समाचारं

अयं सुलेखकारः एकं शब्दं आविष्कृतवान् यस्य आलोचना दशकैः यावत् महिलाभिः कृता आसीत्, परन्तु अधुना

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे सुलेखस्य अद्वितीयकला इति एकं महत्त्वपूर्णं कारणं चीनीयवर्णानां अद्वितीयः आकारः अस्ति, यः स्पष्टतया क्यूनीफॉर्म-रोमन-अक्षराणां मध्ये भिन्नः अस्ति, आघाताः संरचना च कठोरः परिवर्तनशीलः च अस्ति, अपि च स्वाभाविकः इति वक्तुं शक्यते सौन्दर्यस्य भावः । सहस्रवर्षेभ्यः चीनीयवर्णानां निरन्तरं सुधारः, विकासः च भवति, येन लेखनं, अवगमनं च सुलभं जातम् ।


परन्तु चीनीभाषायाः अपि अनेकानि कष्टानि सन्ति, यथा "समध्वनिः", "पर्यायवाची", बहुविधाः अस्पष्टताः च । किङ्ग्-वंशस्य उत्तरार्धात् आरभ्य पाश्चात्य-प्रौद्योगिक्याः अवधारणानां च प्रवर्तनेन बहवः स्वामिनः गभीररूपेण प्रभाविताः अभवन्, क्रमेण च अधिकानि चरम-विचाराः विकसितवन्तः, अर्थात् "चीनदेशे सर्वं पश्चात्तापं वर्तते, पश्चिमे च सर्वं प्रगतिशीलम्" इति केचन जनाः चीनीवर्णान् निरस्तं कृत्वा तस्य स्थाने पिनयिन् इत्यस्य उपयोगं कर्तुं अपि सुझावम् अददुः ।


भवान् चिन्तयितुं शक्नोति, यदि एषः प्रस्तावः पारितः भवति तर्हि अस्माकं सुलेखः भूमौ प्रायः "विनाशितः" भविष्यति। यद्यपि अन्ते तस्य साक्षात्कारः न अभवत् तथापि केचन जनाः उन्नतिं कृत्वा नूतनानि चीनीवर्णानि निर्मितवन्तः, यथा प्रसिद्धः भाषाविदः सुलेखकारः च लियू बानोङ्गः । चीनीवर्णानां अस्पष्टार्थस्य समस्यायाः समाधानार्थं सः "सा" इति शब्दं प्रस्तावितवान् ।


अस्मात् पूर्वं स्त्रीपुरुषौ "सः" इति शब्देन निर्दिष्टौ आस्ताम्, परन्तु लियू बानोङ्ग् इत्यस्य मतं यत् आङ्ग्लभाषायां एतत् स्पष्टतया अधिकं सटीकम् अस्ति, यत्र पुरुषाः "he" इत्यस्य उपयोगं कुर्वन्ति, महिलाः च "she" इत्यस्य उपयोगं कुर्वन्ति वयं "सः" इत्यस्य उपयोगं कुर्मः, परन्तु एतस्य सुधारस्य आवश्यकता वर्तते । परन्तु तस्य आविष्कृतः "सा" इति शब्दः तदानीन्तनानां महिलानां आलोचनां जनयति स्म, यतः "ईर्ष्या", "ईर्ष्या", "वेश्या" इत्यादीनि अपमानजनक-अर्थयुक्तानि बहवः चीनी-पात्राणि आसन्


"सा" इति शब्दः मूलतः "भगिनी" इत्यस्य रूपान्तरम् आसीत्, परन्तु अधुना लियू बानोङ्ग इत्यनेन महिलायाः तृतीयपुरुषत्वेन तस्य उपयोगः कृतः, अतः तत्कालीनजनैः आविष्कारः इति उच्यते स्म आङ्ग्लभाषायां द्वितीयः व्यक्तिः "you" इति लिङ्गतटस्थः इति तथ्यस्य पूर्तये लियू बनोङ्ग इत्यादयः चीनीभाषायाः "you" "you" इति "you" इति शब्दे विलीनवन्तः "त्वं" "दुग्धस्य" एकः प्रकारः अस्ति तथा च स्त्रीसहभागिनं अपि निर्दिशति अद्यत्वे अस्य बहु प्रयोगः न भवति ।


अद्यपर्यन्तं वयं प्रतिदिनं "सा" इति शब्दस्य उपयोगं कुर्मः, परन्तु दुर्भाग्येन लियू बानोङ्गस्य विषये बहवः जनाः न जानन्ति । लियू बन्नोङ्ग्, यस्य मूलनाम शौपेङ्ग् आसीत्, यस्य सौजन्यनाम बन्नोङ्ग् आसीत्, यस्य उपनाम क्वान् इति आसीत्, तस्य जन्म १८९१ तमे वर्षे मेमासस्य २९ दिनाङ्के जियाङ्ग्यिन्-नगरस्य विद्वान्-कुटुम्बे अभवत् , अत्यन्तं बुद्धिमान् च आसीत् ।


लियू बानोङ्ग् लु क्सुन, झाओ युआन्रेन्, कै युआन्पेइ इत्यादिभिः सह परिचितः आसीत्, ये सर्वे चीनीय-पाश्चात्य-शिक्षणस्य स्वामी आसन् । बहवः जनाः केवलं लियू बन्नोङ्गं भाषाविदः कविः च इति जानन्ति, परन्तु ते न जानन्ति यत् सः सुलेखे अपि अतीव कुशलः अस्ति । सः काङ्ग यूवेई, लियू योङ्ग, यान् जेन्किङ्ग्, ओउयांग् क्सुन इत्येतयोः तकनीकान् गृहीत्वा स्तम्भस्य शिलालेखानां च एकीकरणं कृतवान्, किन्, हानवंशस्य स्तम्भशिलालेखानां ब्रशवर्क् अपि आकर्षितवान्


तस्य सुलेखः अनाड़ीः कुशलः च अस्ति सः प्रायः अग्रे विरुद्धं लेखनं आरभते, ततः आघाताः मुख्यतया केन्द्रीकृताः सन्ति। ग्रन्थिः भयङ्करः, प्रसारिता, विस्तृता च, स्तब्धवामदक्षिणोच्छ्रायः, गुरुत्वाकर्षणकेन्द्रं च वायुनाश्ववत् । शुष्क-आर्द्र-मसियोः विपरीतता स्पष्टा अस्ति । एते स्पष्टतया काङ्ग यूवेइ इत्यादिभिः प्रभाविताः सन्ति ।


लियू बनोङ्गस्य सुलेखः प्राचीनः व्यक्तिगतः च आसीत्, चीनगणराज्यस्य समये सः तुल्यकालिकरूपेण सफलः सुलेखकः आसीत्, दुर्भाग्येन सः युवावस्थायां मृतः, प्रभावं च निरन्तरं कर्तुं असफलः अभवत्, परन्तु एतत् "तस्याः" चरित्रं लियू इतिहासे प्रसिद्धं कर्तुं नियतिः अस्ति .