समाचारं

Samsung Galaxy S25 इत्यस्य Exynos 2500 चिप् इत्यस्मिन् सिलिकॉन् कैपेसिटर इत्यस्य उपयोगं कर्तुं शक्नोति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि नवीनतमाः अफवाः सत्याः सन्ति तर्हि Samsung Exynos 2500 प्रोसेसरस्य अन्तः सिलिकॉन् कैपेसिटरस्य उपयोगं कर्तुं शक्नोति। ज्ञातव्यं यत् आगामिवर्षे Samsung इत्यस्य प्रमुखे Galaxy S25 श्रृङ्खलायां Exynos 2500 प्रोसेसरः सुसज्जितः भविष्यति इति अपेक्षा अस्ति । ब्लोटर इत्यस्य नवीनतमेन प्रतिवेदनेन ज्ञायते यत् कम्पनी चिपस्य विकासाय स्वप्रयत्नाः निरन्तरं कुर्वती अस्ति। पूर्वं ज्ञातं यत् Exynos 2500 प्रोसेसरः Qualcomm इत्यस्य समानं Snapdragon 8 Gen 4 प्रोसेसरं अतिक्रमितुं शक्नोति।


समाचारानुसारं सैमसंग इलेक्ट्रो-मेकेनिक्स् इत्यनेन एक्सिनोस् २५०० इत्यस्य सामूहिकनिर्माणार्थं परीक्षणसाधनं विकसितम् अस्ति । कम्पनी स्वस्य सज्जताकार्यं सम्पन्नवती अस्ति तथा च अग्रिमपीढीयाः चिप्स्-समूहस्य सामूहिक-उत्पादनार्थं सर्वं सज्जा अस्ति ।

सैमसंगः एक्सिनोस् २५०० इत्यस्य कृते सिलिकॉन् कैपेसिटर्स् विकसितुं प्रवृत्तः इति कथ्यते, येषां उपयोगः गैलेक्सी एस २५, गैलेक्सी एस २५ प्लस्, अपि च गैलेक्सी एस २५ अल्ट्रा इत्येतयोः मध्ये भवितुं शक्यते सिलिकॉन संधारित्रं अतिपतले भवन्ति तथा च अर्धचालकानाम् समीपे गुणाः भवन्ति, ये धारापरिवर्तनस्य प्रतिक्रियायै स्थिरवोल्टेजं अधिकतया निर्वाहयितुं शक्नुवन्ति

प्रतिवेदने इदमपि दर्शितं यत् सिलिकॉन्-संधारित्रस्य उपयोगः उच्च-आवृत्ति-शब्दस्य न्यूनीकरणे अपि सहायकः भवितुम् अर्हति यतः अद्यतन-कृत्रिम-बुद्धि-उत्साहस्य उच्च-प्रदर्शनस्य आवश्यकता वर्तते सिलिकॉन-संधारित्रस्य निर्माणं अनुरोधेन विविध-आकार-आकार-टर्मिनल्-क्षमतासु अपि कर्तुं शक्यते ।

अत्र अपि अफवाः सन्ति यत् सैमसंगः न्यूनातिन्यूनं किञ्चित्पर्यन्तं गैलेक्सी एस २५ श्रृङ्खलायाः पङ्क्तिषु मीडियाटेक चिप्सेट् योजयितुं शक्नोति। एतस्य कारणं क्वाल्कॉम् इत्यस्य स्नैपड्रैगन-प्रमुखचिप्स्-इत्यस्य मूल्ये वृद्धिः अभवत् । आगामिनि गैलेक्सी एस २५ श्रृङ्खलायां सैमसंगः एक्सिनोस्, मीडियाटेक, क्वालकॉम् प्रोसेसर इत्येतयोः त्रिस्तरीयसंयोजनस्य उपयोगं कर्तुं शक्नोति इति अफवाः सन्ति । परन्तु विश्लेषकः मिङ्ग्-ची कुओ इत्यनेन उक्तं यत् क्वाल्कॉम् सम्पूर्णस्य गैलेक्सी एस २५ श्रृङ्खलायाः एकमात्रं आपूर्तिकर्ता भविष्यति ।