समाचारं

स्थानं मारयतु ! भवन्तः १९.९ युआन् मूल्येन द्रुतभोजनं खादितुम् अर्हन्ति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.07.17


अस्मिन् लेखे शब्दानां संख्या : २३९३, पठनसमयः प्रायः ४ निमेषाः

आमुख: उद्योगस्य मतं यत् वस्तुतः किफायती-भोजनागारस्य प्रायः कोऽपि लाभः नास्ति, सुपरमार्केट-सञ्चालकाः ग्राहकानाम् चिपचिपाहटं वर्धयितुं केन्द्रीभवन्ति ।

लेखक |चीन व्यापार समाचार Le Yanluanli

भवन्तः २० युआन् इत्यस्मात् न्यूनेन मूल्येन सर्वं खादितुं शक्नुवन्ति बुफे-भोजनं भोक्तुं शक्नुवन्ति, यत् अद्यैव Wumart इत्यनेन बीजिंग-नगरे स्वस्य Zhongguancun-भण्डारे उद्घाटितस्य “Wumei Big Canteen” इत्यस्य मूल्यम् अस्ति

१७ जुलै दिनाङ्के चीनव्यापारसमाचारस्य एकः संवाददाता बीजिंगदेशस्य झोङ्गगुआनकुन्-नगरस्य वुमार्ट-भण्डारस्य "वुमेई-कैंटीन"-इत्यस्य भ्रमणं कृतवान्, सुपरमार्केटस्य पक्व-भोजनक्षेत्रे स्थितम् अस्ति, १३ युआन्, १९ इति क्षेत्रद्वये विभक्तम् अस्ति युआन्।समये प्रवेशाय निर्गमनाय च ५ युआन् निक्षेपः आवश्यकः।

"वुमेई-भोजनागारस्य" समृद्धं मेनू अस्ति, मुख्यतया मांस-शाक-भर्जन-व्यञ्जनानि, भोजनकाले च बहवः ग्राहकाः सन्ति । कर्मचारिणां मते मध्याह्ने समीपस्थकार्यकर्तृभ्यः भोजनार्थं अधिकाः जनाः आगच्छन्ति स्म, उद्घाटनस्य प्रथममासे प्रतिदिनं मध्याह्नसमये दीर्घा पङ्क्तिः आसीत्, प्रतिदिनं सहस्राधिकाः अतिथयः प्राप्नुवन्ति स्म।


Wumart कर्मचारिणां मते, भोजनालयः ताजाः तले मॉडले केन्द्रितः अस्ति तथा च वर्तमानकाले "वुमेई भोजनालयः" मुख्यतया मध्याह्नभोजनस्य रात्रिभोजनस्य च अवधिं कवरं करोति । ज्ञातं यत् Zhongguancun भण्डारः कैन्टीनस्य मॉडलस्य परीक्षणं कृत्वा Wumart इत्येतौ द्वौ अपि "Wumei Big Canteens" योजयिष्यति तथा च अस्य वर्षस्य समाप्तेः पूर्वं कैन्टीनस्य संख्यां प्रायः २० यावत् विस्तारयितुं योजनां करोति।


ज्ञातव्यं यत् सुपरमार्केट्-संस्थायाः भोजनालय-एकीकरण-प्रतिरूपस्य प्रयोगः प्रथमवारं न कृतः । अधुना एव योङ्गहुई सुपरमार्केट् इत्यनेन खानपानं, पक्वं भोजनम् इत्यादिषु व्यावसायिकस्वरूपं सेवां च विकसितुं आरब्धम् अस्ति ।

योङ्गहुई सुपरमार्केट् इत्यनेन प्रकटितं यत् वर्तमानकाले स्वस्य भण्डारेषु बेकिंग, पेस्ट्री, पक्वं खाद्यं अन्ये च प्रसंस्करणक्षेत्राणि, भोजनक्षेत्राणि च योजयितुं नूतनानां भण्डाराणां कृते उपभोगपरिदृश्यानां विस्तारार्थं महत्त्वपूर्णेषु उपायासु अन्यतमम् अस्ति। नवनिर्मितं Yonghui Fuzhou Binjiang Jinrong भण्डारं उदाहरणरूपेण गृह्यताम् भण्डारेण प्रवेशद्वारे एकं विशेषं बेकिंगक्षेत्रं योजितम् अस्ति यत् हालस्य वर्षेषु स्वस्थं जैविकं च अवधारणां समाविष्टं कृत्वा कृष्णवर्णीयं तिलस्य बैगेल्, कृष्णवर्णीयं च प्रारब्धम् अस्ति चायस्य दुग्धस्य पफः, तथा च क्रिसमस-केकाः थीम् क्रिएटिव् केकाः अन्ये च बेकरी-उत्पादाः। भण्डारस्य परितः योङ्गहुई सुपरमार्केट् इत्यनेन "योङ्गहुई सामुदायिकभोजनागारः" प्रारब्धः अस्ति ।


उपभोक्तृप्रतिक्रियानुसारं "योङ्गहुई सामुदायिकभोजनागारः" उपर्युक्तस्य "वुमेई भोजनालयस्य" सदृशः अस्ति यत् ते किफायती स्वसेवा द्रुतभोजनं भवन्ति, प्रतिव्यक्तिं केवलं प्रायः १५ युआन् उपभोगः भवति

भोजनालयस्य प्रारम्भस्य कारणस्य विषये वदन् योन्घुई सुपरमार्केट् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् मुख्यतया उपभोक्तृणां "दिने त्रीणि भोजनानि" यथार्थतया समाधानं कर्तुं सामुदायिकभण्डारस्य स्थानलाभानां लक्षणानाञ्च उपरि अवलम्बितुं आशास्ति।

हेमया अपि एतादृशी एव रणनीतिः स्वीकृता अस्ति । प्रारम्भे हेमा इत्यनेन स्वस्य भण्डारेषु सामग्रीनां प्रसंस्करणं पाकं च स्थले एव स्थापितं, येन उपभोक्तृभ्यः सामग्रीनां संचालनं सुलभं जातम्, प्रचारात्मका भूमिका च निर्वहति स्म तदनन्तरं हेमा-भण्डारः भोजनक्षेत्रस्य विस्तारं कर्तुं आरब्धवान्, अधुना भोजनालयस्य रूपेण सम्पूर्णक्षेत्रं यावत् विकसितः अस्ति ।

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता साक्षात्कारात् ज्ञातवान् यत् योन्घुई सुपरमार्केट् तथा वुमार्ट् च पूर्णतया प्रत्यक्षं संचालनं प्रबन्धनं च स्वीकुर्वन्ति, यदा तु हेमा अधिकं संयुक्तोद्यमः अस्ति।

"प्रत्येकं हेमा-भण्डारे केचन सहायक-स्टालाः भविष्यन्ति, यथा खण्डितं कुक्कुटं, गोमांसस्य सूपम् इत्यादयः, अपि च हेमा-भण्डारैः स्वयं प्रत्यक्षतया निर्मिताः केचन द्रुतभोजनानि अपि सन्ति । ते सम्प्रति उपभोक्तृभिः तुल्यकालिकरूपेण लोकप्रियाः सन्ति समाचार संवाददाता।

सार्वजनिकसूचनाः दर्शयति यत् अस्मिन् वर्षे जूनमासे हेमा इत्यनेन सम्पूर्णे गुआङ्गझौ-नगरे भण्डारेषु किफायती-फास्ट-फूड्-सेवाः आरब्धाः, यत्र ९ युआन्-मूल्येन अचारयुक्तानि नूडल्स्, १७.८ युआन्-मूल्येन रोस्ट्-डक-चावलम् इत्यादयः सन्ति तस्मिन् एव काले हुआलियान् सुपरमार्केट् इत्यनेन केषुचित् भण्डारेषु फास्ट् फूड्-स्टल्-स्थानानि अपि स्थापितानि सन्ति, यत्र २० तः ३० तः अधिकानि प्रकाराणि नवनीतानि व्यञ्जनानि प्राप्यन्ते ।

सन आर्ट रिटेल् अपि विभिन्नानां पक्त्वा संसाधितानां खाद्यानां अनुसन्धानं विकासं च प्रबलतया वर्धयति, तथा च केषुचित् भण्डारेषु भोजनक्षेत्राणि स्थापितानि, सस्तीमूल्येषु अपि केन्द्रीकृतानि सन्ति

पारम्परिकाः सुपरमार्केट्-संस्थाः भोजनालय-स्वरूपस्य विस्तारं किमर्थं आरब्धवन्तः ?

“भौतिकभण्डाराः अद्यत्वे महता परिचालनदबावेन सन्ति, विशेषतः पारम्परिकसुपरमार्केट्-संस्थाः एकतः ई-वाणिज्येन सह स्पर्धां कर्तुं अर्हन्ति, अपरतः च तेषां केषाञ्चन ग्राहकानाम् सदस्यभण्डारं प्रति प्रेषितस्य स्थितिः सामना कर्तव्या भवति मूल्यस्य शर्ताः, मानकसुपरमार्केट्-मध्ये ई-वाणिज्यवत् न्यूनमूल्याः न सन्ति; छूटस्य प्रचारस्य च अतिरिक्तं तेषां सेवानां आवश्यकता वर्तते येन ग्राहकानाम् चिपचिपाहटं वर्धते भोजनं तुल्यकालिकरूपेण आवश्यकं उपभोगं भवति, तथा च सस्तेषु भोजनालयेषु ग्राहकाः शीघ्रमेव आकर्षयितुं शक्यन्ते , तथा सुपरमार्केट-सञ्चालकाः ग्राहकानाम् चिपचिपाहटं वर्धयितुं केन्द्रीक्रियन्ते," इति शेन् जुन्, वरिष्ठः खुदरा-विश्लेषकः अवदत् ।

ज्ञातव्यं यत् भोजनालयस्य आदर्शः ग्राहकानाम् आकर्षणं शीघ्रं कर्तुं शक्नोति, परन्तु सुपरमार्केट्-मध्ये अधिकक्रयणार्थं ग्राहकानाम् प्रेरणादातुम् अर्हति वा इति अद्यापि उत्पादस्य एव निर्भरं भवति

वाङ्ग हुआ, यः अनेकेषु सुपरमार्केट्-मध्ये प्रबन्धकरूपेण कार्यं कृतवान्, सः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत्, भवेत् तत् भोजनालयः वा अन्ये अनुभवात्मकाः व्यापार-स्वरूपाः, ते केवलं रूपाणि एव सन्ति, सुपरमार्केट्-मध्ये मालस्य विक्रयणं च केन्द्रबिन्दुः भवति सारतः मालस्य विक्रयः अद्यापि मालस्य एव व्यय-प्रभावशीलतायाः उपरि निर्भरं भवति अतः मानक-सुपरमार्केट्-प्रदर्शने सुधारं कर्तुं उत्पाद-अनुसन्धानं विकासं च, आपूर्ति-शृङ्खला-व्यवस्थायाः निर्माणं च सुदृढं कर्तुं मूलतः आवश्यकम् अस्ति

(अस्मिन् लेखे वाङ्ग हुआहुआ इत्यस्य छद्मनाम)

WeChat सम्पादक | जियांग