समाचारं

can’t wait, त्रयः प्रमुखाः a-share etfs सामूहिकरूपेण त्वरितम् अस्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुप्रहाराः निवर्तयितुं न शक्नुवन्ति!

तदनन्तरं सकारात्मकवार्ताभिः उत्तेजिताः ए-शेयरैः सह अत्यन्तं सम्बद्धाः ईटीएफ-संस्थाः अद्य पुनः स्वस्य लाभं त्वरितवन्तः । हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीबद्धं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ५० ईटीएफ-इत्येतत् एकदा ३०% अधिकं वर्धितम् आसीत्; जापानदेशस्य टोक्योनगरे सूचीकृतः चीनदक्षिणः सीएसआई ५०० ईटीएफः एकदा ७५% अधिकेन उच्छ्रितः अभवत् । ए-शेयर-विपण्यस्य उद्घाटनानन्तरं एतत् प्रासंगिकसूचकाङ्कानां पूर्वावलोकनं भवितुम् अर्हति ।

अद्यतनस्य नवीनः विपण्यस्य उदयः राजकोषनीतिप्रोत्साहनस्य अपेक्षाणां अपेक्षाणां च कारणेन भवितुम् अर्हति। मोर्गन स्टैन्ले इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् चीनदेशः बृहत्प्रमाणेन वित्तयोजनां प्रारभ्यते, येन स्थलीयनिवेशकानां सकारात्मकप्रतिक्रिया भवितुं शक्नोति। यतः एतेन पुनः मुद्रास्फीतिप्रतिबद्धतायाः पुष्टिः भवति, अधिकसमन्विताः नीतयः स्वीक्रियन्ते इति संकेतं च ददाति ।

सामूहिक त्वरण

अद्य प्रातःकाले व्यापारे एकदा हाङ्गकाङ्ग-शेयर-बजारः तीव्ररूपेण वर्धितः, ततः अस्थिरता किञ्चित् वर्धिता तथापि अधस्तात् कार्यभारं ग्रहीतुं क्षमता स्पष्टतया प्रबलम् आसीत् पुनः। तस्मिन् एव काले ए-शेयर-सम्बद्धाः ईटीएफ-संस्थाः पुनः उच्छ्रिताः सन्ति । दक्षिणी विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले एकदा ३०% अधिकं वृद्धिः अभवत्;

ज्ञातव्यं यत् जापानी-शेयर-बजारे सूचीकृतः चीन-दक्षिण-सीएसआई ५०० ईटीएफ-इत्येतत् पुनः ७५% अधिकं वर्धितम् । केवलं गतसप्ताहे एव सूचकाङ्ककोषस्य महती लाभः अभवत् ।

asdaq finance इत्यस्य समाचाराः दर्शितवन्तः यत् morgan stanley इत्यनेन एकं शोधप्रतिवेदनं जारीकृतम् यत् मुख्यभूमिः बृहत्तरं राजकोषीयसंकुलं प्रारभ्यते इति अपेक्षा अस्ति, येन स्थलीयनिवेशकानां सकारात्मकप्रतिक्रिया भवितुम् अर्हति। यतः एतेन पुनः मुद्रास्फीतिप्रतिबद्धतायाः पुष्टिः भवति, अधिकसमन्विताः नीतयः स्वीक्रियन्ते इति संकेतं च ददाति । चीनीय-शेयर-बजारस्य विशिष्टः मोर्गन-स्टैन्ले-इत्यनेन सूचितं यत् अन्तर्जालस्य, जीईएम-इत्यस्य च पश्चात्तापस्य प्रदर्शनस्य कारणात् सूचकाङ्कस्य मूल्याङ्कनं विगतपञ्चवर्षेषु औसतस्तरं प्राप्तवान् अस्ति यद्यपि लघु सामरिकः ऊर्ध्वगामिनी प्रवृत्तिः भवितुम् अर्हति तथापि बाह्यवातावरणे परिवर्तनं, ए-शेयर-विपण्यस्य अतितापस्य अस्थिरतायाः उदये च अस्माकं ध्यानं दातव्यम् |.

मोर्गन स्टैन्ले इत्यनेन एकं शोधप्रतिवेदनमपि प्रकाशितं यत् केन्द्रसर्वकारेण आर्थिकप्रोत्साहनपरिपाटानां श्रृङ्खलां प्रवर्तयितुं सितम्बरमासस्य अन्ते चीनीयशेयरबजारे विदेशीयपुञ्जी बृहत्मात्रायां प्रवाहिता, मुख्यतया निष्क्रियनिधिभ्यः ६ अरब अमेरिकीडॉलर्-रूप्यकाणां प्रवाहेन चालितः .

सिटी इत्यनेन चीनीयविपण्ये स्वस्य सकारात्मकदृष्टिकोणं पुनः पुनः उक्तं कृत्वा एकं शोधप्रतिवेदनं जारीकृतम्, जून २०२५ तमस्य वर्षस्य अन्ते हैङ्ग सेङ्ग् सूचकाङ्कस्य लक्ष्यं २४% वर्धयित्वा २६,००० बिन्दुपर्यन्तं वर्धितम्, २०२५ तमस्य वर्षस्य अन्ते २८,००० बिन्दुषु लक्ष्यं निर्धारितं यत् अधिकं प्रतिबिम्बं भवति -एम२ तथा विद्युत्मागधायां अपेक्षितवृद्धिः। सिटीग्रुप् इत्यनेन आगामिवर्षस्य प्रथमार्धे csi 300 तथा msci china index इत्येतयोः लक्ष्यं क्रमशः 4,600 अंकं 84 अंकं यावत्, आगामिवर्षस्य अन्ते 4,900 अंकं 90 अंकं च यावत् वर्धितम्।

बैंकस्य मतं यत् केन्द्रसर्वकारेण जारीकृतानां नीतीनां श्रृङ्खला आर्थिकमन्दतायाः जोखिमस्य निवारणं कर्तुं वर्तते अनुमानं भवति यत् प्राधिकारिणः उपभोगस्य समर्थनार्थं उपायान् 3 खरब युआन् प्रारभन्ते will be cut by 225 basis points from september 2024 to june 2025. , यत् चीनस्य मौद्रिकनीतिं शिथिलीकरणाय अधिकं लचीलतां प्रदातुं शक्नोति। उज्ज्वलभविष्यस्य प्रतीक्षां कुर्वन् सिटीग्रुप् इत्यस्य मतं यत् उद्योगविश्लेषकाः आगामिषु वित्तीयप्रतिवेदनत्रिमासे आगामिवर्षस्य प्रतिशेयर-आर्जनस्य पूर्वानुमानं वर्धयितुं शक्नुवन्ति।

राष्ट्रदिवसस्य आँकडा अपि प्रेरणादायकाः सन्ति

राष्ट्रदिवसस्य अवकाशः समाप्तः भवति, प्रासंगिकदत्तांशः अपि उत्तमं प्रदर्शनं करोति। सम्प्रति विपण्यं स्थावरजङ्गमदत्तांशस्य उपभोगदत्तांशस्य च विषये सर्वाधिकं चिन्तितम् अस्ति ।

प्रथमं स्थावरजङ्गमदत्तांशं पश्यामः । सीसीटीवी-अनुसारं चीनस्य आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन ज्ञातं यत् राष्ट्रिय-दिवसस्य अवकाशकाले प्रचार-क्रियाकलापयोः भागं गृह्णन्तः अधिकांश-अचल-सम्पत्त्याः परियोजनासु भ्रमणस्य संख्यायां वर्षे वर्षे ५०% अधिका अभवत् विशेषतः, अक्टोबर्-मासस्य प्रथमदिनात् मध्याह्नसमये ३ दिनाङ्कपर्यन्तं गतवर्षस्य समानकालस्य तुलने बीजिंगनगरे नूतनगृहदर्शनानां संख्यायां ९२.५% वृद्धिः अभवत्, तथा च सदस्यतायाः संख्यायां तुलने १०४.१% वृद्धिः अभवत् गतवर्षस्य समानकालस्य सह। गुआङ्गझौ-नगरस्य केषुचित् सम्पत्तिषु प्रतिदिनं १५० तः अधिकाः भ्रमणाः भवन्ति स्म, यत् सामान्यतः द्विगुणं भवति स्म ।

तदतिरिक्तं ले युजिया शोधकेन्द्रस्य आँकडानुसारं ३० सितम्बर् तः ६ अक्टोबर् पर्यन्तं नूतननीतेः विमोचनात् एकसप्ताहस्य अन्तः एव ले यूजिया शेन्झेन् भण्डारस्य नूतनगृहव्यवहारमात्रायां समानकालस्य तुलने ९७९% वृद्धिः अभवत् गतवर्षे तेषु अक्टोबर्-मासस्य १ दिनाङ्के शेन्झेन्-नगरस्य नूतन-आवास-व्यवहारस्य परिमाणं ६०० यूनिट्-अधिकं भविष्यति इति अपेक्षा अस्ति, यत् विगत-त्रिषु वर्षेषु दुर्लभम् अस्ति शेन्झेन्-भण्डारस्य आँकडानुसारं राष्ट्रियदिवसस्य अवकाशकाले नूतनानि गृहाणि द्रष्टुं रूपान्तरणस्य दरः सितम्बरमासे २% तः १२% यावत् वर्धितः अस्य अर्थः अस्ति यत् नूतनानि गृहाणि पश्यन्तः ग्राहकानाम् १०० समूहेषु ग्राहकानाम् १२ समूहेषु व्यवहारः सम्पन्नः, रूपान्तरणस्य दरः च नूतनं उच्चतमं स्तरं प्राप्तवान्

तदनन्तरं उपभोगदत्तांशं पश्यामः । यात्रायाः दृष्ट्या परिवहनमन्त्रालयस्य भविष्यवाणी अस्ति यत् राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य अवकाशस्य समये पारक्षेत्रीयजनानाम् आवागमनस्य संख्या १.९४ अरबं यावत् भविष्यति, पर्यटनस्य दृष्ट्या माफेङ्गवो बृहत् आँकडा दर्शयति यत् बीजिंग, शङ्घाई, चेङ्गडु, चोङ्गकिंग्, ग्वांगझू , xi'an, nanjing, hangzhou, suzhou , wuhan राष्ट्रदिवसस्य अवकाशस्य समये शीर्षदश लोकप्रिय घरेलुनगरस्य गन्तव्यस्थानेषु भवति ।

अन्ये बृहत् आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले गतवर्षस्य समानकालस्य तुलने अन्तर्राष्ट्रीयविमानटिकटबुकिंग् दुगुणं जातम्, तथा च जनाः १४४ देशेषु १५९७ नगरेषु गतवन्तः, अक्टोबर् ६ दिनाङ्के १३:१४ वादनपर्यन्तं , २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य समयसूची (अक्टोबर् १-७) चलचित्रस्य बक्स् आफिसः (विक्रयपूर्वं सहितम्) १.८ अरबं अतिक्रान्तवान्, मेइटुआन्-आँकडाः दर्शयन्ति यत् राष्ट्रियदिवसात् पूर्वं पञ्चदिनेषु भोजनालयस्य औसतदैनिकः उपभोगः -in २०२३ तमे वर्षे राष्ट्रियदिवसस्य अवकाशस्य तुलने ३३.४% वृद्धिः अभवत् ।उपभोगकालस्य दृष्ट्या २०२३ तमे वर्षे अवकाशस्य तुलने रात्रौ कालखण्डे उपभोगः ४४.८ प्रतिशताङ्केन वर्धितः भोजनक्षेत्रे २०२३ तमस्य वर्षस्य अवकाशस्य तुलने पर्यटकानाम् उपभोगः ७५% अधिकं वर्धितः, २०२३ तमस्य वर्षस्य अवकाशस्य तुलने रात्रौ विपण्यसन्धानं १७०.३% अधिकं वर्धितम्, अस्मिन् वर्षे अवकाशदिने दृश्यस्थानानां समीपे प्रथमक्रमाङ्कस्य अन्वेषणपदं जातम्