2024-07-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
BMW इत्यस्य छूटाः कठिनाः सन्ति, परन्तु "मूल्ययुद्धात्" पलायनं सुलभं न भविष्यति।
पाठ丨जेंग ज़िंग
सम्पादक丨गोंग फंगयी
मूल्ययुद्धात् निवृत्तेः बीएमडब्ल्यू चीनस्य अभिप्रायः इति विषयः गतसप्ताहे उष्णसन्धानस्य शीर्षस्थानं प्राप्तवान् ततः परं बीएमडब्ल्यू चीनेन १२ जुलै दिनाङ्के उक्तं यत् "बीएमडब्ल्यू वर्षस्य उत्तरार्धे चीनीयविपण्ये व्यापारस्य गुणवत्तायां समर्थनं च केन्द्रीक्रियते" इति विक्रेतारः निरन्तरं कार्यं कर्तुं।"
अधुना बीजिंग-नगरस्य चाओयाङ्ग-मण्डले स्थितस्य BMW 4S-भण्डारस्य विक्रेता अवदत् यत्, "अस्मात् सप्ताहात् आरभ्य सर्वेषां मॉडल्-मूल्यानि वर्धितानि सन्ति" इति ।
एतत् न निरस्तं यत् विक्रेता एतत् उक्तवान् यत् जनान् अफलाइन चर्चां कर्तुं आकर्षयितुं, परन्तु तस्मिन् एव काले, बहुविधाः बीजिंग-विक्रेतारः अवदन् यत् BMW इत्यनेन अस्मिन् सप्ताहे टर्मिनल्-तः (अर्थात् 4S-भण्डारात्) छूटं निष्कासयितुं आरब्धम्, तथा च भिन्न-भिन्न-माडल-मूल्यानि तथा विन्यासाः भिन्न-भिन्न-अङ्केषु वर्धिताः सन्ति ।
BMW इत्यस्य शुद्धविद्युत् i3 35L इत्यस्य वर्तमानं नग्नकारस्य मूल्यं 200,000 युआन् अस्ति, तथा च BMW इत्यस्य नूतनपीढीयाः 530 Li अग्रणीनग्नकारस्य मूल्यं प्रायः 376,000 युआन् अस्ति, यत् द्वयोः अपि गतमासस्य अपेक्षया प्रायः 10,000 युआन् महत्तरम् अस्ति। हैडियन-मण्डलस्य एकस्य भण्डारस्य एकः विक्रेता अवदत् यत्, "मूल्यवृद्धिः एकदा एव न क्रियते। अस्मिन् सप्ताहे किञ्चित् वर्धते, ततः किञ्चित् अग्रिमे सप्ताहे, ततः शनैः शनैः वर्धते।
चेङ्गडु, सुझोउ इत्यादिषु स्थानेषु कारस्वामिनः अपि नो चे डी समुदाये विगतमासे 4S भण्डारेषु मूल्यवृद्धेः विषये स्वस्य अनुभवान् साझां कृतवन्तः। बीएमडब्ल्यू मूल्ययुद्धात् स्पष्टतया निवृत्ता अस्ति, ऑडी, मर्सिडीज-बेन्ज् च अपि शान्ततया स्वमूल्यानि कठिनं कुर्वन्ति । शङ्घाईनगरस्य बीएमडब्ल्यू सेण्ट्रल् इत्यस्य विक्रेता अवदत् यत् जुलैमासात् आरभ्य विलासिनीब्राण्ड्-समूहानां टर्मिनल्-छूटं क्रमेण कठिनं कृतम् अस्ति, "किन्तु बीएमडब्ल्यू इत्यनेन सार्वजनिकरूपेण उक्तम्" इति
बीजिंगनगरस्य चाओयाङ्ग-फाङ्गशान्-नगरयोः ऑडी-विक्रेतारः पुष्टिं कृतवन्तः यत् ऑडी-इत्यनेन जुलै-मासस्य ५ दिनाङ्कात् आरभ्य नूतना मूल्यनीतिः कार्यान्विता अस्ति । ऑडी ए६एल ४५टीएफएसआई चतुःचक्रचालकस्य अवरोहणमूल्यं प्रायः ३८०,००० युआन् अस्ति, यत् गतमासे टर्मिनलमूल्यात् प्रायः १०,००० युआन् अधिकम् अस्ति । "अस्माकं वृद्धिः BMW इत्यस्मात् न्यूना अस्ति, केवलं एकः प्रतिशताङ्कः (मार्गदर्शकमूल्याधारितः), मूल्यं च शनैः शनैः वर्धयिष्यति।"
चाओयाङ्ग-नगरस्य एकः मर्सिडीज-बेन्ज-विक्रय-भण्डारः अवदत् यत् - "अद्यापि मूल्यवृद्धिः न अभवत्, परन्तु अस्माकं कृते पश्चात् चरणे मूल्यवृद्धेः सूचना प्राप्ता। विशिष्टः समयः, वृद्धिः च अद्यापि न घोषिता, सम्प्रति, सेडान्-माडलस्य सह मर्सिडीज-बेन्ज् इत्यस्मात् सर्वाधिकं छूटं C 260 L अस्ति ।अवरोहणमूल्यं प्रायः २९०,००० युआन् अस्ति, यत् मार्गदर्शकमूल्यात् प्रायः ६५,००० युआन् न्यूनम् अस्ति । मर्सिडीज-बेन्ज ई ३००एल विलासिता मॉडलस्य मूल्यं तुल्यकालिकरूपेण स्थिरं भवति, यस्य अवरोहणमूल्यं मार्गदर्शकमूल्येन समतुल्यम् अस्ति, प्रायः ५२०,००० युआन् ।
यदा ब्राण्ड् मूल्यस्य त्यागः विक्रयवृद्धिं कर्तुं न शक्नोति तदा मूल्ययुद्धात् निर्गमनम् अपरिहार्यं भवति । वर्षस्य प्रथमार्धे चीनदेशे बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्येतयोः खुदराविक्रये वर्षे वर्षे क्रमशः ५.३%, १०.१% च न्यूनता अभवत् । तेषु अस्मिन् वर्षे प्रथमपञ्चमासेषु बीएमडब्ल्यू ५ श्रृङ्खलायाः विक्रयमात्रायां ४०% न्यूनता अभवत्, यत् जनरेशनप्रतिस्थापनम् इत्यादीनां कारकानाम् कारणेन अभवत्, यदा तु ३ श्रृङ्खलायाः वृद्धिः अभवत्, मर्सिडीज-बेन्ज ई इत्यस्य वृद्धिः अभवत् तथा च सी-वर्गस्य क्षयः प्रायः ३०% अभवत् ।
"BBA" इत्यस्य अनुसरणं कृत्वा मूल्ययुद्धात् निवृत्तः अग्रिमः विलासिता ब्राण्ड् पोर्शे भवितुम् अर्हति । अस्मिन् वर्षे आरम्भे योङ्गडा ऑटो इत्यनेन वार्षिकप्रतिवेदने उक्तं यत् एजेण्टरूपेण वितरति पोर्शे इत्यनेन सक्रियरूपेण विक्रययोजना न्यूनीकृता परन्तु मे मासे पोर्शे-व्यापारिणः सामूहिकरूपेण भण्डारस्य विरुद्धं विरोधं कृतवन्तः, यत्र मे-मासस्य २७ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् सः विक्रेतृभिः सह कार्यं करिष्यति यत् तेन विपण्यं प्रति सक्रियरूपेण प्रतिक्रियां प्राप्नुयुः परिवर्तनं करोति। एकमासपश्चात् "पोर्शे मूल्यनिवृत्तिः" इति विषयः उष्णसन्धानविषयः अभवत् ।
तस्मिन् समये दक्षिणचीनदेशस्य पोर्शे-विक्रेतारः अवदन् यत् ईंधनयुक्तः एसयूवी मकान्, शुद्धविद्युत्क्रीडाकारः तायकान् ४ इत्यादीनां मॉडल्-मध्ये ३०% पर्यन्तं छूटः भविष्यति तेषु Taycan विक्रेतारः ६२९,००० युआन् तः आरभ्य मूल्यानि उद्धृतवन्तः, यत् मार्गदर्शकमूल्यात् प्रायः २७०,००० युआन् न्यूनम् अस्ति । तदतिरिक्तं केचन पोर्शे-भण्डाराः ९९,९९९ युआन्, ८८,८८८ युआन् इत्यादीनि बृहत्कूपनानि अपि प्रदास्यन्ति, तथा च बण्डल्-किस्त-ऋणरूपेण छूटं ददति
यद्यपि पूर्ववर्षेभ्यः अधिकांशेभ्यः छूटस्य दरः अधिकः अस्ति तथापि अस्मिन् वर्षे प्रथमार्धे चीनदेशे पोर्शे इत्यनेन कुलम् २६,६५० वाहनानि विक्रीताः, यत् वर्षे वर्षे प्रायः ४०% न्यूनता अभवत् तायकान् मुख्यः कर्षणः अस्ति । नूतनकारमूल्ययुद्धेन पोर्शे-कम्पन्योः सेकेण्ड-हैण्ड्-मूल्य-धारण-दरः अपि प्रभावितः अस्ति चीन-आटोमोबाइल-विक्रेता-सङ्घेन प्रकाशितस्य नवीनतम-आँकडानां अनुसारं जून-मासे पोर्शे-कम्पनीयाः मूल्य-धारण-दरः ७४.५% आसीत्, यत् मास-मासस्य २ प्रतिशताङ्कं न्यूनम् अस्ति उत्तममूल्यधारणं युक्तेषु विलासिताब्राण्डेषु अन्यतमः इति नाम्ना पोर्शे इत्यस्य मूल्यधारणस्य दरः गतवर्षे ८०% अतिक्रान्तवान् ।
यथा उत्पादनक्षमतायाः वृद्धिः रात्रौ एव न भविष्यति तथा ब्राण्ड्-समूहानां कृते "मूल्ययुद्धात्" पलायनं सुलभं न भविष्यति ।
अस्मिन् वर्षे चीनदेशे बीएमडब्ल्यू-संस्थायाः ३०तमं वर्षम् अस्ति । यदा बीएमडब्ल्यू ब्रिलियन्स इत्यस्य स्थापना अभवत् तदा उत्पादनरेखाः किराये दत्तस्य सम्पत्ति-प्रकाश-प्रतिरूपात् भिन्नं बीएमडब्ल्यू इत्यनेन २०१० तः चीनदेशे कुलम् १०५ अरब युआन् निवेशः कृतः, शेन्याङ्गः च विश्वे बीएमडब्ल्यू इत्यस्य बृहत्तमः उत्पादन-आधारः अभवत् एकदा बीएमडब्ल्यू समूहस्य अध्यक्षः जिप्से अवदत् यत्, "चीनदेशः बीएमडब्ल्यू इत्यस्य द्वितीयं गृहम् अस्ति। चीनं विना बीएमडब्ल्यू इत्यस्य विकासरणनीतिः साकारं न भविष्यति गतवर्षे बीएमडब्ल्यू इत्यनेन चीनदेशे ८२०,००० तः अधिकानि वाहनानि वितरितानि, येन कुलविक्रयस्य ३०% भागः अभवत्।
मार्गे अधिकानि परियोजनानि सन्ति। अस्मिन् वर्षे एप्रिलमासे बीएमडब्ल्यू-संस्थायाः शेन्याङ्ग-नगरे बीएमडब्ल्यू-ब्रिलियन्स्-संस्थायाः दाडोङ्ग-कारखानस्य उन्नयनार्थं २० अरब-युआन्-रूप्यकाणां निवेशः कृतः, विस्तारस्य अनन्तरं तस्य उत्पादनक्षमता दुगुणा अभवत् २०२६ तः शेन्याङ्ग-नगरे शुद्धविद्युत्-बीएमडब्ल्यू-नवीनपीढी-माडल-प्रक्षेपणस्य लक्ष्यं प्राप्तुं समर्थक-बीएमडब्ल्यू-षष्ठ-पीढी-विद्युत्-बैटरी-परियोजना पूर्णतया आरब्धा अस्ति, यत्र कुल-निवेशः १० अरब-युआन्-रूप्यकाणां, २४०,००० वर्ग-परिमितस्य योजनाबद्ध-क्षेत्रस्य च अस्ति मीटर् उत्पादनक्षेत्रस्य ५ गुणा ।
शीर्षकचित्रस्य स्रोतः : दृश्य चीन