोति ।

प्रथमं तु एतत् विपण्यं पर्याप्तं विशालम् अस्ति । IDC इत्यस्य नवीनतमदत्तांशस्य अनुसारं गतवर्षे विश्वे कुलम् 6.75 मिलियनं VR/AR उपकरणानि विक्रीताः आसन्, यथा नूतनानां उत्पादानाम् विमोचनं, उपभोक्तृणां वर्धमानमागधाः इत्यादिभिः कारकैः प्रभाविताः, वैश्विक VR/AR उपकरणानां प्रेषणं यावत् वर्धते इति अपेक्षा अस्ति २०२४ तमे वर्षे ४६.४%.%, तथा च २०२८ तमे वर्षे वैश्विकं प्रेषणं ३५ मिलियन यूनिट्-अधिकं यावत् प्राप्स्यति ।

६.७५ मिलियन यूनिट् गोएर्टेकस्य ५८.७ अरब युआन् इत्यस्य स्मार्ट हार्डवेयर-आयस्य अनुरूपं भवति यदि मार्केट्-प्रतिमानं अपरिवर्तितं भवति तर्हि ३५ मिलियन यूनिट् सैद्धान्तिकरूपेण गोएर्टेक् इत्यस्य प्रायः ३०० बिलियन युआन् इत्यस्य राजस्वस्य अनुरूपं भविष्यति व्यावहारिकविचारानाम् आधारेण, ३०% छूटेन अपि२०० अरब आरएमबी राजस्वं गोएर्टेक् इत्यस्य वर्तमानस्य कुलराजस्वस्य द्विगुणस्य बराबरम् अस्ति ।



द्वितीयं, अस्य उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं तुल्यकालिकरूपेण उत्तमम् अस्ति । मध्य-उच्च-अन्त-वीआर/एआर-विपण्ये गोएर्टेक् इत्यनेन पूर्वमेव ८०% मार्केट्-भागः गृहीतः अस्ति यत् भविष्ये उद्योगस्य विस्तारेण अधिकाः खिलाडयः सम्मिलिताः भविष्यन्ति इति न निराकृतम्, परन्तु गोएर्टेक् इत्यस्य अग्रणीलाभः निश्चितः अस्ति

यथा यथा स्केलः वर्धते तथा तथा अद्यापि व्ययस्य न्यूनीकरणस्य कार्यक्षमतासुधारस्य च बहु स्थानं वर्तते, यत् तीव्रप्रतिस्पर्धायाः कारणेन लाभहानिः अपि प्रभावीरूपेण रक्षिष्यति २०२३ तमे वर्षात् पूर्वं गोएर्टेकस्य स्मार्टहार्डवेयरव्यापारस्य सकललाभमार्जिनं मूलतः द्विअङ्कानां उपरि भविष्यति एषः लाभमार्जिनस्तरः स्मार्टध्वनियन्त्राणां अपेक्षया न्यूनः अपि नास्ति ।

अन्ते यथा यथा वीआर/एआर नूतनव्यापारवाहकः भवति तथा तथा एकस्मिन् प्रमुखग्राहके अतिनिर्भरतायाः गोएर्टेकस्य दीर्घकालीनसमालोचना प्रभावीरूपेण न्यूनीभवति।

स्मार्टफोनयुगे एप्पल् प्रबलः खिलाडी अस्ति, परन्तु वीआर/एआर क्षेत्रम् अद्यापि अनिश्चितम् अस्ति मेटा, गूगल, माइक्रोसॉफ्ट, सोनी, एप्पल् तथा च केचन घरेलुनिर्मातारः सर्वे तस्य प्रयासं कर्तुं उत्सुकाः सन्ति गोएर्टेक्।अन्ते कोऽपि बहिः आगन्तुं शक्नोति, गोएर्टेकः विजयी भविष्यति।

२०२२ तमे वर्षे यदा गोएर्टेक् स्वस्य निम्नतमस्थाने आसीत् तदा "मार्केट वैल्यू ऑब्जर्वर" इत्यनेन कम्पनीयाः भविष्यस्य दीर्घकालीनविकासस्य विषये आशावादं प्रकटयन् एकः लेखः प्रकाशितः । परन्तु अधिकं महत्त्वपूर्णं, संस्थापकस्य जियांग् बिन् इत्यस्य विषये अपेक्षाभिः परिपूर्णः अस्ति।

जियांग बिन् एकः विशिष्टः शाण्डोङ्ग-नगरस्य निवासी अस्ति यः शिरः अधः कृत्वा कार्यं कर्तुं रोचते तथा च सः स्वस्य अधीनस्थेभ्यः एकवारादधिकं चेतवति यत् निर्माणकम्पनीयां सर्वाधिकं महत्त्वपूर्णं वस्तु पृथिव्यां कार्यं कर्तुं भवति . तथापि, निम्न-कुंजी, विनयशीलत्वस्य परः पक्षः अत्यन्तं व्यामोहः अस्ति जियाङ्ग बिन् शतप्रतिशतम् व्यक्तिः अस्ति यः वा किमपि न करोति वा अत्यन्तं करोति वा।"यस्मात् दिनेन अहम् अयं व्यापारः आरब्धवान् तस्मात् दिवसात् एव मम साहसं जातम् यत् अहं मृत्युपर्यन्तं तत् कर्तुं शक्नोमि। अस्मिन् उद्योगे द्वितीय-अनुमानं नास्ति। भवद्भिः अत्यन्तं कार्यं कर्तव्यम्।"

व्यवसायस्य आरम्भस्य आरम्भिकेषु दिनेषु प्रथमं सुवर्णघटं कृत्वा सर्वे कार्यकारीणां चिन्तनं यत् कम्पनीयाः रूपं सुधारयितुम् एकं सभ्यं नूतनं कारं क्रेतव्यम् तथापि जियाङ्ग बिन् विश्वस्य निर्माणार्थं लक्षशः डॉलरं व्यययितुम् आग्रहं कृतवान् -class anechoic chamber at the time;

न अदूरदर्शी, न सन्तुष्टः, न च एकस्मिन् समये त्वरितम्। २०१० तः २०२१ पर्यन्तं एप्पल्-संस्थायाः आपूर्तिशृङ्खलायां सम्मिलितः गोएर्टेक्-संस्थायाः सुवर्णदशकस्य आरम्भः अभवत् । . वास्तविकनियन्त्रकत्वेन जियांग् बिन् स्वाभाविकतया अस्य प्रचण्डधनस्य बृहत्तमः लाभार्थी अभवत् फोर्ब्स् इत्यनेन प्रकाशितस्य "२०२० वैश्विक अरबपतिसूचौ" सः एकदा ३.२ अरब अमेरिकीडॉलर् (लगभग २२.६ अरब आरएमबी) इत्यस्य शुद्धसम्पत्त्या उपाधिं प्राप्तवान् । शाण्डोङ्ग-नगरस्य धनीतमः पुरुषः अभवत् ।

एषा स्पष्टतया जियाङ्ग बिन् इत्यस्य सीमा नास्ति यदि एप्पल् इत्यनेन तस्य जीवने प्रथमं वैभवम् आनयत् तर्हि वी.आर./ए.आर.

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।