समाचारं

मूल्ययुद्धात् BMW निवृत्तः!सर्वेषां श्रृङ्खलानां मूल्यवृद्धिः भवति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः ई-कम्पनी

"१७०,००० युआन् मूल्येन बीएमडब्ल्यू क्रयणम्" इति वार्ता उष्णसन्धानविषयः जातः ततः परं बीएमडब्ल्यू समूहः चीनीयविपण्ये स्वस्य विक्रयरणनीतिं समायोजितवान् ।

मूल्ययुद्धानां कारणेन विक्रेतृभण्डारस्य हानिः भवति इति सामना कर्तुं BMW "मात्रा न्यूनीकरणं मूल्यगारण्टी च" नीतिं अधिकं कार्यान्वयिष्यति इति कथ्यते

जूनमासस्य आरम्भे बीएमडब्ल्यू इत्यनेन i3, i5 इत्यादिषु शुद्धविद्युत्माडलयोः पर्याप्तं छूटं प्राप्य विपण्यचर्चा उष्णीकृता yuan, तथा BMW i5 इत्यस्य छूटः अपि तीव्रः आसीत् ।

मूल्यकटनस्य अस्याः श्रृङ्खलायाः मूलकारणं विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति ।

सार्वजनिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे बीएमडब्ल्यू-समूहेन वैश्विकविपण्ये कुलम् १.२१३४ मिलियनं नवीनकारं (बीएमडब्ल्यू, मिनी, रोल्स-रॉयस् च सहितम्) वितरितम्, यत् वर्षे वर्षे ०.१% न्यूनता अभवत् बीएमडब्ल्यू ब्राण्ड् इत्यस्य वैश्विकविक्रयः वर्षे वर्षे २.३% वर्धितः, १.०९६५ मिलियनं वाहनम् अभवत् ।

परन्तु बीएमडब्ल्यू इत्यस्य चीनीयविपण्ये वर्षस्य प्रथमार्धे चीनदेशे बीएमडब्ल्यू इत्यस्य सञ्चितविक्रयः ३७५,९०० यूनिट् (बीएमडब्ल्यू, मिनी ब्राण्ड् च सहितम्) आसीत्, यत् वर्षे वर्षे ४.२% न्यूनता अभवत्

बीएमडब्ल्यू-व्यापारिणां समीपस्थः एकः अन्तःस्थः सिक्योरिटीज टाइम्स् ई कम्पनीयाः संवाददातारं प्रति प्रकटितवान् यत् मूल्ययुद्धस्य कारणात् अपेक्षा अस्ति यत् त्रयः विलासिता-ब्राण्ड् बीबीए (बीएमडब्ल्यू, मर्सिडीज-बेन्ज तथा ऑडी) सम्पूर्णे चीनीयविपण्ये प्रायः ५,००,००० विक्रयं हानिम् अनुभविष्यन्ति 2024. .

अनेकाः उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् चीनदेशे बीएमडब्ल्यू इत्यस्य मूल्यनिवृत्तिरणनीत्या विक्रयः न वर्धते, अपितु तस्य ब्राण्ड् प्रभावः क्षीणः भविष्यति ।

अधुना एव बीएमडब्ल्यू इत्यनेन विपण्यपरिवर्तनस्य प्रतिक्रियायै बहुधा वितरणरणनीतिः समायोजितः ।

जूनमासे बीएमडब्ल्यू इत्यनेन थोकविक्रयकार्येषु १५% न्यूनीकरणं, जुलैमासे अपरं १५% न्यूनीकरणं च घोषितम् इति कथ्यते । तस्मिन् एव काले बीएमडब्ल्यू इत्यनेन विक्रेतृणां कृते छूटस्य सीमा अपि न्यूनीकृता, वित्तीयप्रवेशं गुप्तक्रयणमूल्यांकनं च रद्दं कृतम् ।

डीलर-मूल्यांकने परिवर्तनं सत्यम् इति बीएमडब्ल्यू-संस्थायाः स्पष्टम् उत्तरं न दत्तम् । परन्तु विक्रेतृभ्यः अधिकानि शिथिलानि विक्रयकार्यं दत्त्वा कष्टानां ज्वारं कर्तुं विक्रेतृभिः सह कार्यं करणं खलु एषा रणनीतिः यस्याः उपरि बीएमडब्ल्यू विगतषड्मासेषु बलं ददाति।

बीजिंग-नगरस्य चाओयाङ्ग-मण्डले स्थितस्य बीएमडब्ल्यू-४एस-भण्डारस्य एकः विक्रेता पत्रकारैः अवदत् यत् बीएमडब्ल्यू-देशस्य सर्वेषां उत्पादानाम् मूल्यं ३०,००० युआन्-तः ५०,००० युआन्-पर्यन्तं वर्धितम् अस्ति

"इदानीं रोल कर्तुं न शक्यते, मूल्यस्य महतीं कटौतीं कृत्वा विक्रेतारः धनहानिम् अनुभवन्ति।"

चीनदेशस्य वाहनविपण्ये वर्तमानप्रतिस्पर्धा अत्यन्तं तीव्रा इति बीएमडब्ल्यू-समूहेन उक्तम् । वर्षस्य उत्तरार्धे बीएमडब्ल्यू चीनीयविपण्ये व्यावसायिकगुणवत्तायां केन्द्रीभूय विक्रेतृभ्यः निरन्तरं कार्यं कर्तुं समर्थनं करिष्यति।

आगामिमासे चेङ्गडु-वाहनप्रदर्शने बीएमडब्ल्यू-संस्था अनेकानाम् मध्यकालीन-फेसलिफ्ट्-प्रतिस्थापन-माडल-इत्यस्य घरेलु-पदार्पणं आनयिष्यति इति कथ्यते

उद्योगस्य अन्तःस्थजनानाम् अनुसारं "मूल्ययुद्धात्" निवृत्तेः बीएमडब्ल्यू इत्यस्य घोषणायाः वास्तविककार्याणां अपेक्षया जनमतस्य प्रभावः अधिकः भविष्यति । वर्षस्य प्रथमार्धे प्राप्तानां आँकडानां आधारेण यद्यपि चीनदेशे बीएमडब्ल्यू इत्यस्य विक्रयः न्यूनः अभवत् तथापि ते समग्रतया मर्सिडीज-बेन्ज्-ओडी-इत्येतयोः अतिक्रान्ताः । अपेक्षा अस्ति यत् बीएमडब्ल्यू विक्रेतृभ्यः मार्गदर्शनं करिष्यति यत् ते विपण्यपरिवर्तनानुसारं मूल्यानि लचीलतया समायोजयन्तु, तथा च मूल्यनिवृत्तिप्रचारः सर्वथा न भविष्यति इति संभावना न्यूना अस्ति।