समाचारं

किमर्थं ईटीएफ-निधिः धनं अर्जयति परन्तु सूचकाङ्कः न

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CSI 300 ETF अथवा SSE 50 ETF इति न कृत्वा वर्तमानमूल्यं जुलाई 4 दिनाङ्के सर्वोच्चबिन्दुं अतिक्रान्तवान्, परन्तु CSI 300 सूचकाङ्कः SSE 50 सूचकाङ्कः च अद्यापि 4 जुलाई दिनाङ्के सर्वोच्चबिन्दुं न अतिक्रान्तवान्, तथा च... स्टॉक सूचकाङ्कस्य वायदा अद्यापि तथैव तिष्ठति। वस्तुतः एतेषु एकः तकनीकी कारकः अस्ति, अर्थात् सूचीकृतकम्पनीनां पूर्वलाभांशस्य विषये प्रासंगिकसूचकाङ्कस्य व्यवहारः सूचकाङ्कः पूर्वलाभांशस्य समायोजनं न करोति, अपितु सूचकाङ्कस्य क्षयस्य प्रत्यक्षतया प्रतिबिम्बं भवति विपण्यदृष्ट्या, एतत् दर्शयति यत् ईटीएफ-निधिः वर्धितः, निवेशकाः च निधिः धनं कृतवान्, परन्तु सूचकाङ्क-प्रवृत्तिः दुर्बलः आसीत् ।

यदि गतवर्षे सूचकाङ्कः ३००० बिन्दुः आसीत् अस्मिन् वर्षे अपि ३००० बिन्दुः अस्ति तर्हि निवेशकाः लाभं प्राप्नुयुः वा हानिः वा? यदि शङ्घाई-समष्टि-सूचकाङ्कः अस्ति तर्हि निवेशकाः हानिम् अथवा धनं न अर्जयितुं शक्नुवन्ति, परन्तु यदि शाङ्घाई-शेन्झेन्-३०० सूचकाङ्कः अथवा शङ्घाई-समष्टि-५० सूचकाङ्कः अस्ति तर्हि ईटीएफ-निधिं क्रीणन्तः निवेशकाः धनं प्राप्तुं शक्नुवन्ति उदाहरणार्थं, सीएसआई ३०० सूचकाङ्कः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के ३४३१.११ बिन्दुषु, २०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के ३४७६.२५ बिन्दुषु च समाप्तः, परन्तु तस्मिन् एव काले सीएसआई ३०० ईटीएफ-निधिस्य मूल्ये १.३१६% परिधिवृद्धिः अभवत् ३.४३ युआन् (पुनर्स्थापनात् पूर्वं) तः वर्धितः, यत् २.८% वृद्धिः अभवत्, यत् सूचकाङ्कात् १.४८४% अधिकम् आसीत् ।

किं निधिप्रबन्धकाः सम्यक् कार्यं कुर्वन्ति, अधिकं प्रतिफलं च प्राप्नुवन्ति इति कारणतः? न तु वस्तुतः। वर्षेषु स्टॉक-सूचकाङ्कानां ईटीएफ-निधिनां च कार्यप्रदर्शनस्य सारांशं दत्त्वा निवेशकाः ज्ञातुं शक्नुवन्ति यत् ईटीएफ-निधिः सूचकाङ्कात् अधिकं प्रबलः अस्ति, तथा च विगतवर्षद्वये एतत् अधिकं स्पष्टं जातम् अस्ति यदा शङ्घाई तथा शेन्झेन् ३०० सूचकाङ्कस्य तथा शङ्घाई स्टॉक एक्सचेंज ५० सूचकाङ्कस्य घटक-समूहाः नकद-लाभांशं ददति तदा तदनुसारं सूचकाङ्कस्य संशोधनं न भविष्यति, परन्तु सूचकाङ्कस्य न्यूनतायाः माध्यमेन नकद-लाभांशस्य कारणेन उत्पन्नं पूर्व-लाभांशं प्रत्यक्षतया प्रतिबिम्बयिष्यति यदा एव the stock price is due to bonus shares or capital reserve transfer यदा शेयरपूञ्जी वर्धिता भवति तदा सूचकाङ्कस्य संशोधनेन तदनुरूपं क्षतिपूर्तिं क्रियते।

यथा, यदि कस्यापि कम्पनीयाः शेयरमूल्यं वर्षस्य आरम्भे ५ युआन् भवति तर्हि वर्षस्य मध्ये ०.५ युआन् लाभांशं ददाति, तस्याः स्टॉकमूल्यं च वर्षस्य अन्ते पुनः ५ युआन् यावत् वर्धते, ततः निधिनिवेशकानां दृष्टिकोणेन निवेशस्य आयस्य १०% लाभः भविष्यति, परन्तु सूचकाङ्कस्य दृष्ट्या निवेशस्य आयः सर्वथा न भविष्यति।

अत एव स्टॉक सूचकाङ्क वायदायाः उद्धरणव्यवस्थायाः अपि प्रभावः अभवत् यत् निवेशकाः प्रायः स्टॉक सूचकाङ्क वायदा अग्रे सारयितुं न्यूनमूल्याङ्कनं ददति, यतः निवेशकानां कृते स्टॉक सूचकाङ्क वायदा अस्तित्वस्य समये सूचीबद्धकम्पनीनां लाभांशस्य विषये विचारः करणीयः भवति, तथा च cash of listed companys सूचकाङ्के परिवर्तनम् अपि वर्धमानम् अस्ति।

तदतिरिक्तं अधिका रोचकघटना अपि प्रेरितवती । शङ्घाई समग्रसूचकाङ्कः क्रमेण सशक्ततमसूचकाङ्करूपेण विकसितः अस्ति अस्य अर्थः न भवति यत् अन्येषां सूचकाङ्कानां घटकसमूहानां प्रदर्शनं आदर्शं नास्ति, अपितु यतोहि शङ्घाई समग्रसूचकाङ्कः सूचीबद्धकम्पनीनां पूर्वलाभांशानां, सूचकाङ्कानां च कारकं समायोजयिष्यति दुर्बलप्रदर्शनेन सह प्रायः समायोजनं न कुर्वन्ति।

अतः यदि निवेशकाः सूचीबद्धकम्पनीनां मूल्याङ्कनस्तरस्य परिवर्तनस्य अध्ययनं कर्तुम् इच्छन्ति तर्हि तेषां कृते सूचकाङ्कसंकलनस्य कारकानाम् अपि ध्यानं दातव्यम् अनुक्रमणिका।

अवश्यं निवेशकाः CSI 300 सूचकाङ्के परिवर्तनद्वारा उच्चगुणवत्तायुक्तानां कम्पनीनां गुणवत्ताप्रदर्शनस्य अध्ययनमपि कर्तुं शक्नुवन्ति । यथा, सूचीबद्धकम्पनयः प्रतिवर्षं निरन्तरं निरन्तरं च नकदलाभांशं ददति निवेशकाः CSI 300 सूचकाङ्के परिवर्तनस्य माध्यमेन कम्पनीयाः आन्तरिकमूल्ये दीर्घकालीननिधिनिर्णयस्य अध्ययनं कर्तुं शक्नुवन्ति अर्थात् यदि CSI 300 सूचकाङ्कस्य मूल्यं वर्धते समग्ररूपेण, एतत् दीर्घकालीनस्य प्रतिनिधित्वं करोति निधिः सूचीकृतकम्पनीनां भविष्यस्य "रक्त-निर्माणस्य" क्षमतां स्वीकुर्वति, न केवलं पूर्वप्रदर्शनस्य पुष्टिः।

बीजिंग बिजनेस डेली टिप्पणीकार झोउ केजिंग