समाचारं

चीनदेशे ३० वर्षाणि यावत् ऑनलाइन-भुगतानम् : बारूदं विना युद्धम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.जस्ता वित्त, लेखक |

२०११ तमे वर्षे अलिपे इत्यनेन मोबाईल-भुगतानार्थं प्रथमः QR-कोड् निर्मितः केवलं स्वस्य मोबाईल-फोनं बहिः कृत्वा तत् स्कैन् कृत्वा भुगतान-व्यवहारः सम्पन्नः ।

एषः ऐतिहासिकः क्षणः अस्ति। अस्मात् पूर्वं उपभोक्तारः मूलतः केवलं लेनदेनार्थं नगदं, बैंककार्डं च उपयुज्यन्ते स्म यदि ते बैंककार्डस्य उपयोगं कर्तुम् इच्छन्ति स्म तर्हि प्रत्येकस्य व्यापारिणः पीओएस-यन्त्रं न आसीत् । QR कोडस्य उद्भवेन भुगतानं सरलं कुशलं च भवति ।

परन्तु १३ वर्षाणि पूर्वं मोबाईल-टर्मिनल् अद्यापि लोकप्रियतायाः चरणे आसीत्, स्मार्टफोन-युक्ताः जनाः एतावन्तः न आसन्, तथा च व्यापारिणां मध्ये QR-सङ्केताः न प्रसारिताः आसन् ।

एतादृशे लघु QR कोडे केन्द्रीकृत्य आगामिषु कतिपयेषु वर्षेषु WeChat तथा ​​Alipay इति प्रमुखौ घरेलु-अन्तर्जाल-दिग्गजौ एकं भव्यं भुगतानयुद्धं प्रारब्धवन्तौ, रक्त-लिफाफात् आरभ्य टैक्सी-पर्यन्तं दैनन्दिनजीवनस्य सर्वेषु पक्षेषु, ऑनलाइन-स्कैनिङ्ग-कोड्-इत्यस्य पुनः आकारः आरब्धः अस्ति सर्वेषु वर्गेषु।

पश्चात् पश्यन् चीनदेशस्य ऑनलाइन-देयता दीर्घप्रक्रियायाः माध्यमेन गतः, कालस्य परिवर्तनस्य अपि साक्षी अभवत् ।

पीसी युगे प्रविश्य, ऑनलाइन-भुगतानस्य उदयः

चीनदेशस्य ऑनलाइन-भुगतानस्य उत्पत्तिः वस्तुतः पीसी-युगे ऑनलाइन-बैङ्किङ्ग-संस्थायाः अभवत् ।

१९९० तमे दशके यथा यथा अन्तर्जालप्रौद्योगिकी परिपक्वतां प्राप्नोति स्म तथा तथा पीसी-उपकरणाः क्रमेण जनदृष्टौ प्रविष्टाः । तस्मिन् एव काले बैंककार्ड्-देयता अपि तीव्रगत्या विकसिता अस्ति, अधिकाधिकाः जनाः कार्ड्-उपयोगं कुर्वन्ति, कार्ड्-स्वाइप्-इत्यस्य संख्या, संख्या च अपि वर्धिता, बैंक-व्यापार-मात्रायां च महती वृद्धिः अभवत्

विभिन्नकारकाणां संयोजनेन बङ्काः अधिकसुलभसेवाप्रवर्तनार्थं उत्तेजिताः भवन्ति ।

१९९६ तमे वर्षे चीनदेशस्य बैंकेन ऑनलाइन-बैङ्किंग्-सेवानां आरम्भे अग्रणीत्वं प्राप्तम्, परन्तु वर्षद्वयानन्तरं एव मुख्यभूमि-देशे प्रथमः "ऑनलाइन-बैङ्किंग्"-व्यवहारः अन्तर्जाल-माध्यमेन साकारः अभवत्

१९९८ तमे वर्षे मार्चमासस्य ६ दिनाङ्के अपराह्णे सीसीटीवी-संस्थायाः कर्मचारी वाङ्ग केपिङ्ग् चीनदेशे प्रथमः व्यक्तिः अभवत् यः ऑनलाइन-रूपेण भुक्तिं कृतवान् यदा सः सेन्चुरी इन्टरनेट्-सञ्चार-प्रौद्योगिकी-कम्पनी-लिमिटेड्-संस्थायाः साहाय्येन १० घण्टानां अन्तर्जाल-प्रवेश-यन्त्रं क्रीतवन् of Bank of China इत्यस्य ऑनलाइनबैङ्किंग् इत्यस्य। तत्कालीनमाध्यमाः तस्मिन् महतीं ध्यानं दत्तवन्तः, चार्टरूपेण अपि सम्पूर्णप्रक्रियायाः विस्तरेण विश्लेषणं कृतवन्तः ।

ततः शीघ्रमेव चाइना मर्चेन्ट्स् बैंकस्य कर्मचारी पेङ्ग कियान् इत्यनेन चीन मर्चेन्ट्स् बैंकस्य "वन नेटटोङ्ग्" इति ऑनलाइन-बैङ्किंग्-भुगतान-प्रणाल्याः उपयोगेन अन्तर्जाल-माध्यमेन ज़ियान्के-इण्टरटेन्मेण्ट्-सञ्चार-कम्पनी-लिमिटेड्-इत्यस्मात् ३०० युआन्-मूल्यानां वीसीडी-डिस्क-समूहस्य क्रयणं कृतम्

तस्मिन् स्तरे केवलं कतिचन जनाः एव वास्तवतः भुक्तिं कर्तुं ऑनलाइन-बैङ्किंग्-प्रयोगं कर्तुं शक्नुवन्ति स्म, भुक्ति-परिदृश्यानि च तुल्यकालिकरूपेण सीमिताः आसन् ।

यतः सहस्राब्दात् पूर्वं चीनदेशे केवलं ४० लक्षं अन्तर्जाल-उपयोक्तारः आसन्, प्रारम्भिकाः सङ्गणक-उपकरणाः अतीव महत्त्वपूर्णाः आसन्, अन्तर्जाल-बैङ्क-सेवासु उपयोक्तृणां सङ्गणक-सञ्चालन-क्षमतायाः, जाल-ज्ञानस्य च केचन आवश्यकताः आसन् तदतिरिक्तं एतत् उदयमानं भुक्तिप्रतिरूपम् अस्ति अनेके जनाः धनचोरीविषये चिन्तिताः सन्ति, ते धनं स्वहस्ते एव स्थापयितुम् इच्छन्ति।

पीसी युगे शॉपिङ्ग् वेबसाइट् इत्यस्य उद्भवपर्यन्तं भुक्तिविधिनाम् पुनरावृत्तिः त्वरिता आसीत् ।

१९९९ तमे वर्षे चीनदेशस्य प्रथमा C2C इति जालपुटं eBay इति जालपुटं प्रादुर्भूतम् अस्मिन् एव वर्षे जैक् मा इत्यनेन एकदर्जनाधिकानां जनानां नेतृत्वे हाङ्गझौ-नगरे अलीबाबा-संस्थायाः स्थापना कृता .


ताओबाओ पीसी पृष्ठ

ऑनलाइन-रूपेण वस्तूनि क्रेतुं प्रथमं अतीव कष्टप्रदम् आसीत्, ततः परं भवद्भिः धनं जालपुटेन प्रदत्तं बैंक-खाते, डाक-प्रेषण-पतेः च प्रेषयितव्यम्, ततः परः पक्षः धनं प्राप्य मालं वितरति पश्चात् केचन जनाः आदेशं दत्त्वा स्वयमेव बैंकसूचौ कूर्दन्ति, USB शील्ड् प्लग् कृत्वा खातेः गुप्तशब्दं अन्यसूचनाः च प्रविशन्ति, धनं मॉलं प्रति स्थानान्तरयन्ति च

परन्तु उभयविधौ समस्या अस्ति अर्थात् उपभोक्तृणां अधिकाराः हिताः च रक्षितुं न शक्यन्ते । विशेषतः यदि स्थानान्तरणस्य राशिः महती अस्ति तर्हि यदि भवान् ऑनलाइन-शॉपिङ्ग्-धोखाधड़ीं प्राप्नोति तर्हि भवतः अधिकारस्य रक्षणस्य कोऽपि उपायः नास्ति ।

फलतः तृतीयपक्षस्य भुक्तिकम्पनयः मध्यस्थत्वेन आधिकारिकतया इतिहासस्य मञ्चे प्रविष्टाः ।

२००३ तमे वर्षे अलिपे इत्यस्य आरम्भः अभवत्, येन अपरिचितानाम् मध्ये विश्वासस्य समस्यायाः सृजनात्मकरूपेण समाधानं कृतम् । भवन्तः जानन्ति, २० वर्षपूर्वं अपरिचितानाम् मध्ये व्यवहारं सुरक्षितं कर्तुं अत्यन्तं कठिनम् आसीत् । जनानां मध्ये विश्वाससम्बन्धः सम्पूर्णतया न निर्मितः ।

परन्तु जैक् मा इत्यस्य दृढनिश्चयेन अलिपे इत्यनेन चीनदेशस्य ऑनलाइन-भुगतान-विपण्ये तदनन्तरं वर्षेषु शीर्षस्थानं दृढतया गृहीतुं शक्यते स्म ।

पीसीयुगे दूरदर्शिता अपि चल-अन्तर्जालयुगे प्रवेशानन्तरं भुक्तियुद्धस्य आधारं स्थापितवती ।

मोबाईल इन्टरनेट् इत्यस्य युगे वीचैट्, अलिपे च विश्वे वर्चस्वं धारयन्ति

अलिपे यदा राष्ट्रिय-भुगतान-सॉफ्टवेयरं जातम्, तदा WeChat इति अन्यत् राष्ट्रिय-एप् अद्यापि भुक्तिक्षेत्रे न प्रविष्टम् ।

२०१३ तमस्य वर्षस्य अगस्तमासे एव WeChat Pay इत्यस्य आधिकारिकरूपेण आरम्भः अभवत् ।

कतिपयेभ्यः मासेभ्यः अनन्तरं २०१४ तमस्य वर्षस्य वसन्तमहोत्सवस्य समये WeChat Pay इत्यनेन महत् कदमः कृतः, "WeChat Red Envelope" इति च प्रारब्धम् । वसन्तमहोत्सवे, एकाग्रयातायातस्य कालखण्डे, WeChat Pay इत्यनेन रक्तलिफाफानां ग्रहणं, भाग्यस्य स्पर्धा इत्यादिषु कार्येषु अवलम्ब्य उत्तमं युद्धं कृतम्

केवलं नववर्षस्य पूर्वसंध्यायां ४८२ लक्षं जनाः एतत् विशेषतां प्रयुक्तवन्तः । कतिपयेषु दिनेषु WeChat Pay इत्यनेन ३० मिलियनतः अधिकाः उपयोक्तारः बैंककार्ड् बन्धयितुं शक्नुवन्ति स्म ।

परे पार्श्वे अलिपयः तत्क्षणमेव अलार्मं कृतवान् ।

वसन्तमहोत्सवस्य अवकाशस्य समाप्तेः पूर्वं जैक् मा अस्थायीरूपेण सर्वान् कार्यकारीणां स्मरणं कृतवान् ये अवकाशं प्राप्तवन्तः आसन् । तत्कालीनः मुख्यकार्यकारी लु झाओक्सी, सीओओ झाङ्ग योङ्गः च शीघ्रमेव अग्रिमविमानस्य आरक्षणं कृतवन्तौ । तस्मिन् समये जैक् मा इत्यस्य विशेषसहायकः वु योङ्गमिङ्ग् हवाईदेशे स्वपरिवारेण सह अवकाशदिनानि आचरति स्म, तस्मात् सः विमानयानं बुकं कर्तुं न शक्तवान्, अतः सः प्रत्यक्षतया सम्पूर्णं विमानं बुकं कृतवान्

सैन्यआदेशाः निर्गताः, हाङ्गझौ क्षियाओशान् विमानस्थानकस्य दीपाः सर्वाम् रात्रौ उज्ज्वलतया प्रज्वलिताः आसन् ।

एकदा तत्र सम्बद्धः एकः व्यक्तिः माध्यमेभ्यः स्मरणं कृतवान् यत् -"भवन्तः अवगन्तुं शक्नुवन्ति यत् अलिपे दशवर्षेभ्यः यत् करोति तत् प्राप्तुं WeChat केवलं एकसप्ताहं यावत् समयः अभवत्।"

वेचैट्-अलिपे-योः मध्ये भुक्तिविषये युद्धं आरभ्यते, यत् चीनस्य मोबाईल-देयता-इतिहासस्य सर्वाधिकं रङ्गिणं आयोजनमपि भविष्यति ।

टैक्सी-हेलिंग्-दृश्यं वीचैट्-अलिपे-योः कृते महत्त्वपूर्णं युद्धक्षेत्रम् अस्ति । २०१४ तमे वर्षात् WeChat Pay इति संस्था Didi Taxi इत्यनेन सह सम्बद्धा अस्ति, Alipay इत्येतत् Kuaidi इत्यनेन सह सम्बद्धम् अस्ति । द्वौ दिग्गजौ टैक्सी-हेलिंग्-मञ्चस्य खड्गरूपेण उपयोगं कृत्वा भुक्ति-अनुदान-युद्धस्य आरम्भं कृतवन्तौ, निवेशस्य राशिः च कोटि-कोटि-कोटि-रूप्यकाणि यावत् कूर्दितवती

तस्मिन् समये यावत् एकः कम्पनी स्वस्य अनुदानं किञ्चित् न्यूनीकरोति स्म तावत् चालकाः यात्रिकाः च तत्क्षणमेव अन्यकम्पनीं प्रति गच्छन्ति स्म, युद्धं च अधिकाधिकं चिन्ताजनकं भवति स्म

अन्ते १.४ अर्बं अनुदानस्य व्ययेन एकवर्षीयः WeChat Pay इत्यनेन उपयोक्तृणां संख्यां १० कोटिपर्यन्तं वर्धिता, बहुवर्षेभ्यः स्थापितं Alipay इत्येतत् अधुना एव एतां उपलब्धिं प्राप्तवान् आसीत्

२०१५ तः २०१७ पर्यन्तं वेचैट्, अलिपे च प्रतिवर्षं न्यूनातिन्यूनं २ अरबं निवेशं कृत्वा भुगतानविपण्यस्य स्पर्धां कृतवन्तः । वसन्तमहोत्सवस्य गाला, पञ्च आशीर्वादसङ्ग्रहात् आरभ्य, सुपरमार्केट्-रेस्टोरन्ट्-इत्येतयोः कृते अफलाइन-सहायतापर्यन्तं, भुक्ति-सङ्केतानां, सवारी-सङ्केतानां इत्यादीनां प्रारम्भं यावत्, यत्र यत्र जीवने भुक्तिः भवति, तत्र तत्र द्वयोः पक्षयोः केकस्य एकस्य खण्डस्य कृते स्पर्धां कर्तुम् इच्छति |.

यात्रा, भोजनादिषु परिदृश्येषु द्वयोः दिग्गजयोः ध्यानं यस्मात् कारणं तत् अस्ति यत् एताः सर्वाधिकसामान्यजीवनस्थितयः, मोबाईल-देयता-विधि-लोकप्रियीकरणस्य सर्वाधिकं प्रभावी साधनं, उपयोक्तृणां कृते मुख्यं युद्धक्षेत्रं च सन्ति

तथ्यानि सिद्धं कृतवन्तः यत् यद्यपि Alipay इत्यस्य प्रथम-गति-लाभः अस्ति तथापि चीनदेशस्य बृहत्तमः सामाजिक-सॉफ्टवेयरः इति रूपेण WeChat इत्यस्य सक्रिय-उपयोक्तृणां बहूनां संख्या अस्ति तथा च अत्यन्तं अधिकः ऑनलाइन-समयः अस्ति, तथा च Alipay इत्यस्य मोबाईल-भुगतान-बाजार-भागं सफलतया जप्तवान्

विगतकेषु वर्षेषु अलिपे इत्यस्य विपण्यभागः २०१३ तमे वर्षे प्रायः ८०% तः ५४% यावत् न्यूनीकृतः, यदा तु वीचैट् ० तः ४०% यावत् वर्धितः अस्ति । अफलाइन-भुगतान-परिदृश्येषु WeChat-इत्यस्य ७०% भागः Alipay-इत्यस्य २०% भागं दूरम् अतिक्रमति ।

पश्चात् क्रमेण विपण्यं संतृप्तं जातम्, नियामकदबावः वर्धितः, अन्ततः एतत् विशालं भुक्तियुद्धं समाप्तम् ।

घरेलुभुगतानविपण्यसंरचना निश्चिन्ता अस्ति, यत्र वीचैट्, अलिपे च विश्वस्य विभाजनं कृतवन्तः ।

भुक्तियुद्धं कदापि न समाप्तं भवति

परन्तु भुक्तियुद्धे अलिपे, वीचैट् च वास्तवतः मृतौ न।

किञ्चित्कालपूर्वं अलिपे इदानीं एव घोषितवान् यत् सः स्वस्य बारकोड्-भुगतान-अनुभवं उन्नयनं कृत्वा "अलिपे टच" इति प्रारब्धवान् । भुक्तिप्रक्रिया यथा सरलं भवति यथा दूरभाषस्य तालान् अनलॉक् कृत्वा व्यापारिणः भुक्तियन्त्रं स्पृश्य एकस्मिन् पदे भुगतानं सम्पन्नं भवति। Alipay App उद्घाट्य भुगतानसङ्केते क्लिक् करणस्य पूर्वक्रिया लोपिता अस्ति।

गतवर्षात् आरभ्य WeChat Pay इत्यनेन China Mobile, China Telecom, China Unicom इत्येतयोः भुगतानमञ्चैः सह बारकोड् भुगतान अन्तरसंयोजनकार्यं सम्पन्नम् अस्ति । त्रयाणां एप्सस्य "स्कैन" कार्यं भवन्तं प्रत्यक्षतया WeChat भुक्तिव्यक्तिगतभुगतानसङ्केतं भुगतानार्थं स्कैन कर्तुं शक्नोति। अस्मिन् वर्षे जूनमासे यूनियनपे-जालपुटेन वीचैट्-भुगतानम् अपि पूर्णतया एकीकृतम् ।

भुगतानप्रक्रियायाः अनुकूलनं वा अधिकपरिदृश्येषु भुगतानं प्रविष्टुं प्रयत्नः वा, WeChat तथा ​​Alipay इत्येतयोः विविधक्रियाणां पृष्ठतः भुगतानविन्यासस्य उपरि बलं दत्तम् अस्ति

द्वयोः दिग्गजयोः कश्चन अपि देयताविषये त्यक्तुं न इच्छति स्म ।

अधुना भुक्तिस्य अभिप्रायः केवलं दत्तांशः, यातायातः, सम्बन्धशृङ्खलाः च सन्ति ।

WeChat Alipay भुगतानस्य साहाय्येन सामाजिकसंजालं, ई-वाणिज्यम्, वित्तीयसेवाः इत्यादयः पक्षाः समाविष्टाः पारिस्थितिकबन्दपाशं निर्मातुम् अर्हन्ति। न केवलं उपयोक्तुः चिपचिपाहटं वर्धयितुं शक्नोति, अपितु मञ्चस्य अन्तः यातायातस्य परिसञ्चरणं परिवर्तनं च प्रवर्तयितुं शक्नोति । अन्तर्जाल-दिग्गजानां कृते प्रतिस्पर्धा-बाधानां निर्माणार्थम् अपि एतत् महत्त्वपूर्णं साधनम् अस्ति ।

देयता-भविष्यस्य कथा अग्रे अस्ति ।