समाचारं

अमेरिकादेशः अगस्तमासे चीनीयवाहनसॉफ्टवेयरं प्रतिबन्धयन्तः नूतनाः नियमाः प्रवर्तयिष्यति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठ/सम्पादक झाङ्ग जियाडोंग/गाओ ज़िन)

रायटर्-पत्रिकायाः ​​16 जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् एव दिने अमेरिकी-वाणिज्यविभागः आगामिमासे सम्बद्धानां कारानाम् विषये प्रस्तावितान् नियमान् विमोचयितुं योजनां करोति, चीनेन अन्यैः च देशैः निर्मितं किञ्चित् सॉफ्टवेयरं कार्यान्वितुं शक्यते यत् सीमां मन्यते .

"वयं केषुचित् भागेषु सॉफ्टवेयरेषु च (प्रतिबन्धान् आरोपयितुं) पश्यामः, न तु सम्पूर्णं वाहनम्" इति वाणिज्यविभागस्य निर्यातनियन्त्रणप्रमुखः एलन एस्टेवेज् कोलोराडोनगरे एकस्मिन् मञ्चे अवदत् वाहनदत्तांशः (अमेरिका) मित्रदेशेषु अवश्यमेव निर्मातव्यः” इति ।

एस्टेवेज् इत्यनेन अपि उक्तं यत्, “स्मार्टकारे बहु सॉफ्टवेयर् अस्ति, एतत् बहु फोटोग्राफं ग्रहीतुं शक्नोति, अस्य चालनप्रणाली अस्ति, एतत् भवतः दूरभाषेण सह सम्बद्धं कर्तुं शक्नोति, एतत् जानाति यत् भवान् कम् आह्वयति, एतत् जानाति यत् भवान् कुत्र गच्छति , भवतः विषये बहु किमपि जानाति।”

अस्मिन् वर्षे मेमासे अमेरिकीवाणिज्यसचिवः गिना रैमोण्डो इत्यनेन दावितं यत् वाणिज्यविभागेन अस्मिन् शरदऋतौ चीननिर्मितकारानाम् प्रस्तावितानि नियमानि विमोचयितुं योजना अस्ति, तथा च उक्तं यत् अमेरिकीसर्वकारेण फरवरीमासे चीनीयकारआयातस्य सुरक्षापरिपाटाः आरब्धाः ततः परं जोखिमस्य अन्वेषणस्य अनन्तरं , चीनदेशे निर्मितानाम् कारानाम् प्रतिबन्धं वा प्रतिबन्धं वा कर्तुं "अत्यन्तं कार्यवाही" कर्तुं शक्यते ।

तदा रैमोण्डो अवदत् यत्, "यदि मार्गे कोटिकोटिकाराः सन्ति तथा च सॉफ्टवेयरं कार्यं न करोति तर्हि सैद्धान्तिकरूपेण भवन्तः तस्य विनाशकारीपरिणामस्य कल्पनां कर्तुं शक्नुवन्ति" इति

केचन विश्लेषकाः मन्यन्ते यत् यद्यपि चीनदेशः अमेरिकादेशे विक्रियमाणानां कारानाम् कृते कॅमेरा, सूक्ष्मनियन्त्रकाः, संवेदकाः च इत्यादयः केचन घटकाः निर्माति तथापि एतेभ्यः उपकरणेभ्यः सॉफ्टवेयरेभ्यः च प्रत्यक्षतया आँकडानां प्राप्तिः अतीव कठिना अस्ति एते घटकाः मुख्यतया बोस्, हरमन इत्यादिभिः गैर-चीनीघटक-आपूर्तिकर्ताभिः निर्मित-प्रणालीषु एकीकृताः सन्ति ।

परन्तु कैलिफोर्निया-देशस्य गोपनीयता-नियामकः अस्मिन् वर्षे जुलै-मासे स्मार्ट-कारैः संगृहीतानाम् अधिकाधिक-आँकडानां परीक्षणं करिष्यति इति अवदत् ।

सम्प्रति अमेरिकादेशेन घोषितं यत् अगस्तमासस्य प्रथमदिनात् आरभ्य चीनीयविद्युत्वाहनानां अन्यवस्तूनाञ्च शुल्कं महत्त्वपूर्णतया वर्धयिष्यति तेषु विद्युत्वाहनानां शुल्कं वर्तमानस्य २५% तः १००% यावत् वर्धते।

तस्य प्रतिक्रियारूपेण विदेशमन्त्रालयेन पूर्वं अमेरिकादेशः आग्रहः कृतः यत् "विपण्य अर्थशास्त्रस्य नियमानाम्, न्यायपूर्णप्रतिस्पर्धायाः सिद्धान्तानां च आदरः करणीयः" इति

विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेनबिन् इत्यनेन बोधितं यत् चीनस्य नूतन ऊर्जा-उद्योगस्य तीव्रविकासः, यत्र विद्युत्वाहनानि, लिथियम-बैटरी, प्रकाश-उत्पादाः च सन्ति, निरन्तर-प्रौद्योगिकी-नवीनीकरणे, ध्वनि-उत्पादन-आपूर्ति-शृङ्खला-प्रणाल्याः, पर्याप्त-बाजार-प्रतिस्पर्धायाः आधारेण च अग्रणी-स्थानं वर्तते | तुलनात्मकलाभस्य विपण्यनियमानां च संयुक्तक्रियायाः परिणामः।

चीनदेशः वैश्विकवाहनकम्पनीनां कृते सर्वदा स्वद्वारं उद्घाटितवान्, अमेरिकीवाहनकम्पनयः चीनीयविपण्यस्य लाभांशस्य पूर्णतया आनन्दं लभन्ते तद्विपरीतम् अमेरिकादेशः व्यापारसंरक्षणवादं कृत्वा भेदभावपूर्णसहायतानीतयः अन्ये च बाधाः स्थापिताः, येषां कृते... चीनीयकारानाम् अमेरिकीविपण्यप्रवेशं गम्भीररूपेण बाधितवान् । आर्थिकव्यापारविषयाणां एतादृशं राजनीतिकरणं केवलं अमेरिकी-वाहन-उद्योगस्य विकासे बाधां जनयिष्यति ।

चीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः विपण्य-अर्थव्यवस्थायाः नियमानाम्, निष्पक्ष-प्रतिस्पर्धायाः सिद्धान्तानां च सम्मानं करोतु, राष्ट्रिय-सुरक्षा-अवधारणायाः सामान्यीकरणं त्यजतु, चीनीय-कम्पनीनां भेदभावं दमनं च त्यजतु, प्रभावीरूपेण च मुक्तं, निष्पक्षं, अभेदभावं च व्यावसायिकवातावरणं निर्वाहयतु |.

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।