समाचारं

प्रतिमासं ६ युआन् !उपयोक्तृभ्यः ८ वर्षाणि यावत् चाइना मोबाईलेन कॉलर आईडी शुल्कस्य अतिरिक्तं शुल्कं गृहीतम् आसीत् Hot search: Official response

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं केचन उपयोक्तारः अवदन् यत् तेषां मातापितृभ्यः अष्टवर्षेभ्यः कॉलर-आईडी-शुल्कस्य कृते चीन-मोबाइल-द्वारा अधिकं शुल्कं गृहीतम्, तथा च सञ्चितं मासिकं ६ युआन्-शुल्कं प्रतिदेतुं न शक्यते इति

प्रतिवेदने उक्तं यत् यदा अयं उपयोक्ता स्वमातापितृणां मोबाईलफोनबिलं परीक्षितवान् तदा सः अकस्मात् ज्ञातवान् यत् वृद्धात् प्रतिमासं ६ युआन् "कॉलर आईडी" मूल्यवर्धितसेवाशुल्कं गृहीतम् आसीत्

तदनन्तरं एषः विषयः शीघ्रमेव उष्णः अन्वेषणविषयः अभवत्, अनेके नेटिजनाः अवदन् यत् ते न जानन्ति यत् कॉलर-आईडी-शुल्कं रद्दं कृतम् अस्ति, तथापि तेभ्यः प्रतिमासं ६ युआन्-रूप्यकाणि कटौतीः भवन्ति

२०२२ तमे वर्षे चाइना मोबाईलस्य सार्वजनिकवक्तव्यस्य अनुसारं ते २०१६ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आरभ्य सम्पूर्णे नेटवर्क्-मध्ये "कॉलर्-आइडी"-शुल्कस्य विक्रयणं त्यक्तवन्तः ।

२०१६ तः गृहीतं कॉलर आईडी शुल्कं प्रतिदातुं शक्यते वा? चीन मोबाईल इत्यनेन उक्तं यत् पुरातनसंकुलानाम् नूतनानां च संकुलानाम् चार्जिंग् मानकानि भिन्नानि सन्ति उदाहरणार्थं केनचित् पुरातनसंकुलेन सह आह्वानं प्रतिनिमेषं ०.१५ युआन् भवति, यदा तु नूतनसंकुलैः सह कालः ०.२५ युआन् भवति ।

अतः पुरातनसङ्कुलस्य अन्तः समाविष्टाः अन्यशुल्काः पृथक् प्रतिदेतुं न शक्यन्ते यदि भवान् नूतनं संकुलं परिवर्तयति तर्हि संक्षेपेण, अस्ति "अप्रतिदेय"।

पूर्वं चाइना मोबाईलस्य शुल्कस्य अवनयनस्य कठिनतायाः विषये बहवः उपयोक्तारः शिकायतुं प्रवृत्ताः आसन्, यथा ८ युआन् "गारण्टीकृतसङ्ख्या" संकुलस्य प्रतिबन्धः, यदि तेषां शिकायतां न कृता तर्हि कोऽपि शिकायतां नासीत्


चाइना मोबाईल इत्यनेन अपि प्रतिक्रिया दत्ता यत् सामान्यतया शुल्ककर्षणार्थं एस.एम.एस. यदि भवान् पुरातनसङ्कुलस्य उपयोक्ता अस्ति तर्हि "ग्राहकसेवा प्रत्यक्षतया रद्दं कर्तुं शक्नोति यदि भवान् तान् स्मरणं करोति।"