समाचारं

धनिकतमः पुरुषः निश्चलतया उपविष्टुं न शक्नोति स्म, नोङ्गफू वसन्तः आक्रामकं युद्धं प्रारब्धवान्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अद्यतनकाले, भवेत् तत् अफलाइनमूल्ययुद्धं वा ऑनलाइन-पूञ्जी-बाजारे धारणानां बृहत्-परिमाणस्य वृद्धिः, नोङ्गफू-वसन्तस्य उपायानां श्रृङ्खलायाः पृष्ठतः उद्देश्यं नेतारूपेण स्वस्य स्थितिं स्थिरीकर्तुं पूर्वजनमतस्य प्रभावात् पुनः प्राप्तुं च अस्ति आघातं करोति।

पाठ/दैनिक वित्तीय प्रतिवेदन Huishui

अधुना नोङ्गफू वसन्तस्य बहु कष्टानि अभवन्!

१५ जुलै दिनाङ्के हाङ्गकाङ्ग उपभोक्तृपरिषद्द्वारा प्रकाशितेन "३० पेयजलस्रोतस्य बोतलबद्धजलस्य स्वादः, खनिजाः, सुरक्षा च परीक्षणम्" इति प्रतिवेदने ज्ञातं यत् नोङ्गफू वसन्तस्य, बैसुई पर्वतस्य च नमूनानां ब्रोमेट् स्तरः ३ माइक्रोग्राम प्रति लीटर, अथवा ०.००३ मिग्रा/लीटर, यत् ओजोन-उपचारितस्य प्राकृतिकखनिजस्य वसन्तजलस्य च कृते यूरोपीयसङ्घस्य अधिकतमं ब्रोमेट् सीमां प्राप्नोति ।

एतेन कदमेन नोङ्गफू वसन्तस्य प्रबलप्रतिक्रिया उत्पन्ना । १६ जुलै दिनाङ्के वकिलस्य पत्रं जारीकृतम् यस्मिन् हाङ्गकाङ्ग-उपभोक्तृपरिषदः नोङ्गफू-वसन्तस्य तस्य उपभोक्तृणां च क्षमायाचनां कर्तुं अनुरोधः कृतः ।


▲नोंगफू वसन्त आधिकारिक खाता

भवद्भिः ज्ञातव्यं यत् एषः महत्त्वपूर्णः क्षणः अस्ति यदा नोङ्गफू-वसन्त-शुद्धजलं बृहत्-प्रमाणेन वितरितं भवति तथा च तस्य पुरातन-प्रतिद्वन्द्वी यिबाओ-वाहहा-योः मूल्ययुद्धे प्रवृत्तौ स्तः |. त्रयः दिग्गजाः भृशं युद्धं कुर्वन्ति, अल्पकालेन विजयी दुर्निर्धारणं भविष्यति इति भाति ।

नोङ्गफु वसन्तस्य चिन्ता यत् अस्ति तत् स्टॉकमूल्यं पतति। यद्यपि नोङ्गफुस्प्रिंग् इत्यनेन ९ जुलै दिनाङ्के घोषितं यत् सः कम्पनीयां स्वस्य धारणावर्धनार्थं २ अर्बं हाङ्गकाङ्ग डॉलरं व्यययिष्यति तथापि दुर्भाग्येन एषा सुसमाचारः स्टॉकमूल्यं स्थिरं कर्तुं असफलः अभवत् १६ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं नोङ्गफुस्प्रिंगस्य शेयरमूल्यं २.८४% न्यूनीकृत्य ३२.५५ हाङ्गकाङ्ग डॉलरं यावत् समाप्तम् ।


▲Nongfu वसंत शेयर मूल्य चार्ट स्रोत: फ्लश

नोङ्गफू वसन्तः, यः तूफानस्य अनुभवं कृतवान्, तस्य "शीर्षस्थानं" केषाञ्चन क्रियाणां अनन्तरं अद्यापि सुरक्षितं भवितुम् अर्हति वा?

स्टॉकमूल्यं ३०% न्यूनीकृतम्, धनिकतमः पुरुषः अपि निश्चलतया उपविष्टुं न शक्तवान् ।

९ जुलै दिनाङ्के नोङ्गफुस्प्रिंग इत्यनेन घोषितं यत् झोङ्ग् सुइसुइ इत्यस्य याङ्गशेङ्गटाङ्ग इत्यस्य योजना अस्ति यत् प्रायः षड्मासानां अन्तः कम्पनीयां एच्-शेयर-धारकता वर्धयितुं २ अरब हॉङ्गकॉन्ग-डॉलर्-अधिकं न व्ययितुं शक्नोति


▲स्रोतः : कम्पनी घोषणा

अस्याः घोषणायाः तिथौ याङ्गशेङ्गताङ्गस्य प्रत्यक्षतया नोङ्गफुशाङ्गक्वान् इत्यस्य जारीकृतानां भागानां प्रायः ६६.८२% भागः अस्ति;


▲स्रोत: फ्लश IFinD

पूर्वमासद्वये नोङ्गफुस्प्रिंगस्य शेयरमूल्यं मे-मासस्य ३ दिनाङ्के ४७.९८ हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां उच्चतमं स्तरं प्राप्तवान्, कम्पनीयाः विपण्यमूल्यं च ५३५.८ अब्ज-हॉन्ग-डॉलर्-पर्यन्तं अधिकम् आसीत् ततः शेयरमूल्यं निरन्तरं न्यूनं भवति स्म । ९ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं तस्य शेयरस्य मूल्यं ३३.७५ हॉगकॉग डॉलर आसीत्, यत् कम्पनीयाः विपण्यमूल्यं प्रायः ३७९.६ अरब हॉगकॉग डॉलर आसीत्, यस्य अर्थः अस्ति यत् मासद्वयस्य अन्तः प्रायः १६० अरब इन् विपण्यमूल्यं वाष्पितम् आसीत् ।

बॉस झोङ्गः निश्चलतया उपविष्टुं न शक्नोति इति कोऽपि आश्चर्यं नास्ति। अस्मिन् समये वास्तविकधनस्य उपयोगेन धारणावर्धनस्य घोषणा न केवलं विपण्यं प्रति संकेतं प्रेषितवती यत् कम्पनीयाः मूल्यं न्यूनीकृतम् अस्ति, अपितु कम्पनीयाः भविष्यविकासे तस्य विश्वासः अपि प्रदर्शितः

कम्पनीघोषणा अपि एतत् अर्थं व्यक्तं करोति। संचालकमण्डलस्य मतं यत् यांगशेङ्गटाङ्गस्य भागधारकवृद्धियोजना नियन्त्रणभागधारकस्य कम्पनीप्रति दीर्घकालीनप्रतिबद्धतां कम्पनीयाः सम्भावनासु दृढविश्वासं च प्रतिबिम्बयति।

"डुबकीं क्रेतुं" मालिकस्य विपण्यां प्रवेशः स्वाभाविकतया विपण्यभावनाम् वर्धयितुं शक्नोति। नोङ्गफू स्प्रिंग इत्यादिषु परिस्थितिषु यत्र प्रचलने भागानां संख्या सीमितं भवति, तत्र धारणानां वर्धनस्य प्रभावः अधिकः स्पष्टः भविष्यति । नवीनतम-शेयर-मूल्य-गणनायाः आधारेण, बकाया-शेयर-अनुपातः भाग-धारक-वृद्धेः समाप्तेः अनन्तरं १०% अधिकं न्यूनीकरिष्यते

पूर्वमासद्वये नोङ्गफू वसन्तस्य लेनदेनराशिभिः सह मिलित्वा, यत् क्रमशः ३.७ अरब हॉगकॉग डॉलर तथा ३.६ अरब हॉगकॉग डॉलर आसीत्, अस्मिन् समये होल्डिङ्ग् वृद्धियोजना आर्धमासे कम्पनीयाः लेनदेनस्य मात्रां अतिक्रान्तवती

निश्चितरूपेण, एतया सुसमाचारेन उत्तेजितः, नोङ्गफू स्प्रिंगस्य शेयरमूल्यं १० जुलै दिनाङ्के महत्त्वपूर्णतया उच्छ्रितवान्। एकदा अन्तर्दिवसवृद्धिः ८% अतिक्रान्तवती, ४.४४% च समाप्तवती । परन्तु अस्य धारणावृद्धेः प्रभावः केवलं द्वौ वा त्रयः वा व्यापारदिनानि एव अभवत् । जुलैमासस्य १६ दिनाङ्के नोङ्गफुस्प्रिंग् इत्यस्य शेयरमूल्ये महती न्यूनता अभवत् । अस्य कुलविपण्यमूल्यं ३२.५५ हॉङ्गकॉन्ग-डॉलर्-रूप्यकाणि अभवत् ।

अस्याः प्रवृत्तेः उद्भवस्य अर्थः अस्ति यत् कम्पनी यत् संकेतं विपण्यं प्रेषयितुम् इच्छति तत् विपण्यां प्राप्तम् अस्ति परन्तु स्थितिः स्पष्टतया अधिका जटिला अस्ति तथा च प्रचलति शुद्धजलमूल्ययुद्धेन सह सम्बद्धा भवितुम् अर्हति

हुरुन् रिच लिस्ट् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं झोङ्ग सुइसुई चीनदेशस्य सर्वाधिकधनवान् इति दृढतया उपविष्टः अस्ति, तदनन्तरं टेन्सेन्ट् इत्यस्य मा हुआटेङ्ग्, पिण्डुओडुओ इत्यस्य हुआङ्ग झेङ्ग्, सीएटीएल इत्यस्य ज़ेङ्ग युकुन्, बाइटडान्स इत्यस्य झाङ्ग यिमिंग् इत्यादीनि सुप्रसिद्धाः कम्पनयः सन्ति


▲स्रोत: "2023 हुरुन धनी सूची"।

यथा यथा पटलः रूढः भवति तथा तथा प्रतियोगिनः उग्रतया आगच्छन्ति

अन्तिमेषु वर्षेषु नोङ्गफू वसन्तस्य प्रदर्शनं निरन्तरं उत्कृष्टम् अस्ति । २०२२ तमे वर्षे राजस्वं ३० अरबं सफलतया अतिक्रमयिष्यति, २०२३ तमे वर्षे च ४० अरबं सफलतया पारं करिष्यति । वित्तीयप्रतिवेदने दर्शितं यत् २०२३ तमे वर्षे नोङ्गफू स्प्रिंगस्य कुलराजस्वं ४२.६६७ अरब युआन् भविष्यति, यत् वर्षे वर्षे २८.४% वृद्धिः भविष्यति, शुद्धलाभः १२.०७९ अरब युआन् भविष्यति, यत् वर्षे वर्षे ४२.२% वृद्धिः भविष्यति


▲स्रोत : कम्पनी वित्तीय प्रतिवेदन

तेषु २०२३ तमे वर्षे पैकेज्ड् पेयजलस्य राजस्वं २०.२६२ अरब युआन् भविष्यति, यत् कम्पनीयाः कुलराजस्वस्य ४७.५% भागं भवति ।

CIC Consulting इति प्रतिवेदनानुसारं चीनस्य पैकेज्ड् पेयजलस्य विपण्यं २०२३ तमे वर्षे २१५ अरब युआन् भविष्यति, २०२८ तमे वर्षे ३१४.३ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति ।बाजारस्य सम्भावना विस्तृता अस्ति खुदराविक्रयस्य दृष्ट्या नोङ्गफू स्प्रिंग् प्रथमस्थानं प्राप्तवान् यत्र २३.६% मार्केट् भागः अस्ति, तदनन्तरं चाइना रिसोर्सेस् बेवरेज् १८.४% मार्केट् भागं प्राप्तवान् ।


▲स्रोत : चीन संसाधन प्रॉस्पेक्टस

परन्तु नोङ्गफू-वसन्तस्य हृदये चिन्तायाः लेशः निगूढः अस्ति, तस्य पैकेज्ड् पेयजलव्यापारस्य वृद्धि-गतिः च किञ्चित् दुर्बलः इव दृश्यते २०२२ तमे वर्षे कम्पनीयाः पैकेज्ड् पेयजलस्य राजस्वस्य वृद्धिः केवलं ७.१% भविष्यति । यद्यपि २०२३ तमे वर्षे राजस्ववृद्धेः दरः वर्धितः, १०.९% यावत् अभवत् तथापि २०२१ तमे वर्षे सह तुलनां कर्तुं असमर्थः अस्ति ।


▲नोङ्गफू स्प्रिंगस्य पैकेज्ड् पेयजलराजस्वस्य परिवर्तनम् स्रोतः : कम्पनीवित्तीयप्रतिवेदनम्

अपि च, विपण्यं निरन्तरं परिवर्तमानं भवति, अग्रणीस्थानानि च सर्वदा स्थिराः न भवन्ति । प्रमुखस्य स्थितिः अपि आव्हानानां सम्मुखीभवति।

मार्चमासे अन्तर्जाल-तूफानस्य कारणेन नोङ्ग्फु-वसन्तस्य बहु दुःखं जातम् । तस्मिन् काले बहवः विक्रेतारः नोङ्गफुस्प्रिंग-उत्पादानाम् मन्दविक्रयस्य समस्यां अनुभवन्ति स्म ।

एकः पुरातनः प्रतिद्वन्द्वी इति नाम्ना वहाहा इत्यनेन गतिः लाभः गृहीतः, तस्य टर्मिनल् वितरणं च त्वरितम् अभवत् उत्पादविक्रयः वर्धितः, प्रथम-द्वितीय-स्तरीयनगरेषु मूल-नोङ्गफू-वसन्त-विपण्येषु बहवः जप्ताः तदतिरिक्तं वानहाहा इत्यस्य उद्देश्यं बहुसंख्याकानां विक्रेतृणां नियुक्त्या उपभोक्तृणां अधिकं धारणं भवति तथा च विक्रेतृणां मूल्याङ्कनं सुदृढं करणीयम्।

नोङ्गफुस्प्रिंगस्य बृहत्तमः प्रतियोगी चाइना रिसोर्सेस् सी’एस्टबन् अपि सक्रियरूपेण सफलतां याचते स्म । उत्तरार्द्धेन राष्ट्रियदलेन सह सहकार्यं इत्यादिभिः उपायैः स्वस्य ब्राण्ड्-प्रतिबिम्बं पुनः आकारितम् अस्ति;

एप्रिलमासस्य अन्ते C’estbon इत्यस्य मूलकम्पनी China Resources Beverage इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र सूचीकरण-आवेदनं प्रदत्तम्, उत्पादनक्षमतायाः, विपण्य-भागस्य च विस्तारार्थं बहुषु स्थानेषु कारखानानां निर्माणार्थं धनसङ्ग्रहस्य योजना कृता यदि सूचीकरणं सफलं भवति तर्हि तदर्थं अधिकं भोजनं तृणं च आरक्षयिष्यति इति न संशयः ।


▲स्रोत: चीन संसाधन पेय प्रॉस्पेक्टस

तदतिरिक्तं पटलस्य परितः जिङ्ग्टियन्, मास्टर काङ्ग् इत्यादयः पेयस्य दिग्गजाः सन्ति । जियादुओबाओ समूहस्य स्वामित्वं विद्यमानं कुन्लुन् पर्वतस्य हिमपर्वतस्य खनिजजलं, यिंगजिया गोङ्गजिउ इत्यस्य स्वामित्वं विद्यमानं यिंगजिया पर्वतस्प्रिंगं, शान्क्सी लोङ्गवाङ्गस्प्रिंग, सिचुआन् बेइटे इत्यादयः केचन द्वितीय-तृतीय-स्तरीयाः ब्राण्ड्-संस्थाः अपि स्वस्य उदयं त्वरयन्ति पैकेज्ड् जलविपण्ये स्पर्धा निरन्तरं तीव्रताम् अवाप्नोति।

शर्करारहितस्य चायक्षेत्रस्य यस्मिन् नोङ्गफू वसन्तस्य नूतनः “इक्का” प्राच्यपत्रः अन्तर्भवति, तत्र अपि निरन्तरं प्रबलप्रतियोगिनां प्रवाहः दृश्यते । सनटोरी, यूनि-प्रेसिडेण्ट्, कोका-कोला इत्यादीनां पुरातनप्रतिद्वन्द्वीनां अतिरिक्तं गेन्की वन, हेटेया, दयाओ बेवरेज इत्यादीनां प्रतिनिधित्वं कृत्वा "नवीनशक्तिः" ब्राण्ड्-संस्थाः नूतनाः प्रतिस्पर्धात्मकाः शक्तिः भवन्ति, ये मार्केट्-केकं साझां कर्तुं स्पर्धां कुर्वन्ति

मूल्ययुद्धस्य आरम्भस्य मूलभूतं "स्थितिः" नष्टा न भवितुम् अर्हति ।

पेयजलव्यापारस्य सकललाभमार्जिनं ६०% यावत् भवति, यत् मौलिकं यत् नोङ्गफू स्प्रिंग् सहजतया मुक्तुं न शक्नोति ।उद्योगस्य सम्मुखे प्रतिस्पर्धात्मकदबावस्य निवारणाय अन्ततः "मूल्ययुद्धस्य" ट्रम्पकार्डस्य आश्रयः कृतः ।

एतेन मिशनेन सह नोङ्गफुस्प्रिंगस्य नवनिर्मितं शुद्धजलं बृहत्परिमाणेन सुपरमार्केट्-मध्ये दृश्यमानं भवितुं आरब्धम्, यत्र नित्यं ऑनलाइन-अफलाइन-प्रचारः भवति स्म यदा एप्रिलमासस्य अन्ते एतत् शुद्धजलं प्रक्षेपितं तदा तस्य खुदरामूल्यं २ युआन्/शीशी आसीत् । "६१८" कालखण्डे नोङ्गफुस्प्रिंगस्य आधिकारिकप्रमुखभण्डारस्य हरितशिशीशुद्धजलस्य १२ बोतलानां मूल्यं प्रतिभारं ९.९ युआन् यावत् न्यूनीकृतम्, यत्र औसतेन प्रतिशीशी ०.८२५ युआन् भवति १५ जुलै दिनाङ्के वयं JD Mall APP इत्यत्र अपि एतत् उत्पादं दृष्टवन्तः।


▲स्रोत : जेडी मॉल एपीपी

नोङ्गफु वसन्तस्य आक्रमणस्य सम्मुखे यिबाओ, वहाहा च कार्यं कर्तुं आरब्धवन्तौ । अनेकसुपरमार्केट्-मध्ये नोङ्गफू-स्प्रिंगस्य हरित-पैक्ड्-शुद्धजलस्य १२ बोतलानि बहुषु सुपरमार्केट्-मध्ये ९.९ युआन्-मूल्यानि भवन्ति, यदा तु केचन १२-बोतलाः रक्त-पैक्ड्-कृत-प्राकृतिक-जलस्य मूल्यं १२.९ युआन्-मूल्येन विक्रीयन्ते, केचन च ११.९ युआन्-मूल्येन विक्रीयन्ते हरित-बोतल-जलस्य अपेक्षया महत्तरम् ।

अस्य समयस्य भेदनार्थं नोङ्गफुस्प्रिंगस्य शुद्धजलस्य विकल्पः अपि सम्यक् विचारितः । पैकेज्ड् जलविपण्ये द्वितीयः बृहत्तमः खिलाडी चीनसंसाधनपेयस्य २०२३ तमे वर्षे १३.५ अरब युआन् राजस्वं भविष्यति, परन्तु तस्य ९०% अधिकं राजस्वं शुद्धजलस्य C'estbon ब्राण्ड् इत्यस्मात् आगच्छति, यस्य अर्थः अस्ति यत् सः तस्मिन् अतिशयेन अवलम्बते .

पूर्वं नोङ्गफुस्प्रिंग् इत्यनेन नवीनतया प्रक्षेपितैः शुद्धजलपदार्थैः प्राकृतिकपेयजलविपण्यं बाधितं, यस्य कम्पनीयाः उपरि न्यूनः प्रतिकूलप्रभावः अभवत्, महत्त्वपूर्णः प्रचारप्रभावः च अभवत्, येन उत्पादः शीघ्रमेव लोकप्रियतां प्राप्तवान् न किमपि हानिः ।

उद्योगस्य अन्तःस्थानां मतं यत् यद्यपि न्यूनमूल्यकरणनीतिः शीघ्रमेव बहूनां उपभोक्तृणां आकर्षणं कर्तुं शक्नोति तथा च उत्तमं विक्रयफलं प्राप्तुं शक्नोति। परन्तु एषा रणनीतिः उद्योगे दुष्टप्रतिस्पर्धां सहजतया प्रेरयितुं शक्नोति, विपण्य-अराजकतां जनयितुं शक्नोति, ब्राण्ड्-प्रतिबिम्बं च क्षतिं कर्तुं शक्नोति । न्यूनमूल्यकर्तृभिः प्रतियोगिनः अपि तस्य उपयोगं कर्तुं शक्नुवन्ति ।

नोङ्गफू वसन्तस्य ब्राण्ड्-प्रतिबिम्बं सुधारयितुम् आवश्यकम् अस्ति पूर्ववर्ती "डैफोडिल् प्रयोगः" "अम्ल-क्षारीय-जल-घटना" च अनेकेषां उपभोक्तृणां मनसि एतत् धारणाम् अकुर्वन् यत् नोङ्गफू-वसन्तस्य पर्याप्तं व्यावहारिकं नास्ति ।

तदतिरिक्तं अनेकेषां नोङ्गफू-वसन्त-जलस्रोतानां प्रचार-वीडियाः अधुना जनान् स्मारयन्ति यत् एते जलस्रोताः जनानां कृते दुर्गमेषु दूरस्थेषु स्थानेषु स्थिताः सन्ति, अतः जलस्य गुणवत्ता स्वाभाविकतया शुद्धतरः भवति वस्तुतः तस्य कुलउत्पादनस्य ८०% भागं येषु जलस्रोतासु त्रयः विशालाः जलाशयाः सन्ति ।


▲स्रोतः: Nongfu Spring आधिकारिक वेबसाइट विडियो स्क्रीनशॉट

महान् उद्यमः कालपरीक्षां सहितुं समर्थः भवितुमर्हति। नोङ्गफू वसन्तस्य भविष्यस्य कथायाः व्याख्या कथं भविष्यति ? किं अन्त्यफलं यथावत् अभवत् ? वयं निरन्तरं ध्यानं दास्यामः।

दैनिक वित्तीय प्रतिवेदन

WeChat: मेइरिकाइबाओ

वेइबोः @ dailyfinance.com इति


स्क्रैच कार्ड

सामग्री प्रस्तुति: [email protected]

सम्पर्क नम्बर : 010-64607577 / 15650787695

निवेशकसञ्चारसमूहः : आधिकारिकखाते WeChat ID इत्यत्र सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवति