समाचारं

सिङ्गापुर मीडिया : तंजानिया ऊर्जा परिवर्तनं प्रवर्धयति तथा च चीनीयविद्युत्वाहनानां आयातस्य स्थानीयनिर्माणस्य च स्वागतं करोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

सिङ्गापुरचैनल न्यूजएशिया वेबसाइट् इत्यत्र १५ जुलै दिनाङ्के एकः लेखः, मूलशीर्षकं : तंजानिया ऊर्जारूपान्तरणस्य प्रचारं करोति तथा च चीनीयविद्युत्वाहनानां आयातस्य स्थानीयनिर्माणस्य च स्वागतं करोति चीनदेशः आफ्रिकादेशस्य अनेकभागेषु विद्युत्वाहनक्रान्तिं चुपचापं प्रवर्धयति, स्थानीयरोजगारसृजति, ऊर्जासंक्रमणस्य समर्थनं च करोति । आफ्रिकादेशस्य बहवः सर्वकाराः न केवलं चीनदेशात् विद्युत्वाहनानां आयातस्य स्वागतं कुर्वन्ति, अपितु चीनीयविद्युत्वाहननिर्मातृणां स्वदेशीयरूपेण उत्पादनं दृष्ट्वा अपि प्रसन्नाः सन्ति। तस्मिन् एव काले चीनदेशस्य विद्युत्कारब्राण्ड्-संस्थाः अमेरिका-देशस्य यूरोपीय-सङ्घस्य च अतिरिक्तशुल्केन आहताः भूत्वा स्वव्यापारस्य विस्तारार्थं नूतनानि विपणयः अन्विषन्ति

तंजानियादेशस्य दार एस् सलाम-नगरस्य परिवर्तनं विद्युत्वाहनानां प्रसारेण भवति । वर्तमानकाले नगरस्य मार्गेषु जलप्लावनं कुर्वन्तः गैस-सञ्चालित-मोटरसाइकिल-त्रिचक्रीय-वाहनानि द्रुतगत्या विद्युत्-मोटरसाइकिल-इत्यनेन प्रतिस्थाप्यन्ते खाद्यवितरणसवारः जकिया थाबीट् इत्यनेन कतिपयवर्षेभ्यः पूर्वं एतत् उन्नयनं सम्पन्नम् । सा अवदत्- "(विद्युत्मोटरसाइकिलस्य उपयोगानन्तरं) मया अधिकं इन्धनव्ययः दातव्यः। एतत् परिवहनस्य उत्तमं साधनं अस्ति, मम सदृशानां युवानां जीवने स्वलक्ष्यं प्राप्तुं साहाय्यं कर्तुं शक्नोति।

२०२१ तमे वर्षे पिकी इति खाद्यवितरणकम्पनी यत्र थाबीट् कार्यं करोति, सा चीनदेशात् ३२ विद्युत्मोटरसाइकिलानि आयातवती । कम्पनी अवदत् यत् अस्य कदमस्य परिणामः अधिकस्थिरलाभमार्जिनः अभवत्।

वायुप्रदूषणस्य अन्येषां कारकानाम् अत्यावश्यकतायाः कारणात् पूर्वाफ्रिकादेशस्य प्रथमेषु देशेषु तंजानियादेशः विद्युत्वाहनेषु परिवर्तनं कृतवान् सम्प्रति तंजानियादेशे ५,००० तः अधिकाः विद्युत्वाहनानि मार्गे सन्ति, ये क्षेत्रे प्रथमस्थाने सन्ति, तेषां वृद्धिः अपि भविष्यति इति अपेक्षा अस्ति

विगतकेषु वर्षेषु तंजानियादेशस्य विद्युत्वाहनविपण्ये न्यूनातिन्यूनं १० कम्पनयः प्रविष्टाः सन्ति । एतेषु विद्युत्वाहनस्य स्टार्टअप Tri, यः चीनदेशात् त्रिचक्रीयवाहनानां भागान् आयातयति, ततः कम्पनीयाः स्थानीयकारखाने तान् संयोजयति

परन्तु आयातेषु शुल्कमुक्तप्रोत्साहनानाम् अभावेऽपि तंजानियादेशस्य विद्युत्वाहन-उद्योगः वृद्धेः अन्येषां बाधानां सामनां करोति, यथा सीमितवित्तपोषणं, कुशलकर्मचारिणां अभावः, उपभोक्तृजागरूकतायाः अभावः च

आफ्रिकादेशे विद्युत्वाहनव्यापारे चीनदेशात् आयातितानां भागानां घटकानां च प्रधानता वर्तते । परन्तु चीनदेशस्य वाहननिर्मातृणां अपि अस्मिन् महाद्वीपे साझेदारीनिर्माणे रुचिः वर्धते । पर्यवेक्षकाः वदन्ति यत् एतेन न केवलं स्थानीयरोजगारस्य निर्माणं भवति, अपितु आफ्रिकादेशाः घरेलुविद्युत्वाहनउद्योगानाम् निर्माणार्थं प्रवर्धनं कुर्वन्ति। (लेखकः आइजैक लुकान्डो, वाङ्ग हुइकोङ्ग् इत्यनेन अनुवादितः)