2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सेप्टेम्बरमासे फेडरल् रिजर्व् इत्यस्य व्याजदरसभायाः अनन्तरं अमेरिकी-समूहानां साप्ताहिकं चत्वारि क्रमशः लाभाः प्राप्ताः । मौद्रिकनीतेः परिवर्तनेन विपण्यजोखिमस्य भूखः वर्धितः, यदा तु श्रमबाजारे बलस्य नूतनानां संकेतानां कारणेन आर्थिकमन्दतायाः चिन्ता न्यूनीकृता, आक्रामकव्याजदरे कटौतीयाः अपेक्षाः च न्यूनाः अभवन्
आगामिसप्ताहे भूराजनीतिककारकाणां प्रभावस्य अवहेलना कर्तुं न शक्यते, महङ्गानि, अर्जनस्य ऋतुः च विपण्यप्रवृत्तिं प्रभावितं कुर्वन्तः प्रमुखाः कारकाः भविष्यन्ति।
अमेरिकी-समूहानां तदनन्तरं प्रवृत्तिः का भविष्यति (स्रोतः: सिन्हुआ न्यूज एजेन्सी)
अमेरिकी मृदु-अवरोहणस्य सम्भावनाः सुदृढाः भवन्ति
अमेरिकी अर्थव्यवस्थायाः लचीलता पुनः मृदु-अवरोहणस्य सम्भावनाम् उज्ज्वलं करोति ।
गतसप्ताहे सर्वाधिकं प्रेक्षितः सूचकः इति नाम्ना अमेरिकीश्रमविभागेन उक्तं यत् अमेरिकादेशेन सितम्बरमासे २५०,००० नूतनानि कार्याणि योजितानि, अगस्तमासे रोजगारवृद्धिः अपि ऊर्ध्वं संशोधिता। एकदा चिन्ताजनकः बेरोजगारीदरः ४.२% तः ४.१% यावत् न्यूनः अभवत् ।
तदतिरिक्तं नवीनतमेन नौकरी-उद्घाटन-श्रम-परिवर्तन-सर्वक्षणेन (jolts) ज्ञातं यत् अगस्त-मासे अमेरिकी-नौकरी-उद्घाटनं त्रिमासस्य उच्चतमं स्तरं ८०४ लक्षं यावत् अभवत् २०२० तमे वर्षे महामारीतः प्रारम्भिकानि आँकडानि विहाय २०१३ तः न्यूनतमस्य स्तरः ३.३% यावत् न्यूनीभूता । अर्थव्यवस्थायाः मेरुदण्डः सेवाउद्योगः सार्धवर्षे सर्वाधिकं द्रुतगत्या वर्धमानः अस्ति आपूर्तिप्रबन्धनसंस्थायाः (ism) सेवाउद्योगसूचकाङ्कः सितम्बरमासे ५४.९% यावत् वर्धितः, यत् २०२३ तमस्य वर्षस्य फरवरीमासे सर्वोच्चस्तरः अस्ति
आक्सफोर्ड अर्थशास्त्रस्य वरिष्ठः अर्थशास्त्री बब् श्वार्ट्ज् इत्यनेन चाइना बिजनेस न्यूज् इत्यस्य साक्षात्कारे उक्तं यत् सितम्बरमासस्य रोजगारप्रतिवेदनं अपेक्षितापेक्षया बहु उत्तमम् अस्ति तथा च वेतनवृद्धिः त्वरिता अभवत्। अपरपक्षे सः मन्यते यत् आईएसएम सेवा उद्योगस्य सशक्तः सूचकाङ्कः अन्यः संकेतः अस्ति यत् अर्थव्यवस्था अद्यापि तीव्रगत्या विस्तारं प्राप्नोति तथा च अस्मिन् वर्षे आगामिवर्षे च यथा वित्तीयस्थितयः शिथिलाः भवन्ति तथा तथा तस्य सुसमर्थनं कर्तव्यम् राजनैतिक-अनिश्चितता शाम्यति चेत् अद्यापि सुधारस्य बहु स्थानं वर्तते” इति ।
व्याजदरमूल्यनिर्धारणे परिवर्तनं जातम्, मध्य-दीर्घकालीन-अमेरिकीय-बाण्ड्-उत्पादने प्रबलतया वृद्धिः अभवत् । व्याजदरस्य अपेक्षाभिः सह निकटतया सम्बद्धः २ वर्षीयः अमेरिकीकोषबन्धः सप्ताहे ३६.७ आधारबिन्दुभिः वर्धितः ३.९३% यावत् अभवत्, यत् १६ मासेषु सर्वाधिकं वृद्धिः अभवत् अमेरिकीकोषस्य १० वर्षीयः बेन्चमार्क नोटः सप्ताहे २२.९ आधारबिन्दुभिः वर्धितः ३.९८% अभवत् । नवम्बरमासे २५ आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना प्रायः ९०% यावत् वर्धिता इति सीएमई ग्रुप् फेड् वॉच् इत्यस्य आँकडानुसारम्।
बार्क्लेजस्य मतं यत् नवीनतमः गैर-कृषि-प्रतिवेदनः बाह्य-श्रम-माङ्गं गतिं नष्टं करोति इति मतं क्षीणं करोति तथा च आर्थिकक्रियाकलापस्य निरन्तर-लचीलतां मृदु-अवरोहणस्य सम्भावनां च सुदृढं करोति नवम्बर-दिसम्बर-मासयोः नीतिसभासु फेड्-संस्थायाः व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति बैंकः अपेक्षां करोति ।
ज्ञातव्यं यत् फेड् अध्यक्षः पावेल् अपि गतसप्ताहे स्वस्य नवीनतमभाषणे आक्रामकशिथिलतां शीतलं कृतवान्। "समग्रतया अर्थव्यवस्था सुस्थितौ अस्ति, तत्रैव स्थापयितुं अस्माकं साधनानां उपयोगं कर्तुं वयं अभिलषन्तः स्मः। यदि अर्थव्यवस्था अपेक्षितरूपेण विकसिता भवति तर्हि वर्षस्य अन्ते यावत् द्वौ अपि कटौतीः भविष्यन्ति, कुलम् ५० आधारबिन्दवः" इति सः उक्तवान्।
श्वार्ट्ज् सीबीएन न्यूज इत्यस्मै अवदत् यत् भविष्ये व्याजदरे कटौतीविषये विचारं कुर्वन् श्रमबाजारे फेडस्य ध्यानं दृष्ट्वा हड़तालः रोजगारस्य आँकडान् पङ्कं जनयिष्यति तथा च सम्भाव्यतया तस्य निर्णयं जटिलं करिष्यति। परन्तु समग्रः प्रभावः अस्थायी अस्ति, तथा च श्रमबाजारः अर्थव्यवस्था च पर्याप्तं स्वस्थः अस्ति यत् नवम्बरमासस्य सभायां २५ आधारबिन्दुदरकटनस्य समर्थनं कर्तुं शक्नोति।
विपण्यभावना सकारात्मका एव वर्तते
सेप्टेम्बर्-मासस्य मध्यभागात् आरभ्य अमेरिकी-समूहानां पुनः उत्थानम् अभवत् । गतशुक्रवासरस्य समापनपर्यन्तं डाउ जोन्स औद्योगिकसरासरी अस्मिन् वर्षे ३४तमः समापनविक्रमं कृतवान् । एस एण्ड पी ५०० सर्वकालिकस्य उच्चतमस्य १% तः न्यूनं दूरम् अस्ति ।
dow jones market statistics इत्यनेन गतसप्ताहे क्षेत्रेषु किञ्चित् विचलनं दृश्यते। कच्चे तेलस्य वायदायां उल्लासः ऊर्जाक्षेत्रं ७% अधिकं कृतवान्, तदनन्तरं संचारसेवासु २.२% वृद्धिः अभवत् तथा च उपयोगिता-उद्योगः, औद्योगिक-प्रौद्योगिकी-भण्डारः पूर्वसप्ताहे अग्रणीः अभवत् अस्वीकरोतु। प्रौद्योगिकीक्षेत्रे ध्यानं आकृष्टम् अस्ति, येषु ओपनएआइ इत्यनेन ६.६ अरब अमेरिकीडॉलर् इत्यस्य नूतनं दौरं घोषितम्, निवेशोत्तरं मूल्याङ्कनं १५७ अरब अमेरिकीडॉलर् यावत् अभवत्, अनेके संस्थाः मेटा इत्यस्य लक्ष्यमूल्यं वर्धितवन्तः
बाजार-भावनायाः दृष्ट्या, बैंक-अमेरिका-संस्थायाः पार-सम्पत्त्याः वृषभ-सूचकः, यः निधि-प्रवाहस्य, स्थिति-दत्तांशस्य, बाजार-प्रौद्योगिक्याः च माध्यमेन निवेशकानां भावनां परिमाणं करोति, सः ५.४ तः ६ यावत् वर्धितः, यत् २०२३ तमस्य वर्षस्य दिसम्बर-मासस्य अनन्तरं सर्वाधिकं साप्ताहिकं लाभं भवति, यत् सूचयति यत् निवेशकाः मनोदशा सकारात्मकरूपेण एव तिष्ठति . उदयमानबाजारइक्विटीषु प्रबलप्रवाहैः, ऋणविपण्येषु सशक्तैः तकनीकीसूचकैः च एतस्य साहाय्यं कृतम् इति बैंकेन उक्तम्।
समयसूचनानुसारं अमेरिकी-शेयर-बजारस्य तृतीय-त्रिमासिक-उपार्जन-प्रतिवेदनम् आगामिसप्ताहे आधिकारिकतया आरभ्यते इति अपेक्षा अस्ति, यदा जेपी मॉर्गन-चेस्, वेल्स-फार्गो, ब्लैकरॉक् च आरभ्यन्ते
गोल्डमैन् सैच्स् इत्यस्य मुख्यः अमेरिकी इक्विटी रणनीतिज्ञः डेविड् कोस्टिन् इत्यनेन २०२५ तमे वर्षे एस एण्ड पी ५०० प्रतिशेयरस्य आयस्य पूर्वानुमानं २५६ डॉलरतः २६८ डॉलरपर्यन्तं वर्धयन् एकं प्रतिवेदनं प्रकाशितम्, यत् पूर्ववर्षस्य अपेक्षया ११% अधिकम् अस्ति २०२५ तमे वर्षे लाभवृद्धेः अपेक्षां गृहीत्वा एस एण्ड पी ५०० इत्यस्य १२ मासस्य लक्ष्यं ६,००० बिन्दुभ्यः ६,३०० बिन्दुभ्यः वर्धितम्
चार्ल्स श्वाब् इत्यनेन स्वस्य विपण्यदृष्टिकोणे लिखितं यत् मध्यपूर्वस्य स्थितिः पूर्वतटबन्दरगाहेषु च प्रहारैः गतसप्ताहे अमेरिकी-समूहाः आहताः। ध्यानस्य विषयः अस्ति यत् भविष्यस्य महङ्गानि उपरि हाले विकासानां सम्भाव्यः प्रभावः अस्ति, यः अधिकमूल्येषु अनुवादं कर्तुं शक्नोति, फेडस्य कार्यं जटिलं कर्तुं शक्नोति, अधिकबाजारस्य अस्थिरतायां च अनुवादं कर्तुं शक्नोति। वर्तमान समये महङ्गानि आँकडानि फेडस्य लक्ष्यं प्रति गच्छन्ति, आर्थिकमूलभूताः ठोसरूपेण सन्ति, तथा च मार्केट् प्रतिभागिनः फेडस्य शिथिलीकरणस्य मन्दगत्या सह सहमताः दृश्यन्ते।
एजेन्सी इत्यस्य मतं यत् आगामिसप्ताहे बहवः सम्भाव्यविपण्यचालकाः सन्ति, यथा मासिकमहङ्गानि आँकडा (दशमे उपभोक्तृमूल्यसूचकाङ्कः, ११ तमे दिनाङ्के औद्योगिकनिर्मातृमूल्यसूचकाङ्कः) तृतीयत्रिमासिकस्य अर्जनस्य ऋतुः च। अपेक्षितापेक्षया अधिकबलवन्तः अमेरिकी-आर्थिक-आँकडाः शेयर-बजारस्य हाले-चरणस्य मुख्य-चालकाः इति प्रतीयन्ते, येन मार्केट्-अधिकं धकेलितुं शक्यते इति अपेक्षा अस्ति परन्तु सितम्बरमासे बार्क्लेज् वैश्विकवित्तीयसेवासम्मेलने प्राप्तसूचनानुसारं प्रमुखबैङ्कानां अर्जनप्रतिवेदनेषु सावधानवृत्तिः वर्तते। उल्लेखनीयं यत् factset सम्प्रति s&p 500 इत्यस्य तृतीयत्रिमासिकस्य अर्जनस्य वृद्धिं 4.6% इति पूर्वानुमानं करोति, यत् त्रैमासिकस्य आरम्भे 7.8% आसीत्