समाचारं

“अधिकं लघु, न्यूनतापः” इति यिपिनस्य उपदेशं गृह्यताम् ।

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानचाङ्गविश्वविद्यालयस्य राष्ट्रियसिलिकॉन्-आधारितस्य एलईडी-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-संशोधनकेन्द्रस्य भित्तिस्थाने "अधिकं प्रकाशं, न्यूनतापः" इति बृहत्-लालवर्णीयवर्णाः अत्यन्तं दृष्टिगोचराः सन्ति केन्द्रं एलईडी-संशोधनं प्रति केन्द्रितं भवति, यदि भवान् "अधिकं प्रकाशं उत्सर्जयितुं" इच्छति तर्हि भवान् "कमं तापं जनयितुं" अर्हति येन विद्युत्-आप्टिकल-रूपान्तरण-दक्षता अधिका भवति तथा च ऊर्जा अधिकतमं मूल्यं भवितुम् अर्हति एतेन जनानां प्रेरणा भवति : वैज्ञानिकसंशोधकानां कृते यदि ते अधिकं उत्पादकाः भवितुम् इच्छन्ति तथा च वैज्ञानिकसंशोधने अधिकं प्रत्यागन्तुं इच्छन्ति तर्हि तेषां समयस्य ऊर्जायाः च अनावश्यकं हानिः न्यूनीकर्तुं वैज्ञानिकसंशोधनस्य उत्साहस्य रक्षणं च करणीयम्, येन तस्य मूल्यं वैज्ञानिकसंशोधने मुक्तं कर्तुं शक्यते महत्तमः विस्तारः ।

"अधिकं प्रकाशं, न्यूनतापः", एतादृशी कथा अस्ति: "उपाध्यक्षत्वेन" राजीनामा दातुं शिक्षाविदः, विभागस्य स्थितिं त्यक्तुं वैद्यः यावत्, अत्र ३० तः अधिकानां वैज्ञानिकानां कस्यापि प्रशासनिकस्तरः नास्ति। वैज्ञानिकसंशोधनार्थं अधिकं समर्पणं कर्तुं, तस्मिन् ध्यानं दातुं च नेतृत्वपदानि त्यक्तुं पहलं कुर्वन्तु।

त्यागपत्रस्य उपक्रमः अप्रत्याशितम् इव भासते, परन्तु तस्मिन् स्वयमेव सुसंगतः तर्कः अस्ति । यथा केन्द्रस्य उपनिदेशकः वाङ्ग गुआङ्ग्सु इत्यनेन उक्तं यत् यदि वैज्ञानिकसंशोधकानां प्रशासनिकस्तरः भवति तर्हि "तेषां बहुकालं प्रशासनिककार्यालयैः व्याप्तं भविष्यति, अतः कम्पनीषु निवेशं कर्तुं प्रयोगशालायाः प्रतिनिधित्वं कर्तुं असुविधाजनकं भवति। यत् "वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनाय अनुकूलं न भवति।" प्रयोगशालायां कृतं शोधं औद्योगिकीकरणं प्रति उन्मुखं भवति "कोऽपि आधिकारिकः किन्तु लघुशरीरः" वैज्ञानिकसंशोधनं तथा परिणामानां परिवर्तनं, "अधिकं प्रकाशं न्यूनतापं च" अधिकतया केन्द्रीक्रियितुं शक्नोति। एतेन ८४ वर्षे अपि शिक्षाविदः झोङ्ग नान्शान् प्रतिसप्ताहं रोगिणः द्रष्टुं आग्रहं करोति स्म यत् लिफ्टमध्ये एकः सहकर्मी तस्मै अवदत् यत् भवान् एकवारं परामर्शस्य समये शौचालयं गतः। सः अवदत्- अधिकं जलं पिबितुं मा साहसं कुरु, अधिकं जलं पिबन् कार्यं न करिष्यति। रोगिणां कृते अधिकं समयं त्यक्तुं "अधिकं जलं पिबितुं मा साहसं कुरुत" इति। "राज्यत्यागस्य उपक्रमः" वा "अधिकं जलं पिबितुं साहसं न करणं" वा, उद्देश्यं यथासम्भवं वैज्ञानिकसंशोधनं प्रति ध्यानं दत्तुं भवति

उत्तमवैज्ञानिकसंशोधकाः प्रशासनिककार्यं कुर्वन्ति तथा च वैज्ञानिकसंशोधनरणनीतयः निर्मातुं तथा च प्रौद्योगिकीसंशोधनस्य अग्रणीरूपेण अद्वितीयलाभाः सन्ति ते विद्वानप्रकारस्य अधिकारिणः रूपेण अपि स्वस्य मिशनमूल्यं प्रयोक्तुं शक्नुवन्ति। दुःखदं यत् केषाञ्चन वैज्ञानिकसंशोधकानां मूलतः वैज्ञानिकसंशोधनमार्गे मूल्यं प्रयोक्तुं क्षमता, क्षमता च आसीत्, परन्तु वैज्ञानिकसंशोधनात् बहिः विकारस्य कारणेन तेषां वैज्ञानिकसंशोधनमार्गः बाधितः अभवत् यथा, अनेके वैज्ञानिकसंशोधकाः प्रशासनिकस्तरस्य विषये "उत्साही" भवन्ति, न तु प्रबन्धनस्य महत्त्वाकांक्षायाः कारणात् वा कार्यस्य योग्यतायाः कारणात्, अपितु "यशः सौभाग्येन च प्रेरिताः भवन्ति" इति कारणतः एकवारं प्रबन्धनस्थानं प्राप्तवन्तः आगच्छति गच्छति च सामाजिकमनोरञ्जने अपव्ययः वैज्ञानिकसंशोधनम्। केचन अयुक्ताः वैज्ञानिकसंशोधनप्रबन्धनव्यवस्थाः अपि सन्ति येन वैज्ञानिकसंशोधकानां मुख्यव्यापारात् व्यभिचारः अपि भवति । केचन वैज्ञानिकसंशोधकाः वैज्ञानिकसंशोधनप्रबन्धनस्य लालफीताशालायां फसन्ति, तेषां कृते प्रपत्राणि भर्तुं, सञ्चिकानां आयोजनं कृत्वा, प्रतिपूर्तिविषयाणां समाधानं कर्तुं च समयं व्यययितुं भवति; तेषां वैज्ञानिकसंशोधनसमयस्य प्रायः आधा भागः अपव्ययः भवति । एताः घटनाः वैज्ञानिकसंशोधकानां समयं, ऊर्जां, उत्साहं च उपभोगयन्ति, वैज्ञानिकसंशोधनक्षमतायाः मुक्तिं अपि प्रभावितयन्ति ।

वर्तमान समये विज्ञानं प्रौद्योगिक्याः च तीव्रगत्या विकसिताः सन्ति, विज्ञानस्य प्रौद्योगिक्याः च आज्ञाकारी-उच्चतायाः परितः स्पर्धा अभूतपूर्वरूपेण तीव्रा अस्ति, मूल-प्रौद्योगिकीषु निपुणतां प्राप्तुं अस्माभिः वैज्ञानिक-प्रौद्योगिकी-कर्मचारिणां कृते हस्तक्षेपं समाप्तं कर्तव्यम्, येन वैज्ञानिक-संशोधन-कर्मचारिणः अधिकं प्रकाशन्ते न्यूनं तापं च जनयन्ति” इति । अस्मिन् विषये अनेके वैज्ञानिकसंशोधनव्यावसायिकाः बहवः मताः अग्रे स्थापितवन्तः, यथा वैज्ञानिकसंशोधनस्य क्षेत्रे "प्रतिनिधित्वस्य, नियमनस्य, सेवायाः च" सुधारं गभीरं कर्तुं, वैज्ञानिकसंशोधनस्य एककानां प्रशासनिकप्रबन्धनं परिहरितुं नेतृत्वशैल्याः कार्यविधिषु च सुधारः परियोजनानेतृणां अधिका स्वायत्तता वैज्ञानिकसंशोधनकोषप्रबन्धने सुधारः, वैज्ञानिकसंशोधनक्रियाकलापयोः न्यूनतया हस्तक्षेपः इत्यादि। एते प्रमुखाः उपायाः सन्ति येन शोधकर्तारः वैज्ञानिकसंशोधनं प्रति ध्यानं दातुं शक्नुवन्ति तथा च ऊर्जायाः अपव्ययः परिहरन्ति तथा च ते मम देशस्य वैज्ञानिकसंशोधनक्षमतां विमोचयितुं "अटकित" प्रमुखप्रौद्योगिकीनां निवारणे सहायतां कर्तुं च मूलभूताः सन्ति। "विभाजनं विना स्वस्य इच्छायाः उपयोगं कुर्वन्तु, ईश्वरे च ध्यानं ददतु everlasting foundation.तदा एव वयं "कोर प्रौद्योगिक्याः निपुणतां" "कठिनयात्राम्" पारयितुं शक्नुमः।

(हान ज़ोङ्गफेङ्ग) ९.