समाचारं

मेन्ग्निउ निङ्गक्सिया सुपर फैक्ट्री निर्माति, डिजिटल बुद्धिमान् दुग्ध-उद्योगे नूतन-उत्पादकतायां "चित्रे" परिणमयति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चगतियुक्ता कागदपुटपूरणप्रणाली प्रति सेकण्ड् औसतेन १२ दुग्धस्य पैक्स् पूरयति, तथा च फार्मतः पैकेजिंग् रेखापर्यन्तं दुग्धस्य पेटीयाः सम्पूर्णप्रक्रियायां २ घण्टाभ्यः अधिकं समयः न भवति... मेन्ग्निउ इत्यस्य निङ्गक्सिया कारखाने, the application of digital intelligence not only creates the highest annual human efficiency ratio in the global dairy industry , तथा च दुग्ध उद्योगस्य नूतनं उत्पादकताम् एकस्मात् खाकातः वास्तविकतायां परिणमयितवान्।

चीनस्य दुग्ध-उद्योगस्य "राष्ट्रीय-दलस्य" रूपेण, मेन्ग्निउ-समूहः नूतन-उत्पादकता-विकासस्य विषये स्वस्य अवगमनं गहनं करोति तथा च स्वस्य निगम-दायित्वस्य विषये निरन्तरं गभीरं करोति, "सर्व-कारक-नवाचारं" प्रवर्धयति, "सर्व-आयामी-सहकार्यं" सुदृढं करोति, निर्मातुं प्रयतते new productivity, and promotes China's dairy industry to " उच्च-प्रौद्योगिकी, उच्च-दक्षता, उच्च-गुणवत्ता" अग्रे कूर्दति तथा च चीनस्य दुग्ध-उद्योगस्य उच्च-गुणवत्ता-विकासं निरन्तरं प्रवर्धयति।


Mengniu Ningxia कारखाना। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

डिजिटल एवं बुद्धिमान सुपर कारखाना

२०२३ तमस्य वर्षस्य मे-मासे मेन्ग्निउ-इत्यस्य निङ्ग्क्सिया-कारखानम् सम्पन्नं कृत्वा कार्यं कर्तुं प्रवृत्तम् । विश्वस्य प्रथमः पूर्णतया बुद्धिमान् सुपर-कारखानः तथा विश्वस्य दुग्ध-उद्योगे बृहत्तमः एकः तरल-दुग्ध-कारखानः इति नाम्ना, निङ्ग्क्सिया-कारखानः पूर्णतया कार्यान्वितं कृत्वा "१०० जनाः १० अरबं च" प्राप्तुं समर्थाः भविष्यन्ति, अर्थात् १०० कर्मचारीः करिष्यन्ति प्रतिवर्षं १० अरब युआन् इत्यस्य उत्पादनमूल्यं निर्मान्ति ।

Mengniu इत्यस्य Ningxia कारखाने गच्छन् भवन्तः द्रष्टुं शक्नुवन्ति यत् श्रमिकाः पारम्परिकप्रतीक्षास्थानेषु कार्यं न कुर्वन्ति, परन्तु उत्पादनकारकाणां भागत्वेन वास्तविकसमये प्रणालीप्रेषणस्य प्रतिक्रियां ददति, एकस्य व्यक्तिस्य बहुपदेषु परिवर्तनस्य साक्षात्कारं कुर्वन्ति, अत्यन्तं बुद्धिमान् च कुशल उत्पादन प्रक्रिया।


Mengniu Ningxia कारखाना उत्पादन लाइन। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

"पूर्वं स्थले प्रवेशाय दुग्धवाहनानां निर्देशनाय प्रेषणाय च २० तः अधिकाः श्रमिकाः आवश्यकाः आसन्, दुग्धं अवरोहयितुं, ट्रकान् प्रक्षालितुं च। अधुना पूर्णतया स्वचालितं मानवरहितं च अस्ति। पारम्परिककारखानेषु हस्तचलितरूपेण अवरोहणार्थं द्वौ त्रीणि घण्टाः यावत् समयः भवति a truck of goods.Ningxia factory uses a smart procurement and supply system कच्चा मालः एकेन क्लिकेण गोदामस्य अन्तः स्थापयितुं शक्यते, तथा च सम्पूर्णप्रक्रियायां केवलं २ निमेषाः भवन्ति, मेन्ग्निउ निंग्क्सिया कारखानायाः संचालनकमाण्डमञ्चस्य सेनापतिः,” इति। उक्तवान् यत् कारखाना डिजिटलबुद्धिप्रौद्योगिक्याः माध्यमेन संस्करणं 4.0 “सुपर कारखाना” अभवत्, यत् पूर्णप्रणालीं, पूर्णशृङ्खला, पूर्णप्रक्रिया, पूर्णतया स्वचालितं पूर्णडिजिटलबुद्धिमत्कवरेजं साक्षात्कर्तुं शक्नोति।

मेन्ग्निउ इत्यस्य निंगक्सिया-कारखानस्य सामरिकं महत्त्वं विकासस्य गतिस्य दृष्ट्या "रोपण + प्रजननस्य" एकीकृतविकासस्य चालने अपि निहितं भवति, मूल्यशृङ्खलायां स्थानीय औद्योगिकशृङ्खलायां ३,००० तः अधिकानि कार्याणि आनयन्ति, अनुकूलितप्रक्रियासूचकानाम् उपयोगेन परिचालनतर्करूपेण स्वचालनं बुद्धिमान् उत्पादनप्रतिरूपं च प्राप्तुं व्यावसायिकप्रतिरूपस्य दृष्ट्या, एतत् दर्जनशः मेन्ग्न्यु-कारखानानां परिवर्तनार्थं उदाहरणं स्थापयति, तस्य बाह्य-तकनीकी-उत्पादानाम् सेवानां च व्यावसायिकरूपेण प्रतिकृतिः कर्तुं शक्यते

"134556" उच्च कार्यक्षमता गुप्तशब्द

निङ्ग्क्सिया-कारखानस्य निर्माणं दुग्ध-उद्योगे नूतन-उत्पादकता-निर्माणं प्रवर्धयितुं डिजिटल-बुद्धिमान् च परिवर्तनं उन्नयनं च प्राप्तुं मेन्ग्निउ-समूहेन कृतः महत्त्वपूर्णः उपायः अस्ति अस्य कृते मेन्ग्निउ इत्यनेन "134556" उच्च-दक्षता-गुप्तशब्दानां समुच्चयः सारांशतः कृतः ।

“1” कुशलं, बुद्धिमान्, हरितं, स्थायित्वं च इति समग्रं स्थितिं निर्दिशति “5, 6, 3” कुशलपरिवर्तनस्य डिजिटलं बुद्धिमान् च समर्थनं भवति, अर्थात् ऑनलाइन उत्पादनस्य समयनिर्धारणं, ऑनलाइन सामग्रीवितरणं, ऑनलाइनपरीक्षणं, ऑनलाइनसञ्चालनं च maintenance, online निर्णयनिर्माणार्थं "5 ऑनलाइन-मञ्चाः" स्मार्ट-क्रयणस्य आपूर्तिस्य च, स्मार्ट-ऊर्जायाः, स्मार्ट-उत्पादनस्य, स्मार्ट-निरीक्षणस्य, स्मार्ट-रसदस्य, स्मार्ट-पार्कस्य च "6-मञ्चानां" निर्माणं कुर्वन्ति, येन चरागाहात् मेजपर्यन्तं सम्पूर्ण-उद्योगशृङ्खलां पूर्णतया संयोजितं भवति तथा निर्मातृणां सर्वेषां उपकरणानां "3 पूर्णशृङ्खलासु" उद्यमसंसाधननियोजनात् उत्पादनरेखापर्यन्तं सम्पूर्णा प्रणालीशृङ्खला अन्तर्भवति, अन्यः "5" मूल्यशृङ्खला, विकासगतिः, संगठनात्मकक्षमता, "पञ्च प्रमुखपरिवर्तनानि" साकारं कर्तुं भवति; निगमशासनं व्यावसायिकप्रतिरूपं च "4" is इदं निंगक्सियाकारखानानां उच्चदक्षतागुणवत्तायाः मूल्याङ्कनार्थं वर्गफुटदक्षतायाः, मानवदक्षतायाः, उत्पाददक्षतायाः, ऊर्जादक्षतायाः च "चतुः-एकस्मिन्" सूचकानाम् उपयोगं निर्दिशति


Mengniu Ningxia कारखाना परीक्षण प्रयोगशाला। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

एकवर्षस्य कार्यानुष्ठानानन्तरं मेन्ग्निउ इत्यस्य निङ्ग्क्सिया-कारखानम् चतुर्णां प्रमुखेषु सूचकानाम् उत्तमं प्रदर्शनं कृतवान् अस्ति । पारम्परिककारखानानां तुलने निङ्ग्क्सिया-कारखानानां स्थानस्य उपयोगस्य दरः ३७%, पैकेजिंग्-दक्षता ६७% वर्धिता, वर्गफुट-दक्षता च १.०६ गुणा वर्धिता, मानव-दक्षतायाः दृष्ट्या श्रम-उत्पादकतायां प्रायः २० गुणा वृद्धिः अभवत् , achieving a breakthrough of 100 people and 10 billion दुग्धं उच्चगुणवत्तायुक्तं भवति तथा च ऊर्जादक्षतायाः दृष्ट्या एकरूपाः मानकाः सन्ति, स्मार्ट ऊर्जाप्रणाली उपकरणानां संख्यां अनुकूलितुं शक्नोति, असामान्यहानिम् न्यूनीकर्तुं शक्नोति, ऊर्जादक्षतां च प्राप्तुं शक्नोति समग्ररूपेण उपभोगः ४३% न्यूनीकृतः भवति

चतुरतरं, हरिततरं, अधिकदक्षतरं, उच्चगुणवत्तायुक्तं च निर्माणप्रदर्शनं कृत्वा मेन्ग्निउ इत्यस्य निंग्क्सियाकारखाने बहुविधं आधिकारिकं मान्यतां प्राप्तम् अस्ति २०२३ तमस्य वर्षस्य मार्चमासे मेन्ग्निउ इत्यस्य निङ्गक्सिया-कारखाने U.S.Green Building Council इत्यस्मात् LEED green building gold प्रमाणपत्रं प्राप्तम् । तस्मिन् एव वर्षे निङ्ग्क्सिया-कारखानम् "डेयरी इंटेलिजेण्ट् मैन्युफैक्चरिंग् डेमोस्ट्रेशन बेस" तथा २०२३ तमे वर्षे राष्ट्रियस्तरस्य "इंटेलिजेण्ट् मैन्युफैक्चरिंग डेमोस्ट्रेशन फैक्ट्री अनावरण श्रेणी" इति पुरस्कारं प्राप्तवान् जनवरी २०२४ तमे वर्षे मेन्ग्निउ निंग्क्सिया बुद्धिमान् अभिलेखागारनिर्माणस्य अभिनवप्रथा" इति राज्य अभिलेखागारप्रशासनेन "२०२३ तमे वर्षे निगमीयसंग्रहालयकार्यस्य कृते निश्चितसन्दर्भमहत्त्वयुक्तः प्रकरणः" इति मूल्याङ्कितः

अभिनवः हरितः दुग्ध-उद्योगे नूतन-उत्पादकतायाः नेतृत्वं करोति

दुग्ध-उद्योगस्य उच्चगुणवत्ता-विकासाय नूतनानां उत्पादकशक्तीनां विकासस्य त्वरितीकरणं अत्यावश्यकम् अस्ति । निङ्ग्क्सिया-कारखानानां डिजिटल-बुद्धिमान् परिवर्तन-दिशा अपि मेन्ग्निउ-कृते नूतन-उत्पादकता-विकासाय सामरिक-दिशा अस्ति ।

वैज्ञानिकसंशोधनस्य नवीनतायाश्च दृष्ट्या, अन्तिमेषु वर्षेषु मेन्ग्नियुः संयुक्तरूपेण उच्चगुणवत्तायुक्तानां अल्फाल्फा-प्रकारानाम् एकां श्रृङ्खलां संवर्धितवान्, दुग्धगवानां आनुवंशिकसुधारं कुशलविस्तारप्रौद्योगिक्यं च प्रवर्धितवान्, अपस्ट्रीम "अटकगले" प्रौद्योगिक्याः माध्यमेन च भग्नवान् the "MLCT structural lipid and new OPO" infant products with Jiangnan University पाउडर सूत्रीकरणस्य वैज्ञानिकसंशोधनपरिणामाः प्रौद्योगिकी एकाधिकारं भङ्गयन्ति स्वतन्त्रतया विकसितं स्तनदुग्धस्य ओलिगोसैकराइडं चीनेन संयुक्तराज्येन च अनुमोदितं प्रमाणितं च कृतम् अस्ति। अस्मिन् वर्षे जूनमासे मेन्ग्निउ समूहः मुख्यसमाप्ति-एककरूपेण पुनः "उत्तम-लैक्टिक-अम्ल-जीवाणुजर्मप्लाज्म-संसाधनस्य खननस्य औद्योगीकरणस्य च प्रमुख-प्रौद्योगिकी-नवीनीकरणस्य अनुप्रयोगस्य च" कृते राष्ट्रिय-विज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य द्वितीयं पुरस्कारं प्राप्तवान्

हरितविकासः उच्चगुणवत्तायुक्तविकासस्य आधारः अस्ति, नूतना उत्पादकता एव हरितउत्पादकता अस्ति । एतदर्थं मेन्ग्निउ “२०३० तमे वर्षे कार्बनशिखरं प्राप्तुं २०५० तमे वर्षे कार्बनतटस्थतां प्राप्तुं च” इति द्वयकार्बनलक्ष्यं निरन्तरं कार्यान्वयति । अपस्ट्रीम, मेन्ग्निउ इत्यस्य सहायककम्पनी चीनशेङ्गमु इत्यनेन कुलम् ९७ मिलियनं मरुभूमिवृक्षाः रोपिताः, २०० वर्गकिलोमीटर् अधिकं मरुभूमिः हरितः च कृतः उत्पादनप्रक्रियायां मेन्ग्नियुः कुलम् ३० राष्ट्रियस्तरस्य हरितकारखानानां निर्माणं कृतवान् अस्ति तथा च युन्नानस्य कुजिङ्ग्-नगरे घरेलुदुग्ध-उद्योगे प्रथमं द्वय-प्रमाणितं "शून्य-कार्बन्"-कारखानं निर्मितवान् अधः, मेन्ग्निउ स्वस्य उत्पादानाम् कार्बनपदचिह्नं न्यूनीकर्तुं पैकेजिंग् सामग्रीं डिजाइनं च अनुकूलयति "तिलान् होली स्नो" आइसक्रीम इत्यादीनां बहवः उत्पादानाम् कार्बन तटस्थतां प्राप्तवती अस्ति ।

पाठ/गुओ टाई

सम्पादक झू फेंगलान्

प्रूफरीडर लियू बाओकिंग