समाचारं

व्यापारजगति भवन्तः जनान् कथं परिचिनुवन्ति ?फेङ्ग लुनः - एकः सिद्धान्तः, अतीव सरलः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आवरण चित्रम् |.

1

पृच्छतु

फेङ्ग मामा, अहं एकः युवा उद्यमी अस्मि यः कम्पनीं उद्घाटितवान्। गतकेषु वर्षेषु किञ्चित् धनं प्राप्तवान्, परन्तु मम किञ्चित् हानिः अपि अभवत्, अविश्वसनीयव्यापारिभिः बहुवारं वञ्चितः अस्मि । अहं भवन्तं पृच्छितुम् इच्छामि यत्, व्यापारजगति, भवन्तः जनान् कथं पश्यन्तु, कथं चिन्वन्तु, विश्वसनीयाः सहकारिणः च चिनुयुः? कथं वयं "परेषु अदयालुतां" परिहर्तुं शक्नुमः ?

चाचा फेंग

यदि सहकारसहभागी न उपयुक्तः तर्हि युद्धस्य युद्धस्य च क्लेशाः अनिवार्याः भविष्यन्ति । कथं सत्सहभागिनं चिन्वितव्यम् ? "योग्यप्रतिपक्षस्य" चयनस्य एकः उपायः अस्ति ।

कतिपयवर्षेभ्यः पूर्वं अस्माकं प्रसिद्धेन विदेशीयकम्पनीना सह सहकार्यम् आसीत् । किञ्चित्कालं यावत् वार्तालापं कृत्वा परपक्षः अस्माभिः सह कदापि किमपि हस्ताक्षरं न कृतवान् । अहं बहु भ्रमितः अभवम् यत् अस्माभिः स्पष्टतया सुखदं संभाषणं कृतम्, अतः वयं किमर्थं तस्मिन् हस्ताक्षरं न कृतवन्तः ।

अन्ते परे कश्चन मां अवदत् यत् "भवतः कम्पनी योग्यः प्रतिपक्षः अस्ति वा इति अस्माभिः तौलनीयम्" इति ।

अहं पृष्टवान् - "गुणवान् प्रतिपक्षः किम्?"

सः अवदत्, "अद्यापि भवन्तं परीक्षिष्यामः।"

किं अन्वेष्टव्यम् ?

प्रथमं पश्यन्तु यत् मम एतत् परियोजनां कर्तुं प्रेरणा शुद्धा अस्ति वा, अन्यत् किमपि अस्ति वा? यथा - बहवः जनाः वदन्ति यत् ते गृहनिर्माणार्थं स्थावरजङ्गमं कुर्वन्ति, परन्तु वस्तुतः ते भूमि-अनुमानं कुर्वन्ति । अतः ते द्रष्टुम् इच्छन्ति स्म यत् मम प्रेरणायां किमपि समस्या अस्ति वा इति।

द्वितीयं, ते द्रष्टुम् इच्छन्ति यत् अस्माकं कम्पनीयाः तेषां सहकार्यं कर्तुं क्षमता, सामर्थ्यं च अस्ति वा।

किं रोचकं यत् मम परीक्षणार्थं ते मह्यं बहु विचित्रप्रश्नान् दत्तवन्तः । यथा, यदा ते चीनदेशम् आगतवन्तः तदा ते मां सहसा बहुभिः जनाभिः सह नियुक्तिं कर्तुं पृष्टवन्तः, यत्र केचन अतीव प्रसिद्धाः उद्यमिनः अपि आसन्, ते केवलं कतिपयान् दिनानि दत्तवन्तः यत् अहं नियुक्तिम् अकुर्वन् ततः रात्रिभोजार्थं मिलित्वा। ते चिन्तयन्ति यत् "यदि भवन्तः कर्तुं न शक्नुवन्ति तर्हि भवन्तः डींगं मारयन्ति, भवतः सङ्गतिः पर्याप्तं बलवती नास्ति इति अर्थः।"

तृतीयम्, मम क्षमताम् अवलोक्य ते अपि अवलोकितवन्तः यत् पूर्वं मम किमपि दुष्टं अभिलेखं अस्ति वा, अपि च मम सर्वाणि व्यक्तिगतक्रेडिट् कार्ड् अपि परीक्षितवन्तः ।तेषां मतं यत् यदि पूर्वं कस्यचित् व्यक्तिस्य ऋण-अभिलेखः दुष्टः अस्ति तर्हि भविष्ये सः प्रदर्शनं न कर्तुं शक्नोति, अन्येषां हानिम् अपि जनयितुं शक्नोति ।

ते एतत् पद्धतिं प्रयुक्तवन्तः यत् अहं तेषां "योग्यः प्रतिपक्षः" अस्मि वा इति निर्धारयितुं ।

तेषां सहकार्यं कृत्वा अहं ज्ञातवान् यत् एषः खलु सद्विचारः अस्ति। बहुषु सन्दर्भेषु भवन्तः सर्वेभ्यः सहकार्यं वक्तुं न शक्नुवन्ति, परन्तु परपक्षः योग्यः प्रतिपक्षः अस्ति वा इति भवन्तः पुनः पुनः परीक्षितुं अर्हन्ति ।

यदि सः योग्यः प्रतिपक्षः अस्ति यस्य सम्यक् प्रेरणा, सद् अखण्डता, दृढक्षमता च अस्ति तर्हि अस्मिन् सन्दर्भे मैत्रीं मुखं वा न अवलम्ब्य अनुबन्धानुसारं सर्वाणि समस्यानि समाधानं कर्तुं शक्यन्ते विवादः अस्ति चेदपि हितस्य सम्यक् समायोजनेन समस्यायाः समाधानं सुलभतया कर्तुं शक्यते ।

2

पृच्छतु

यदा भवन्तः "योग्यप्रतिपक्षस्य" परीक्षणं कुर्वन्ति तदा किं भवन्तः एतान् त्रयः पक्षान् अपि पश्यन्ति: प्रेरणा, अखण्डता, क्षमता च? एतेषां त्रयाणां बिन्दुनाम् अतिरिक्तं अन्ये केचन पक्षाः सन्ति वा येषु भवद्भिः ध्यानं दातव्यम् ?

चाचा फेंग

अस्माकं सिद्धान्तः अस्ति यत् किं तत् पर्याप्तं "सरलम्" अस्ति, तस्य कम्पनी पर्याप्तं "सरलम्" अस्ति वा इति।

यथा, नूतनं व्यापारिकं भागीदारं अन्विष्यमाणः अहं पञ्चषट् उद्योगान् विस्तृतः व्यापारी मिलितवान् सः बहु गर्वम् अकरोत्, "अहम् एतत् जानामि, अहं च जानामि यत् एतत् अतीव जटिलम् अस्ति... चिन्तयतु it, or Forget it, वयं तस्य सह व्यापारं न करिष्यामः ।

अन्यः व्यक्तिः त्रिंशत् वा चत्वारिंशत् वर्षाणि यावत् अस्मिन् एव उद्योगे कार्यं कुर्वन् अस्ति । यदा भवन्तः तस्य सहकार्यं कुर्वन्ति तदा भवन्तः निश्चिन्ताः भवेयुः यत् परिणामाः न्यूनातिन्यूनं समानाः भविष्यन्ति ।

स्मर्यतां यत् व्यापारे सरलता, ध्यानं च स्थास्यति। स्वं स्वसङ्घं च जटिलं मा कुरुत।

तथाकथितस्य "सरलस्य" अर्थः सामान्यतया अस्ति यत्: कम्पनीयाः उत्पादाः व्यावसायिकप्रतिमानाः च सरलाः सन्ति;

प्रथमं कम्पनीयाः उत्पादाः सरलाः सन्ति, एकस्मिन् वाक्ये स्पष्टतया व्याख्यातुं शक्यन्ते ।

सर्वे जानन्ति यत् कोका-कोला एकः उत्तमः कम्पनी अस्ति, तस्य व्यापारस्य प्रतिरूपं च चतुर्भिः शब्दैः स्पष्टतया वर्णयितुं शक्यते - "सोडा विक्रयति" किम्?

यदि भवतः व्यवसायः अतीव जटिलः अस्ति, यथा भवतः व्यापारप्रतिरूपं एकस्मिन् वाक्ये स्पष्टतया व्याख्यातुं न शक्यते, अन्ये च एकदृष्ट्या अवगन्तुं न शक्नुवन्ति, तर्हि भवतः तस्य विषये चिन्तनं कर्तव्यं भवेत्

द्वितीयं सरलता अस्ति यत् राजनीतिव्यापारयोः सम्बन्धः सरलः अस्ति ।

राजनैतिकव्यापारसम्बन्धेषु राज्यस्वामित्वयुक्तपुञ्जेन सह सम्बन्धः, नेताभिः सह सम्बन्धः, सर्वकारेण सह सम्बन्धः च अन्तर्भवति । सरलं भवेत्, न तु क्लिष्टम्। अर्थात् अस्माभिः स्पष्टं आत्मीयं च भवितुमर्हति प्रथमं स्पष्टं भवितव्यं, द्वितीयं च आत्मीयं भवितुमर्हति। यथा समीपं भवेत्, यथा स्पष्टं भवेत्, सरलं, न तावत् क्लिष्टम्।

तृतीयम्, निगमशासनसंरचना सरलं भवितुमर्हति। अतीव जटिलं यावत् विवादः भवति तावत् भवन्तः न जानन्ति यत् कः सम्यक् कः अयोग्यः इति। यथा - कम्पनी मम्-एण्ड्-पॉप-दुकानम् अस्ति, दम्पती च तलाकं प्राप्नोति पतिः सः अध्यक्षः इति दावान् करोति, परन्तु पत्नी वदति यत् कम्पनी तं निष्कासितवान् इति। "एकस्य ऊर्ध्वगामिनः कृते गृहकार्यं स्थगयितुं कठिनम् अस्ति।"

तत्र कम्पनीयाः इक्विटीसम्बन्धाः, भागधारकाणां निदेशकमण्डलस्य च सम्बन्धः, प्रबन्धकानां, कम्पनीयाः निर्णयप्रक्रिया इत्यादयः अपि सन्ति, यावत् अधिकं जटिलं भवति तावत् अधिकं अस्पष्टं भवति यावत् कम्पनीयाः किमपि भ्रष्टं न भवति एकदा किमपि भ्रष्टं जातं चेत् प्रायः विवादः आरभ्यते, सङ्घः च भ्रष्टः भवितुम् आरभते। अतः कम्पनीव्यवस्था सरलं, मानकीकृतं, पारदर्शकं च भवितुमर्हति, अधिकाराः उत्तरदायित्वं च अतीव स्पष्टं भवितुमर्हति ।

चतुर्थं सरलता अस्ति यत् उद्यमिनः तादात्म्यं भूमिका च सरलं भवेत्।

केचन उद्यमिनः अनेकानि तुच्छवस्तूनि अनुसृत्य भवन्ति ये स्वव्यापारसम्बद्धाः इव भासन्ते परन्तु वस्तुतः तेषां सह किमपि सम्बन्धः नास्ति ।

यथा, वयं स्थावरजङ्गमव्यापारे स्मः, अहं च स्थावरजङ्गमविकासकः अस्मि, एषा मम महत्त्वपूर्णा भूमिका, मम आजीवनं भूमिका अपि। परन्तु यदि कश्चन व्यापारी न केवलं उद्यमी भवितुम् इच्छति, अपितु अतीव जटिलां भूमिकां अपि निर्वहति, नैतिकः साधुः, प्राध्यापकः, कलाकारः, तारा... वस्तुतः एताः जटिलताः अनेकानि खतराणि सूचयन्ति , अनेकानि विरोधाभासानि सूचयन्ति , भविष्ये बहु अनिश्चिततां सूचयति, अपि च बहु लोपं सूचयति, येन उद्यमस्य अन्ते पतनं भवितुम् अर्हति ।

सर्वेषु सर्वेषु सरलाः उत्पादाः व्यावसायिकप्रतिमानाः च, सरलाः सर्वकार-व्यापारसम्बन्धाः, सरलं निगमशासनं, सरलाः उद्यमिनः, आधिपत्यं च। यदि कश्चन कम्पनी सुष्ठु जीवितुं दीर्घकालं यावत् जीवितुं च इच्छति तर्हि तस्य अतिजटिलविषयेषु चिन्तनस्य आवश्यकता नास्ति यत् भवता समीक्षा कर्तव्या यत् भवतः स्वस्य कार्याणि पर्याप्तरूपेण सरलाः सन्ति वा? यावत् सरलं तावत् उत्तमम्।

अवश्यं सरलता एव पर्याप्तं नास्ति।

फोकस इत्यस्य अर्थः अस्ति यत् भवतः समयं, ऊर्जां, संसाधनं च भवतः मूलप्रतिस्पर्धात्मकबिन्दवेषु, भवतः महत्त्वपूर्णव्यापारे, भवतः अत्यन्तं व्यवहार्यव्यापारे च केन्द्रीक्रियते। एवं सति भवन्तः यथा यथा अधिकं ध्यानं ददति तथा तथा अधिकं संसाधनं भविष्यन्ति तथा च भवतः क्षमताः दृढाः भविष्यन्ति । एतदेव कथ्यते यत् "सूचिका कस्यचित् वधार्थं पर्याप्तं, परन्तु तकियाना परितः क्षेपणेन शत्रुस्य किमपि क्षतिः न भविष्यति" इति।

ध्यानस्य अर्थः उत्कृष्टतायै प्रयत्नः कर्तुं शक्नुवन् इति । यदि भवन्तः एकस्मिन् विषये, एकस्मिन् उत्पादे, एकस्मिन् परियोजनायां वा उत्कृष्टतां प्राप्तुं प्रयतन्ते, तत् स्पर्शप्रदं, अप्राप्यं, श्वासप्रश्वासयोः कृते च कुर्वन्ति तर्हि भवतः स्पर्धा निर्मितं भविष्यति यथा, तान कार्पेन्टर् इति कम्पनी कङ्कणं निर्माति, एकं कार्यं अत्यन्तं करोति, अद्यत्वे सुष्ठु जीवति, अतीव उत्तमः कम्पनी च अभवत्

अधुना सामाजिक-आर्थिक-परिवर्तनानि अतीव तीव्राणि भवन्ति यदि भवान् एकाग्रः न भवति, गभीरतया च अध्ययनं न करोति तर्हि सरलः अपि अन्ये प्रगतिशीलाः एव भविष्यन्ति, परन्तु यदि भवन्तः प्रगतिम् न कुर्वन्ति तर्हि भवन्तः निर्मूलिताः भविष्यन्ति।

यदि भवान् सरलः एकाग्रः च अस्ति, यावत् भवान् दीर्घकालं यावत् तस्मिन् लप्यते, दीर्घकालं यावत् तत् साधयति च, तर्हि तथाकथितं "कालस्य चक्रवृद्धिव्याजः" भवतः व्यवसायः प्रकटितः भविष्यति तथा च भवान् यत् करोति तत् अधिकं मूल्यवान् भविष्यति यथा यथा समयः गच्छति तथा तथा कालः भवतः कृते सर्वाधिकं मूल्यवान् अस्ति।