2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीय आयोगेन आधिकारिकतया चीनदेशे निर्मितानाम् विद्युत्वाहनानां उपरि ७.८% तः ३५.३% पर्यन्तं अतिरिक्तशुल्कदरः आरोपयितुं मतदानं कृतम् यदि मूलमूलभूतं १०% शुल्कदरं संयुक्तं भवति तर्हि अधिकतमं करदरं ४५.३% भविष्यति भिन्न-भिन्न-कार-ब्राण्ड्-पर्यन्तं । एतत् अवगम्यते यत् जर्मनी, हङ्गरी, स्लोवाकिया, स्लोवेनिया च समाविष्टाः ५ देशाः अतिरिक्तशुल्कस्य विरोधं कुर्वन्ति, यदा तु फ्रान्स, इटली, पोलैण्ड्, नेदरलैण्ड्, डेन्मार्क, लिथुआनिया, लाट्विया, एस्टोनिया इत्यादयः १० देशाः अस्य पक्षे सन्ति अतिरिक्तशुल्क।
यूरोपीयसङ्घस्य विपण्यं किञ्चित्कालात् चर्चां कुर्वन् अस्ति यत् चीनदेशे निर्मितानाम् विद्युत्वाहनानां कृते अनुदानं, डम्पिंगस्य च विषयाः सन्ति वा यथा यथा चीनीयविद्युत्वाहनानां ब्राण्ड् यूरोपीयविपण्ये भूमिं प्राप्नुवन्ति तथा यूरोपीयसंसदस्य यूरोपीयआयोगस्य च अन्तः अतिरिक्तविषये चिन्ता वर्तते विद्युत्वाहनेषु करस्य प्रवृत्तिः क्रमेण स्पष्टा अभवत्, अस्मिन् वर्षे मे-मासात् आरभ्य यूरोपीयसङ्घः प्रायः निश्चितरूपेण शुल्कं कियत्कालं यावत् गृहीतं भविष्यति इति विवरणं अन्तिमचर्चायां पुष्टयितुं अवशिष्टम् अस्ति .
जर्मनीदेशः यूरोपीयदेशेषु अन्यतमः इति वक्तुं शक्यते यस्य चीनदेशेन सह सर्वाधिकं निवेशव्यापारहितं वर्तते, अधुना एव मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, फोक्सवैगन च चीनदेशस्य उपरि यूरोपीयसङ्घस्य अतिरिक्तशुल्कस्य विरोधं कुर्वन्ति इति विद्युत्वाहनानि च चिन्तिताः सन्ति यत् एतेन प्रतिशोधरूपेण शुल्कं, अजर्मनी-अवरोधाः च भविष्यन्ति। यूरोपीयआयोगस्य अन्तः मतदानस्य समये जर्मनी, हङ्गरी, स्लोवाकिया, स्लोवेनिया, माल्टा च समाविष्टाः पञ्च देशाः अतिरिक्तशुल्कस्य विरुद्धं मतदानं कृतवन्तः ।
अपरपक्षे फ्रान्स, इटली, पोलैण्ड्, नेदरलैण्ड्, डेन्मार्क इत्यादिभिः १० देशैः अतिरिक्तशुल्कस्य पक्षे मतदानं कृतम् एकतः एतेषु देशेषु वाहन-उद्योगस्य हितं जर्मनी-देशे इव उलझितम् नास्ति the same time, to some extent, some countrys such as lithuania , latvia, estonia, etc. बाह्यजगत् विरोधस्य व्याख्यां अधिकं राजनैतिकविचारानाम् आधारेण करोति।
तदतिरिक्तं स्पेन्, आस्ट्रिया, पुर्तगाल, स्वीडेन्, फिन्लैण्ड्, स्वीडेन्, चेक् गणराज्यं, लक्जम्बर्ग्, ग्रीस इत्यादयः १२ देशाः मतदानात् परहेजं कृतवन्तः ।बाह्यजगत् व्याख्यातवान् यत् एते देशाः आर्थिकराजनैतिकयोः मध्ये विकल्पं कर्तुं असमर्थाः सन्ति विचारान् कृत्वा अन्ते स्वस्थितिं न व्यक्तं कर्तुं निवृत्तिं च न कर्तुं चितवान्। तदपि अतिरिक्तशुल्कविधेयकं अन्ततः यूरोपीयआयोगेन १० विरुद्धम् ५ मतैः पारितम् ।
यूरोपीयसङ्घस्य अतिरिक्तशुल्काः ब्राण्डस्य आधारेण भिन्नाः भविष्यन्ति, एतत् यूरोपीयसङ्घस्य अन्वेषणकाले प्रत्येकस्य ब्राण्डस्य सहकार्यस्य प्रमाणेन निर्धारितं भवति, यथा पूर्वं यूसीएआर इत्यनेन सर्वाधिकं करदरेण युक्तः ब्राण्डः एसएआईसी मोटरसमूहः अस्ति, यत्र ३५.३% अस्ति अन्ये यथा झेजियाङ्ग जीली होल्डिङ्ग् ग्रुप् इत्यादयः १८%, byd १७%, चीनदेशे उत्पादितानां टेस्ला-उत्पादानाम् ७.८% च शुल्कं गृह्णन्ति । उपर्युक्तानि अतिरिक्तकरदराणि अन्ततः अक्टोबर्-मासस्य अन्ते यूरोपीयसङ्घेन घोषितानि भविष्यन्ति, ते च ५ वर्षाणि यावत् स्थास्यन्ति । तदतिरिक्तं अतिरिक्तकरदरस्य गणना १०% मूलभूतकरदरेण भविष्यति उदाहरणार्थं saic motor group, अन्तिमकरदरः ४५.३% भवितुमर्हति, यदा तु tesla china’s १७.८% अस्ति।