समाचारं

"किफायतीत्वस्य राजा" सालिया मूल्यवृद्धिं अनुभवति, केचन व्यञ्जनानि १-२ युआन् यावत् वर्धन्ते ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे भोजन-उद्योगेन "मूल्यकटनस्य" तरङ्गः प्रवृत्तः अस्ति । परन्तु केचन उपभोक्तारः अद्यैव अवदन् यत् सालियायाः केषाञ्चन व्यञ्जनानां मूल्यं १-२ युआन् इत्येव वर्धितम् अस्ति यत् किफायती पाश्चात्यभोजनस्य राजा प्रवृत्तिं प्रतिहत्य तस्य मूल्यानि वर्धितवन्तः?

कच्चामालस्य मूल्यवृद्धिः किञ्चित् मूल्यसमायोजनं प्रेरयति

१५ जुलै दिनाङ्के शेल् फाइनेन्सस्य एकः संवाददाता बीजिंग-सालिया-सहायककम्पनीं प्रति फ़ोनं कृतवान् यत् बीजिंग-नगरे मूल्यवृद्धिः नास्ति वा इति विषये सः कर्मचारी अवदत् यत् सः क notice, and Sally प्रेससमयपर्यन्तं एशियायाः शङ्घाई-ग्वाङ्गझौ-सहायककम्पनीभ्यः संवाददाता उत्तरं न प्राप्तवान् आसीत् ।

परन्तु संवाददाता शङ्घाईनगरे सालियायाः भण्डारद्वये लिपिकानां परामर्शं कृतवान् लिपिकाः सर्वे अवदन् यत् जूनमासे नूतनं मेनू योजितस्य अनन्तरं केषाञ्चन व्यञ्जनानां मूल्यं १-२ युआन् यावत् वर्धितम् शङ्घाई मुख्यालयः प्रत्येकस्मिन् भण्डारे मूल्यसमायोजनं सुसंगतम्। मूल्यवृद्धेः कारणस्य विषये एकः भण्डारलिपिकः अवदत् यत् भण्डारे अन्नस्य मूल्ये प्रतिवर्षं उतार-चढावः भविष्यति "यदि क्रयणं महत् भवति तर्हि तस्य समायोजनस्य आवश्यकता अवश्यमेव भविष्यति। अवश्यं, सह व्यञ्जनानि अपि सन्ति।" मूल्यानि न्यूनीकृतानि।"

गुआङ्गझौ-नगरस्य त्रयाणां भण्डाराणां लिपिकाः पत्रकारैः सह अवदन् यत् केषाञ्चन व्यञ्जनानां मूल्यवृद्धिः सत्यम् अस्ति, ग्वाङ्गझौ-नगरस्य सर्वे भोजनालयाः एकीकृतं समायोजनं करिष्यन्ति इति। एकः भण्डारस्य लिपिकः अवदत् यत् मेमासे मेनूमूल्यसमायोजनानन्तरं व्यक्तिगतभोजनस्य मूल्यं १-२ युआन् यावत् वर्धितम्, परन्तु एतत् एकमात्रं मूल्यवृद्धिः नासीत् "गतवर्षे मूल्यानि न्यूनीकृतानि व्यञ्जनानि अपि आसन्

तदनन्तरं शेल् फाइनेन्स-सञ्चारकर्तृभिः नवम्बर २०२२ तमे वर्षे जून २०२४ तमे वर्षे च शङ्घाई-सालिया-नगरस्य मेनू-तुलना कृता, ततः ज्ञातं यत् ग्रिल-कृतस्य स्क्विड्-इत्यस्य मूल्यं २ युआन्-पर्यन्तं २१ युआन्-पर्यन्तं वर्धितम्, यदा तु ग्रिल-कृते मेष-चॉप्स्-द्वयस्य, ग्रिल-कृत-मेष-चॉप्स्-त्रयस्य च मूल्यं ५-पर्यन्तं न्यूनीकृतम् yuan. , नवीनतममूल्यानि क्रमशः 40 yuan तथा 59 yuan सन्ति।

गुआङ्गझौ सालिया इत्यस्य डिसेम्बर् २०२३ तमस्य वर्षस्य शीतकालस्य मेनू २०२४ तमस्य वर्षस्य ग्रीष्मकालीनमेनू च दर्शयति यत् टूना सलाद इत्यादयः केचन व्यञ्जनानि ११ युआन् तः १२ युआन् यावत् वर्धितानि, तथा च पक्वस्य झींगा सलादस्य, पोर्चिनी चिकनस्य, पनीरस्य ग्रिल कृतस्य चावलस्य मूल्यं क्रमशः २ युआन् तः १५ युआन् यावत् वर्धितम् अस्ति . तथा २० युआन् ।

नवम्बर् २०२३ तमे वर्षे जुलै २०२४ तमे वर्षे च बीजिंग-सालिया-नगरस्य मेनू-मूल्यानि दर्शयन्ति यत् ड्यूरियन-पिज्जा, चिकन-पॉप्कॉर्न्-मक्का-पिज्जा, धूप-बेकन-पिज्जा च २ युआन्-मूल्यानि वर्धितानि, नवीनतमं मूल्यं २५ युआन् अथवा २७ युआन्, सॉसेज-मांसस्य च मूल्यं भवति चटनीयुक्तस्य डोरियातण्डुलस्य, मांसचटनीयुक्तस्य डोरियातण्डुलस्य च मूल्यं २ युआन् वर्धितम्, नवीनतमं मूल्यं १६ युआन् अथवा १८ युआन् अस्ति ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् सालिया उच्चव्ययप्रदर्शने केन्द्रितः अस्ति, तथा च केषाञ्चन व्यञ्जनानां मूल्यवृद्धिः कच्चामालव्ययस्य परिचालनव्ययस्य च वृद्धेः कारणेन भवितुम् अर्हति।

"इटालियन शाक्सियन स्नैक्स" अद्यापि व्यय-प्रभावी अस्ति

एतस्याः मूल्यवृद्धेः विषये चीनदेशस्य खाद्य-उद्योगस्य विश्लेषकः झू दानपेङ्गः मन्यते यत् सालिया-देशस्य केषाञ्चन व्यञ्जनानां मूल्यवृद्ध्या कम्पनीयां महत् प्रभावः न भविष्यति "वर्तमान-उपभोग-वातावरणे उपभोक्तारः गुणवत्ता-मूल्य-अनुपातं, व्यय-प्रभावशीलतां च इच्छन्ति। अपि च।" if केषुचित् सालिया-व्यञ्जनेषु किञ्चित् वृद्धिः अभवत्, परन्तु मूल्य/प्रदर्शन-अनुपातः अद्यापि अतीव अधिकः अस्ति” इति ।

झू दानपेङ्ग इत्यनेन इदमपि दर्शितं यत् केषाञ्चन लघुमध्यम-आकारस्य एकल-भण्डारस्य तुलने एते बृहत्-शृङ्खला-भण्डाराः ये न्यून-मूल्य-रणनीतिं स्वीकुर्वन्ति, ते भविष्ये स्वस्य उच्च-लाभ-प्रदर्शनस्य कारणात् स्वस्य ब्राण्ड्-प्रभावं, स्केल-प्रभावं, प्रशंसक-प्रभाव-लाभांशं च अधिकं प्रकाशयिष्यन्ति |.

१९७३ तमे वर्षे स्थापितं सालिया इटालियन-व्यञ्जनेषु विशेषज्ञतां प्राप्नोति, परन्तु एषा खलु जापानी-कम्पनी अस्ति become an extremely cost-effective restaurant , सालिया अनेकेषां चीनीयग्राहकानाम् प्रियं जातम् अस्ति तथा च "इटालियन शाक्सियन स्नैक्" इति नाम्ना प्रसिद्धा अस्ति।

९ युआनस्य पास्ता, १० युआनस्य सलादः, २२ युआनस्य पिज्जा... न्यूनमूल्यानां पृष्ठतः "बृहत् पूर्वनिर्मितव्यञ्जन" इति नाम्ना सालिया, तस्याः व्यञ्जनानि केन्द्रीयपाकशालाद्वारा संसाधितानि भविष्यन्ति। विभिन्नेषु भण्डारेषु वितरितेषु भण्डारेषु केवलं एतानि अर्धसमाप्तपदार्थानि सेवितुं पूर्वं तापयितुं आवश्यकं भवति, येन किरायानां श्रमव्ययस्य च महती रक्षणं भवति

तदतिरिक्तं कच्चामालस्य प्रत्यक्षं आपूर्तिं प्राप्तुं सलिया इत्यनेन आपूर्तिशृङ्खला अपि एकीकृता अस्ति यत् कच्चामालस्य व्ययस्य न्यूनीकरणाय जापान-ऑस्ट्रेलिया-देशयोः स्वकीयानि कृषिक्षेत्राणि, प्रसंस्करणसंस्थानानि च स्थापितानि

पाश्चात्यभोजनविपण्ये किफायती राजा इति नाम्ना सालियायाः प्रदर्शनं उत्कृष्टम् अस्ति । १२ जुलै दिनाङ्के सालिया इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य तृतीयत्रिमासे (१ सितम्बर् २०२३ तः मे ३१, २०२४ पर्यन्तं) स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् अरब येन.

सालिया इत्यस्याः वित्तीयप्रतिवेदने ज्ञायते यत् कम्पनीयाः विभागेषु जापान, आस्ट्रेलिया, एशिया च सन्ति एशियायाः प्रदर्शनस्य दृष्ट्या सालिया इत्यनेन उक्तं यत् नूतनानां भण्डाराणां निरन्तरं उद्घाटनस्य कारणेन भण्डारस्य संख्यायाः वृद्ध्या च एशियाई विभागस्य विक्रयः ५८ अरबं यावत् अभवत् येन, यत् पूर्ववर्षस्य तुलने ५८ अरब येन आसीत्, तस्य वृद्धिः तस्मिन् एव काले ३०.१% अभवत्, परिचालनलाभः च ८.२ अरब येन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ६६.३% वृद्धिः अभवत्

भण्डारस्य संख्यायाः दृष्ट्या २०२४ वित्तवर्षस्य प्रथमत्रिमासिकपर्यन्तं सालियायाः कुलम् १५४९ भण्डाराः सन्ति चीनीयविपण्ये बीजिंग, शङ्घाई, ग्वाङ्गझौ, हाङ्गकाङ्ग, ताइवान इत्यादिषु कुलम् ४६६ भण्डाराः सन्ति । ज्ञातव्यं यत् सालिया सम्प्रति शतप्रतिशतम् प्रत्यक्षतया संचालिताः भण्डाराः सन्ति, सम्प्रति च मताधिकारभण्डाराः नास्ति । संकीर्णद्वारप्रदर्शनेन ज्ञायते यत् चीनदेशे सम्प्रति ४८७ सालियाभण्डाराः सन्ति ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे मार्चमासे सालिया-संस्थायाः गुआङ्गझौ-सहायककम्पनीयां ३० मिलियन-अमेरिकीय-डॉलर्-निवेशस्य घोषणा अभवत् उत्पादस्य गुणवत्तां स्थिरीकर्तुं, व्ययस्य न्यूनीकरणाय, प्रतिस्पर्धां वर्धयितुं च नूतनकारखाने स्थानान्तरणं भविष्यति।

बीजिंग न्यूज शेल् वित्तस्य संवाददाता वी बोया

सम्पादक युए कैझोउ

प्रूफरीडर चेन दियाँ