समाचारं

Lianyun प्रौद्योगिकी : प्रदर्शने उतार-चढावः भवति, आपूर्तिकर्तानां अत्यधिकसान्द्रतायाः कारणेन आपूर्तिव्यवधानस्य जोखिमः भवितुम् अर्हति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाल हीमेव, Lianyun Technology (Hangzhou) Co., Ltd. (अतः "Lianyun Technology" इति उच्यते) इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य विज्ञानं प्रौद्योगिकीनवाचारमण्डले सूचीकरणस्य च पञ्जीकरणानुप्रयोगं चीनप्रतिभूतिनियामकआयोगेन अनुमोदितं कृतम्।

ज्ञातव्यं यत् लियान्युन् प्रौद्योगिक्याः पञ्जीकरणं प्रस्तूय प्रभावी भवितुं केवलं ४ दिवसाः एव अभवन्, येन विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य उद्घाटनात् परं पञ्जीकरणस्य नूतना गतिः निर्धारिता शङ्घाई-शेन्झेन्-नगरयोः आईपीओ-मध्ये वर्तमानस्य मन्दतायाः पृष्ठभूमितः लियान्युन्-प्रौद्योगिक्याः कृते शीघ्रमेव पञ्जीकरणं प्राप्तुं प्रभावीत्वं च सुलभं नास्ति

तथापि, Lanfu Financial Network इत्यनेन ज्ञातं यत् Lianyun Technology इत्यस्य प्रदर्शनं हालवर्षेषु अस्थिरम् अस्ति, कम्पनीयाः आपूर्तिकर्ताः अत्यधिकं केन्द्रीकृताः सन्ति, तदतिरिक्तं, कम्पनीयाः बृहत्तमः ग्राहकः अद्यापि कम्पनीयाः भागधारकः अस्ति, तथा च Lianyun Technology तस्य अस्तित्वेन सह किमपि सम्बन्धः नास्ति।



प्रदर्शने उतार-चढाव भवति

प्रॉस्पेक्टस् इत्यस्य अनुसारं लियान्युन् टेक्नोलॉजी एकः प्लेटफॉर्म चिप् डिजाइन कम्पनी अस्ति या डाटा स्टोरेज मुख्य नियन्त्रण चिप्स्, एआइओटी सिग्नल प्रोसेसिंग्, ट्रांसमिशन चिप्स् च प्रदाति कम्पनी अधुना SoC चिप् आर्किटेक्चर डिजाइन, एल्गोरिदम् डिजाइन, डिजिटल IP डिजाइन, एनालॉग् IP डिजाइन, मध्य-पृष्ठ-अन्त-डिजाइन, पैकेजिंग् तथा परीक्षण-डिजाइन, तथा च सिस्टम्-समाधान-विकासः सहितं पूर्ण-प्रक्रिया-चिप्-अनुसन्धान-विकास-औद्योगीकरण-मञ्चं निर्मितवती अस्ति

२०२१ तः २०२३ पर्यन्तं लियान्युन् प्रौद्योगिक्याः चिप् उत्पादानाम् कुलविक्रयमात्रा क्रमशः ३५.३४१५ मिलियन युआन्, ३३.६२१९ मिलियन युआन्, ४४.०००३ मिलियन युआन् च भविष्यति, यत्र चक्रवृद्धिः ११.५८% भविष्यति

परन्तु अन्तिमेषु वर्षेषु कम्पनीयाः प्रदर्शनं चपलम् अस्ति । २०१९ तः २०२३ पर्यन्तं मूलकम्पनीयाः कारणं लियान्युन् प्रौद्योगिक्याः शुद्धलाभः क्रमशः -२५.८६१६ मिलियन युआन्, ४५.१२३९ मिलियन युआन्, -७९.१६०६ मिलियन युआन्, ५२.२२९६ मिलियन युआन् च आसीत्; कम्पनी क्रमशः -४३.८३९५ मिलियन युआन् तथा -३१.९३१३ मिलियन युआन्, ३.०९९९ मिलियन युआन्, -९८.३८६ मिलियन युआन्, ३१.०५०३ मिलियन युआन् आसीत् ।



कार्यप्रदर्शने उतार-चढावस्य विषये लियान्युन् प्रौद्योगिक्याः कथनमस्ति यत् मुख्यतया परिचालन-आयस्य परिवर्तनं, अनुसंधान-विकास-व्ययस्य निरन्तरवृद्धिः इत्यादिभिः विविधैः कारकैः प्रभाविता अस्ति

प्रॉस्पेक्टस् मध्ये लियान्युन् प्रौद्योगिक्याः स्पष्टतया सूचितं यत् यदि भविष्ये कम्पनीयाः अधःप्रवाह-उद्योगेषु माङ्गलिकायां निरन्तरं न्यूनता भवति, अथवा कम्पनी प्रौद्योगिकी-संशोधनं विकासं च निरन्तरं वर्धयितुं ग्राहकानाम् माङ्गं विस्तारयितुं च असफलं भवति तर्हि तत् उत्पादविक्रयमूल्यानां न्यूनतां जनयिष्यति , विक्रयमात्रायां न्यूनतां गच्छति इत्यादयः, तथा च कम्पनीयाः परिचालनप्रदर्शने न्यूनतां जनयति ।

गतवर्षस्य दिसम्बरमासस्य अन्ते लियान्युन् प्रौद्योगिक्याः संचयी अवितरितलाभः -४४ मिलियन युआन् आसीत्, तथा च मूलकम्पन्योः सञ्चितः अवतरितलाभः १२१ मिलियन युआन् आसीत् लियान्युन् टेक्नोलॉजी इत्यस्य मतं यत् निरन्तरं उच्चं अनुसंधानविकासनिवेशं तथा राजस्वस्य अपूर्णविमोचनं कम्पनीयाः समेकितविवरणेषु अप्रतिपूर्तिहानिस्य मुख्यकारणानि सन्ति।

२०२१ तः २०२३ पर्यन्तं लियान्युन् प्रौद्योगिक्याः अनुसंधानविकासव्ययः क्रमशः १५५ मिलियन युआन्, २५३ मिलियन युआन्, ३८ कोटि युआन् च भविष्यति, यत् क्रमशः २६.७४%, ४४.१०%, ३६.७३% राजस्वं च भवति लियान्युन् प्रौद्योगिक्याः कथनमस्ति यत् एआइओटी संकेतप्रक्रियाकरणं संचरणव्यापारः अद्यापि प्रारम्भिकपदे एव अस्ति, यत्र अनुसन्धानविकासयोः महत् निवेशः अस्ति, परन्तु अद्यापि बृहत्परिमाणेन विक्रयः न निर्मितः यदि भविष्ये विपण्यप्रचारः अपेक्षां न पूरयति तर्हि विक्रयस्य अधिकं विस्तारः असम्भवः भवेत् ।

तदतिरिक्तं एआइओटी चिप् डिजाइनस्य उच्चतकनीकीआवश्यकतानां, जटिलप्रक्रियाणां, उच्चटेप-आउट्-व्ययस्य च कारणात् यदि Lianyu Technology इत्यस्य उत्पादविकासः विफलः भवति तर्हि अद्यापि प्रारम्भिकनिवेशः पुनः प्राप्तुं न शक्यते इति जोखिमः अस्ति

आपूर्तिकर्ताः अत्यधिकं एकाग्राः सन्ति, टीएसएमसी इत्यस्य उपरि अत्यन्तं निर्भराः च सन्ति

अवगम्यते यत् लियान्युन् प्रौद्योगिक्याः एकीकृतसर्किटचिपविन्यासस्य डिजाइनं सम्पन्नं कृत्वा वेफरनिर्मातृभ्यः वेफरनिर्मातृभ्यः विन्यासं समर्पयिष्यति, ततः चिपपैकेजिंग् परीक्षणं च कर्तुं पैकेजिंग् परीक्षणनिर्मातृभ्यः समर्पयिष्यति .

एकीकृतसर्किट-उद्योगस्य विशेषतायाः कारणात् वेफर-उत्पादन-प्रक्रियायाः कृते उच्च-प्रौद्योगिक्याः पूंजी-परिमाणस्य च आवश्यकता भवति, तथा च विपण्यं अत्यन्तं एकाग्रं भवति, ये उन्नत-प्रक्रियाभिः सह निर्मातारः प्रासंगिकव्यापार-आवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति, तेषां संख्या तुल्यकालिकरूपेण अल्पा भवति सम्पूर्णे उद्योगे अधिकांशः एकीकृतसर्किटडिजाइनकम्पनयः प्रक्रियास्थिरतायाः बल्कक्रयणव्ययलाभानां च कारणेन सहकार्यं कर्तुं व्यक्तिगतवेफरकारखानानि पैकेजिंग्परीक्षणकारखानानि च चयनं करिष्यन्ति।

एतेन कम्पनीयाः आपूर्तिशृङ्खलासुरक्षायाः कृते गुप्ताः खतराणि उत्पद्यन्ते । Lianyun Technology इत्यस्य प्रकटीकरणानुसारं २०२१ तः २०२३ पर्यन्तं शीर्षपञ्च आपूर्तिकर्ताभ्यः कम्पनीयाः क्रयराशिः क्रमशः ४७१ मिलियन युआन्, ४८२ मिलियन युआन्, ३६५ मिलियन युआन् च आसीत्, यत् कुलवार्षिकस्य ८५.२९%, ९२.१०%, ३६५% च भवति क्रयणं क्रमशः ९३.३%, आपूर्तिकर्ताः अत्यधिकं एकाग्रतां प्राप्नुवन्ति । तेषु कम्पनीयाः वेफर-आपूर्तिकर्ता TSMC अस्ति, तथा च TSMC इत्यस्मात् कम्पनीयाः क्रयणं वर्षस्य कुलक्रयणस्य क्रमशः ५५.७७%, ६६.०८%, ६३.६२% च अभवत्, क्रयणस्य अनुपातः च तुल्यकालिकरूपेण अधिकः अस्ति

यतो हि मुख्यआपूर्तिकर्ताः तुल्यकालिकरूपेण एकाग्राः सन्ति, यदि आपूर्तिकर्ता उत्तमं प्रदर्शनं न करोति अथवा कम्पनीयाः सह सीमितसहकार्यं करोति तर्हि Lianyun Technology इत्यनेन अल्पकाले एव उपयुक्तं वैकल्पिकं आपूर्तिकर्तां अन्वेष्टव्यं, अन्यथा उत्पादस्य स्थिरं उत्पादनं प्रभावितं भवितुम् अर्हति। तदतिरिक्तं यदि भविष्ये अन्तर्राष्ट्रीयनिर्यातनियन्त्रणं व्यापारघर्षणं च तीव्रं भवति तर्हि कम्पनीयाः प्रासंगिककच्चामालस्य आयातः प्रतिबन्धितः भविष्यति तथा च आदेशानां सामान्यपूर्तिः प्रभाविता भविष्यति, यस्य उत्पादनं, परिचालनं, वित्तीयं च महत्त्वपूर्णं प्रतिकूलप्रभावं भविष्यति status of Lianyun Technology.

ज्ञातव्यं यत् अमेरिकीनेता ट्रम्पः अद्यैव पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां गोली मारितः तदनन्तरं तस्य निर्वाचने विजयस्य सम्भावना ७१% यावत् वर्धिता । यदि ट्रम्पः पुनः कार्यभारं प्राप्नोति तर्हि चीनदेशेन सह व्यापारयुद्धं कर्तुं शक्नोति। एतेन निःसंदेहं लियान्युन् टेक्नोलॉजी इत्यादीनां कम्पनीनां परिचालनजोखिमः वर्धते। लियान्युन् प्रौद्योगिक्याः कृते सम्बन्धितजोखिमानां निवारणाय यथाशीघ्रं अधिकान् उपयुक्तान् आपूर्तिकर्तान् अन्वेष्टुम् आवश्यकम् अस्ति।

एकः प्रमुखः ग्राहकः वस्तुतः कम्पनीयाः भागधारकः भवति?

यथा पूर्वलेखे उक्तं, लियान्युन् प्रौद्योगिक्याः लाभप्रदता स्थिरं नास्ति, परन्तु कम्पनीयाः परिचालन-आयः दुगुणं जातम्, क्रमशः ५७९ मिलियन युआन्, ५७३ मिलियन युआन्, १.०३४ अरब युआन् च प्राप्तवान् तेषु शीर्षस्थौ ग्राहकौ बहु योगदानं दत्तवन्तौ, राजस्वस्य प्रायः ५०% भागं च कृतवन्तः ।

रिपोर्टिंग् अवधिमध्ये Lianyun Technology इत्यस्य बृहत्तमः ग्राहकः E तथा द्वितीयः बृहत्तमः ग्राहकः Longsys (301308.SZ) इत्येतौ द्वौ अपि तस्य भागधारकौ आस्ताम्, यत् दर्शयति यत् Lianyun Technology इत्यस्य "स्वपरिवारस्य" सह गहनरुचिबन्धनम् अस्ति





वस्तुतः, Lianyun Technology इत्यनेन २०२३ तमे वर्षे प्रदर्शने पुनः उछालः प्राप्तः, तस्य साहाय्यार्थं च स्वस्य बृहत्तमग्राहकं E, यः सम्बन्धितः पक्षः अस्ति, तस्य धन्यवादं दातव्यः अस्ति । ग्राहकस्य ई तथा तस्य सम्बद्धानां कम्पनीनां विक्रयराशिः प्रत्येकस्मिन् अवधिः क्रमशः २२२ मिलियन युआन्, २१५ मिलियन युआन्, ३१८ मिलियन युआन् च आसीत्, यत् राजस्वस्य ३८.४४%, ३७.५७%, ३०.७३% च भवति स्म, सर्वे ३०% अधिकाः आसन्

प्रॉस्पेक्टस् मध्ये दृश्यते यत् ग्राहकः ई लियान्युन् प्रौद्योगिक्या सह सम्बद्धः अस्ति। सम्बन्धितपक्षसूचिकायाः ​​व्यावसायिकव्याप्तेः च माध्यमेन ग्राहकः ई लियान्युन् प्रौद्योगिक्याः द्वितीयं बृहत्तमं भागधारकं हिक्विजनं प्रति सूचितवान् । लियान्युन् टेक्नोलॉजी इत्यस्य १५ भागधारकेषु केवलं हिक्विजनः तस्य सहायककम्पनी हिक्विजन टेक्नोलॉजी च औद्योगिकसञ्चालनं कुर्वन्ति, IoT-व्यापारे च संलग्नाः सन्ति, अन्ये तु व्यावसायिकनिवेशसंस्थाः सन्ति प्रतिवेदनकालस्य कालखण्डे हिक्विजनस्य निदेशकमण्डलस्तरस्य वीटोशक्तिः अपि आसीत्, तस्य प्रमुखस्थानं च आसीत् ।

अस्मिन् IPO मध्ये Lianyun Technology Hikvision इत्यस्य spin-off सहायककम्पनीरूपेण सूचीबद्धा अस्ति वा? सम्प्रति अज्ञातम् अस्ति । परन्तु २०२४ तमस्य वर्षस्य आरम्भात् आरभ्य स्पिन-ऑफ्-सूचीकरणं च शीतलं भवति, १० तः अधिकाः सूचीकृताः कम्पनयः "ए-फॉर्-ए" इति समाप्तवन्तः । ए-शेयर-विपण्ये लियान्युन्-प्रौद्योगिकी सफलतया अवतरितुं शक्नोति वा इति द्रष्टव्यम् अस्ति ।