समाचारं

मुक्तक्रमघटनायाः कारणेन गुमिंग् इत्यस्य प्रणाली दुर्घटना अभवत्, यत् इदानीं निश्चयितम् अस्ति ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के अपराह्णे “गुमिंग् मिनी प्रोग्राम् Collapsed” इति विषयः उष्णसन्धानविषयः अभवत् ।

चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् अद्यैव गु मिंग् इत्यनेन मूलपत्रस्य ताजाः दुग्धस्य चायस्य लघुकार्यक्रमस्य प्रचारस्य श्रृङ्खला आरब्धा। तस्य प्रचारार्थं गु मिङ्ग् इत्यनेन लाभसाझेदारीकार्यक्रमद्वयं व्यवस्थापितम् अस्ति उपभोक्तारः ९ युआन् ९ सेण्ट् मूल्येन दुग्धचायस्य कपं क्रेतुं शक्नुवन्ति । भवन्तः मित्राणि अपि 0.9 युआन् इत्यस्य न्यूनतममूल्येन दुग्धचायस्य एकं कपं क्रेतुं आमन्त्रयितुं शक्नुवन्ति, तस्मिन् एव काले प्रतिबुधवासरे, गुरुवासरे, शुक्रवासरे च मध्याह्न 12:00 वादने प्रश्नोत्तरक्रियाकलापः भवति सम्यक् गुप्तशब्दं, तेषां निःशुल्कं कूपनं प्राप्तुं अवसरः भविष्यति।

अन्तःस्थजनाः अवदन् यत् एतयोः लाभसाझेदारीकार्यक्रमयोः कारणात् एव आयोजनस्य प्रारम्भपदे प्रतिभागिनां संख्या अत्यन्तं लोकप्रियः अभवत्, तत्क्षणिकयातायातस्य च विशालता अभवत्, येन लघुकार्यक्रमस्य पतनम् अभवत् ततः चीनव्यापारसमाचारस्य संवाददाता परीक्षणं कृत्वा गु मिङ्ग् इत्यनेन सह सम्पर्कं कृतवान्, ततः च ज्ञातवान् यत् गु मिङ्ग् इत्यनेन प्रणाल्याः मरम्मतं कृतम् अस्ति तथा च सामान्यतया आयोजने भागं ग्रहीतुं शक्नोति।

अवश्यं, केचन उपभोक्तारः अन्तर्जालमाध्यमेन अस्य आयोजनस्य विषये असन्तुष्टिं प्रकटितवन्तः, तेषां मतं यत् प्रश्नोत्तरसत्रं सम्पन्नं कृत्वा अपि, प्रणाली पुनः पुनः "कार्यक्रमः अत्यन्तं लोकप्रियः अस्ति, कृपया पश्चात् पुनः प्रयासं कुर्वन्तु" इति प्रदर्शयति स्म, येन सहभागितायाः अनुभवस्य महती क्षतिः अभवत् .

अधुना एव Mixue Bingcheng इत्यनेन केषुचित् भण्डारेषु १ युआन् इत्यस्य न्यूनमूल्येन हिमकपस्य कारणेन आदेशानां उदयः अपि अभवत् । उद्योगस्य मतं यत् एतादृशाः घटनाः मुख्यतया चाय-कॉफी-भोजन-पट्टिकासु तीव्र-स्पर्धायाः कारणेन भवन्ति ।