समाचारं

विश्लेषकाः वदन्ति यत् २०३० तमे वर्षे चीनदेशस्य १/७ विद्युत्कारब्राण्ड्-समूहाः एव लाभप्रदाः भविष्यन्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलैमासस्य १४ दिनाङ्के ज्ञातं यत् चीनस्य द्रुतगत्या विकसितानां अत्यन्तं आक्रामकमूल्यानां विद्युत्वाहनानां प्रतिस्पर्धायाः विषये पाश्चात्यवाहननिर्मातारः चिन्तिताः सन्ति। परन्तु चीनदेशस्य बहवः विद्युत्कारब्राण्ड्-संस्थाः अपि घरेलुप्रतिस्पर्धायाः दबावस्य सामनां कुर्वन्ति, विशेषज्ञाः मन्यन्ते यत् २०३० तमे वर्षे चीनदेशस्य सप्तसु विद्युत्कारब्राण्ड्-मध्ये एकः एव लाभप्रदः भविष्यति


एलिक्सपार्टनर्स् इत्यस्य आँकडानुसारं चीनदेशे सम्प्रति १३७ विद्युत्वाहनब्राण्ड् सन्ति ।परन्तु कम्पनीयाः विश्लेषकाः मन्यन्ते यत् २०३० तमवर्षपर्यन्तं केवलं १९ ब्राण्ड्-संस्थाः लाभप्रदाः भविष्यन्ति ।

एतादृशः उच्चः अप्रचलिततादरस्य पूर्वानुमानं चीनस्य आन्तरिकविपण्ये विगतकेषु वर्षेषु निरन्तरं प्रचलितस्य क्रूरमूल्ययुद्धात् उद्भूतम् अस्ति तथा च शिथिलतायाः कोऽपि लक्षणं न दृश्यते। BYD इत्यादीनां प्रबलकम्पनीनां लाभस्य परिमाणं भवति तथा च मूल्यानि पुनः पुनः न्यूनीकर्तुं शक्नुवन्ति, रेजर-पतले मार्जिनयुक्ताः प्रतियोगिनः निपीडयन्ति येषां विपण्यभागं निर्वाहयितुम् मूल्य-कटन-बैण्डवागन-उपरि कूर्दनं विना अन्यः विकल्पः नास्ति |.

एलिक्सपार्टनर्स् इत्यनेन उक्तं यत् मूल्ययुद्धेन केषाञ्चन चीनीयब्राण्ड्-समूहानां महत् मूल्यं व्ययितम्, यत्र २०२३ तमे वर्षे दिवालियापनस्य दाखिलं कृतवान् डब्ल्यू एम मोटर् अपि अस्ति, एलिक्सपार्टनर्स् इत्यस्य अपेक्षा अस्ति यत् अधिकाः ब्राण्ड् अपि तस्य अनुसरणं करिष्यन्ति इति। ब्लूमबर्ग् इत्यस्य अनुसारं विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् अलाभकारी ब्राण्ड्-संस्थाः उद्योगात् पूर्णतया निर्गन्तुं वा रणनीतिं परिवर्तयितुं वा वाहन-विपण्यस्य अल्पभागं एव अनुसरणं कर्तुं बाध्यन्ते

तस्मिन् एव काले BYD, Tesla इत्यादयः दिग्गजाः स्वस्थानं अधिकं सुदृढं करिष्यन्ति। गतमासे एलिक्सपार्टनर्स्-विशेषज्ञाः अवदन् यत् २०३० तमवर्षपर्यन्तंचीनीयवाहननिर्मातारः वैश्विकवाहनविपण्यस्य ३३% भागं गृह्णन्ति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् प्रतिवेदने एकः आश्चर्यजनकः विवरणः अपि प्रकाशितः यत् उदयमानविद्युत्वाहनब्राण्ड्-समूहस्य वाहनकारखानकर्मचारिणः प्रतिमासं १४० घण्टापर्यन्तं अतिरिक्तसमयं कार्यं कुर्वन्ति, यत् पारम्परिकवाहननिर्मातृणां कारखानाकर्मचारिणां (२० घण्टापर्यन्तं) अपेक्षया सप्तगुणं भवति