समाचारं

टोङ्गी लार्ज मॉडल् इत्यस्य तकनीकी मेरुदण्डः झोउ चाङ्गः व्यवसायं आरभ्य स्वकार्यं त्यक्त्वा गमिष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी रिपोर्टर ली वेन्याओ] १८ जुलै दिनाङ्के ज्ञातं यत् टोङ्गी बृहत् मॉडल् दलस्य मूलसदस्यः डॉ. झोउ चाङ्गः निकटभविष्यत्काले व्यवसायं आरभ्य स्वकार्यं त्यक्त्वा गमिष्यति। विषये परिचितः एकः व्यक्तिः पत्रकारैः सह उक्तवान् यत् एषा वार्ता सत्या अस्ति। झोउ चाङ्गः टोङ्गी प्रयोगशालायाः एल्गोरिदम्-दलस्य मूल-तकनीकी-मेरुदण्डेषु अन्यतमः अस्ति, तस्य त्यागपत्रं च सामान्यम् अस्ति ।

अवगम्यते यत् सम्प्रति टोङ्गी बृहत् मॉडलस्य अनुसन्धानं विकासं च मुक्तस्रोतकार्यं च निरन्तरं अग्रे गच्छति। अलीबाबा टोङ्गी प्रयोगशालायाः प्रमुखः अधुना अलीबाबा क्लाउड् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी झोउ जिंगरेन् अस्ति ।


२०२३ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के टोङ्गी-नगरस्य पूर्ववर्ती टोङ्गी-किआन्वेन्-इत्यनेन २०२३ तमे वर्षे अलीबाबा-क्लब-शिखर-सम्मेलने ११ एप्रिल-दिनाङ्के टोङ्गी-किआन्वेन्-इत्यस्य घोषणा कृता । १३ सितम्बर् दिनाङ्के टोङ्गी किआन्वेन् बृहत् मॉडल् पञ्जीकरणस्य प्रथमसमूहं उत्तीर्णं कृत्वा आधिकारिकतया सर्वेषां कृते उद्घाटितम् ।

सम्प्रति Tongyi Large Model इत्यनेन 200 तः अधिकेषु परिदृश्येषु सेवाः प्रदत्ताः, यत्र ई-वाणिज्य-पार-मोडल-अन्वेषणम्, AI-सहायक-डिजाइनः, ओपन-डोमेन्-मानव-कम्प्यूटर-संवादः, कानूनी-दस्तावेज-शिक्षणं, चिकित्सा-पाठ-अवगमनम् इत्यादयः सन्ति विशेषतः वित्त, ई-वाणिज्य, ग्राहकसेवा इत्यादिषु उद्योगेषु टोङ्गी-बृहत्-माडलस्य अनुप्रयोगः बृहत्-मात्रायां पाठ-दत्तांशं शीघ्रं सटीकतया च संसाधितुं साहाय्यं करोति