2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
citic construction investment: एषः दौरः "चीनस्य सम्पत्तिविश्वासस्य पुनर्मूल्यांकनम्" अस्ति यत् एतत् कियत् उच्चं भविष्यति इति न्याययितुं अतीव प्राक् अस्ति;
एवरब्राइट् प्रतिभूतिः : नीतयः बहुधा उड्डीयन्ते, तथा च वर्षस्य आरम्भस्य अपेक्षया शेयरबजारः अधिककालं यावत् स्थास्यति, उच्चस्तरस्य पुनः उत्थानं च भविष्यति
ग्रेट् वॉल सिक्योरिटीज : शेयर मार्केट् इत्यस्य चरणबद्धमूल्याङ्कनपुनर्प्राप्तिः अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति;
हैङ्ग सेङ्ग कियानहाई कोषः : उच्चगुणवत्तायुक्तानां लाभांश-समूहानां दीर्घकालीन-आकर्षणं निरन्तरं भवितुम् अर्हति ।
सिटिक निर्माण निवेश
एषः दौरः "चीनस्य सम्पत्तिविश्वासस्य पुनर्मूल्यांकनम्" इति विपण्यम् अस्ति यत् एतत् कियत् उच्चं भविष्यति इति न्याययितुं अतीव प्राक् अस्ति ।
citic construction investment इत्यस्य मुख्यरणनीतिपदाधिकारी chen guo इत्यनेन नवीनतमसम्मेलने सूचितं यत् कदा...पूर्वं चीनस्य सम्पत्तिविश्वासस्य पुनर्मूल्यांकनम् अभवत्, त्रयः चत्वारि वा वर्षाणि यावत् ऋक्षविपण्यस्य अनन्तरं विपण्येन पुष्टिः कृता यत् नीतिः अर्थव्यवस्थायाः पुनर्जीवनं प्रति एव अस्ति।एकदा विकासः न भवति तावत् अस्य विपण्यस्य विकासः न भविष्यति ।द्वितीयं, वर्तमानसंरचनात्मकबाजारस्य स्थितिः एकस्मिन् उद्योगे एव सीमितं न भविष्यति, वित्तीयप्रौद्योगिकी, मूलसम्पत्तयः, निंग् पोर्टफोलियो, माओसूचकाङ्कः, प्रोसाइक्लिकल व्हाइट् हॉर्स् लीडर्स् इत्यादयः, तथा च चक्रीय स्टॉक्स् यथा गैर -लोहधातुः अपि कार्यं करिष्यन्ति। विपण्यस्य अनन्तरं व्याख्यायै अस्माभिः अल्पकालीनरूपेण निधिः, मध्यमकालीनरूपेण च मौलिकाः द्रष्टव्याः । अल्पकालीनरूपेण विदेशीय-घरेलु-निरपेक्ष-प्रतिफल-संस्थाः अद्यापि धनं पुनः पूरयन्ति, मौलिक-सत्यापनार्थं समयः स्यात्; अल्पकालीनरूपेण आत्मविश्वासं प्राप्तुं प्रथमं ऋक्षविपण्यमानसिकतायाः बहिः गच्छन्तु;
एवरब्राइट सिक्योरिटीज
नीति-उष्णवायुः बहुधा प्रवहति, तथा च शेयर-बजारस्य अवधिः, पुनः-उत्थान-स्तरः च वर्षस्य आरम्भे यत् आसीत् तस्मात् अधिकं भविष्यति इति अपेक्षा अस्ति
एवरब्राइट् सिक्योरिटीजस्य मुख्या अर्थशास्त्री गाओ रुइडोङ्गः टिप्पणीं कृतवान् यत् सम्मेलनात् एतत् विरामं कृत्वा अर्थव्यवस्थायाः पूंजीबाजाराणां च विषयेषु चर्चां कर्तुं २६ सितम्बर् दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठकं आहूतवान्, येन सूचितं यत् नीतिदृष्टिकोणः अतीव सकारात्मकः अस्ति तथा च... also means greater macro-control policies इति प्रसारणं केवलं कालस्य विषयः आसीत् । "नीतिवायुः बहुधा प्रवहति, पूंजीबाजारे मुख्यमूल्यनिर्धारणबलं च अभवत्" इति गाओ रुइडोङ्गः अवदत् यत् जोखिमस्य भूखस्य वृद्ध्या शेयरबजारस्य लाभः निश्चितः अस्ति, अपेक्षिता अवधिः, पुनः उत्थानस्य स्तरः च तेभ्यः परः अस्ति संवत्सरस्य आरम्भः । विदेशीयविनिमयनिपटनस्य बलस्य अतिरिक्तं पूंजीबाजारस्य सशक्तं प्रदर्शनं आरएमबी-प्रशंसनं अधिकं प्रवर्धयितुं अनुकूलम् अस्ति
ग्रेट वॉल सिक्योरिटीज
अद्यापि शेयरबजारस्य चरणबद्धमूल्याङ्कनपुनर्प्राप्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति
ग्रेट् वॉल सिक्योरिटीज इत्यस्य शोधप्रतिवेदने सूचितं यत्,तरलतायां सीमान्तसुधारेन ए-शेयरव्यापारमात्रायां समग्ररूपेण पुनरुत्थानं जातम्, तथा च शेयरबजारस्य आवधिकमूल्याङ्कनपुनर्प्राप्तिः अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्तिवैश्विकव्याजदरे कटौतीचक्रे हाङ्गकाङ्गस्य स्टॉक्स् अधिकं लचीलतां प्राप्तुं शक्नुवन्ति अस्मिन् वर्षे दक्षिणदिशि गच्छन्तीनां निधिनां शुद्धप्रवाहः विगतत्रिषु वर्षेषु नूतनं उच्चतमं स्तरं प्राप्तवान्, हाङ्गकाङ्गस्य स्टॉक्स् अधिकं प्रबलतया पुनः उत्थापनं कर्तुं शक्नुवन्ति। ए-शेयरस्य मूल्य-प्रदर्शन-अनुपातस्य दृष्ट्या नीतीनां संकुलस्य आरम्भात् पूर्वं अन्तिमेषु वर्षेषु प्रमुखसूचकाङ्कानां मूल्य-प्रदर्शन-अनुपातः नूतनं उच्चतमं स्तरं प्राप्तवान् अस्ति अग्रे पश्यन् फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीचक्रं आरब्धम्, चीनस्य मौद्रिकवित्तक्षेत्रं उद्घाटितम्, अचलसम्पत्नीतिस्य अपेक्षाः वर्धिताः, शेयरबजारस्य सूक्ष्मतरलतायां च अधिकं सुधारः भविष्यति, ये सर्वे सहायकाः भविष्यन्ति वर्तमान विपण्यपुनरुत्थानः निरन्तरं वर्तते।
हैंग सेंग qianhai कोष
उच्चगुणवत्तायुक्तानां लाभांश-समूहानां दीर्घकालीन-आकर्षणं स्थातुं शक्नोति
हैङ्ग सेङ्ग किआनहाई कोषस्य मतं यत् हाले एव अनेकानाम् समर्थननीतीनां प्रवर्तनेन बाजारः पूंजीबाजारस्य तरलतायाः समर्थनं द्रष्टुं समर्थः अभवत् तथा च वृद्धिशीलवित्तपोषणस्य गारण्टीः स्पष्टीकृताः तदतिरिक्तं नीतयः अर्थव्यवस्थायाः कृते स्वरं निर्धारयितुं अधिकं सकारात्मकाः सन्ति, यत् करिष्यति help boost market confidence and निवेशकस्य भावना इत्यादीनां मूल्याङ्कनस्य हरपक्षस्य अधिकं प्रत्यक्षं समर्थनं भवति। हाङ्गकाङ्ग-शेयर-बजारः वृद्धि-पुनर्स्थापनस्य नीति-संकेतानां च विषये अधिकं संवेदनशीलः अस्ति, अपि च अधिकं लचीलः भविष्यति इति अपेक्षा अस्ति ।ए-शेयर-विनियोगस्य दिशि उच्चगुणवत्तायुक्तानां लाभांश-समूहानां दीर्घकालीन-आकर्षणं निरन्तरं भवितुं शक्नोति, वृद्धेः दिशि, तल-उपभोक्तृ-क्षेत्रस्य सुधारस्य, तस्य उदयस्य च विषये निकटतया ध्यानं दातुं अनुशंसितम् अस्ति औद्योगिकचक्रस्य नूतनः दौरः, मुख्यतया प्रौद्योगिकी, चिकित्सा, बृहत् निर्माणक्षेत्राणि च ।