समाचारं

धनस्य हानिः, परिच्छेदः, आदेशानां हानिः, यूरोपीयशक्तिबैटरी "समग्रग्रामस्य आशा" गहने कष्टे अस्ति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयशक्तिबैटरीणां "समग्रग्रामस्य आशा" इति नाम्ना प्रसिद्धः नॉर्थवोल्ट्-नगरं पतनस्य मार्गे अस्ति ।

यूरोपस्य बृहत्तमा स्थानीयबैटरीकम्पनी २३ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् स्वीडेन्देशे स्वस्य गृहाधारे १६०० जनान् परित्यक्तुं योजना अस्ति, यत् तस्य वैश्विककार्यबलस्य पञ्चमांशं भागं भवति, सा नूतननिर्माणसंयंत्रस्य निर्माणमपि स्थगयिष्यति, मन्दं च करिष्यति अनुसन्धानविकासविभागस्य अधः।

यद्यपि नॉर्थवोल्ट् इत्यस्य दावानुसारं कनाडादेशस्य क्युबेक्-नगरे ७ अरब अमेरिकी-डॉलर्-रूप्यकाणां बैटरी-संयंत्रस्य निर्माणं प्रभावितं न भविष्यति तथापि अस्य कदमस्य कारणात् कनाडा-देशे असन्तुष्टिः उत्पन्ना अस्ति २४ सितम्बर् दिनाङ्के कनाडादेशस्य क्युबेकप्रान्तीयसभायां विपक्षदलस्य नेता क्युबेक् भविष्यगठबन्धनसर्वकारेण नॉर्थवोल्ट् इत्यनेन सह कृतस्य सम्झौतेः अधिकं पारदर्शकरूपेण प्रकटीकरणं कर्तुं आह्वानं कृतवान्

एतस्य तारककम्पनीं स्थानीयतया कारखानस्य स्थापनायै आकर्षयितुं क्युबेक्-सर्वकारेण पूर्वं नॉर्थवोल्ट्-इत्यस्मै २.९ अरब अमेरिकी-डॉलर्-वित्तपोषणं प्रदातुं प्रतिज्ञा कृता अस्ति वर्तमान समये स्थानीयसर्वकारेण कम्पनीयाः कृते २४० मिलियन अमेरिकीडॉलर् इत्यस्य गारण्टीकृतं ऋणं प्रदत्तम् अस्ति तथा च स्वीडिश मूलकम्पनी नॉर्थवोल्ट् एबी इत्यस्मिन् २७ कोटि अमेरिकीडॉलर् निवेशः कृतः अस्ति सम्प्रति एतेषां वास्तविकधननिवेशानां अपव्ययः सम्भवति इति भाति ।

यूरोपीयबैटरीनां "प्रथमभ्राता" इति नाम्ना नॉर्थवोल्ट् सहस्रशः जनानां अनुकूलः, अनुकूलः च अभवत्, परन्तु पूर्वमेव संकटैः परितः अस्ति, परिचालनदलदलस्य च गभीरं निमग्नम् अस्ति

सेप्टेम्बर्-मासस्य मध्यभागे उत्तर-यूरोपस्य बृहत्तमं व्यापारिकपत्रं dagbladet इति वृत्तपत्रे नॉर्थवोल्ट्-इत्यनेन वेतनं दातुं न शक्यते इति ज्ञापितम् - सेप्टेम्बर-मासे वेतनं दातुं कम्पनीयाः ७.५ अर्ब-क्रोनर् (प्रायः ७२० मिलियन-अमेरिकीय-डॉलर्) इत्येव धनं संग्रहीतुं तत्काल आवश्यकता आसीत् स्वीडिशदेशस्य प्रधानमन्त्री उल्फ क्रिस्टर्सन् (उल्फ क्रिस्टर्सन्) इत्यनेन उक्तं यत् स्वीडेन्देशस्य नॉर्थवोल्ट् इत्यस्य रक्षणस्य योजना नास्ति, नॉर्थवोल्ट् इत्यस्य स्वामित्वं न धारयिष्यति, कम्पनीं ऋणं न दास्यति च।

सितम्बरमासस्य आरम्भे नॉर्थवोल्ट् इत्यनेन घोषितं यत् सः परिचालनकठिनतानां, विद्युत्वाहनानां माङ्गल्याः न्यूनतायाः च प्रतिक्रियारूपेण उत्पादनस्य आंशिकरूपेण न्यूनीकरणं करिष्यति, स्वस्य प्रमुखकारखाने कर्मचारिणः परिच्छेदं करिष्यति च कम्पनी अवदत् यत् बैटरी-प्रमुख-घटकस्य कैथोड्-सक्रिय-सामग्रीणां उत्पादनं स्थगयिष्यति, यत्र पूर्वं कैथोड्-सामग्री-उत्पादनस्य योजना आसीत् तत्र स्वीडिश-कारखानस्य विक्रयं करिष्यति, पोलैण्ड्-देशे ऊर्जा-भण्डारण-व्यापारस्य क्रेतारं च अन्वेषयिष्यति इति

मूलव्यापारस्य हानिः अस्माकं पुरतः अस्ति। अस्मिन् वर्षे जूनमासस्य २० दिनाङ्के जर्मनीदेशस्य "manager magazine" इति प्रतिवेदनानुसारंबीएमडब्ल्यूस्वीडिश-आपूर्तिकर्ता नॉर्थवोल्ट् इत्यस्मात् २ अरब यूरो (लगभग २.२ अरब डॉलर) मूल्यस्य विद्युत्वाहनस्य बैटरी-आदेशं निष्कासितवान् । जर्मन-माध्यमानां बहुविध-समाचार-अनुसारं स्वीडिश-स्टार्टअप-संस्था २०२० तमे वर्षे हस्ताक्षरितं दीर्घकालीन-बैटरी-यूनिट्-आपूर्ति-अनुबन्धं समये एव पूरयितुं असमर्थम् इति कारणेन एषः आदेशः रद्दः अभवत्

नॉर्थवोल्ट् इत्यस्य सफलता यूरोपस्य कृते महत्त्वपूर्णा अस्ति ।

महाद्वीपः पवनशक्तिः अथवा ऊर्जादक्षता इत्यादिषु हरितप्रौद्योगिकीषु स्वस्य क्षमतायाः विषये चिरकालात् गर्वम् अनुभवति । परन्तु यदा विद्युत्करणाय महत्त्वपूर्णानां बैटरीणां विषयः आगच्छति तदा महङ्गानि न्यूनीकरणकानूनस्य (ira) माध्यमेन अमेरिकादेशेन प्रदत्ताः विशालाः अनुदानाः यूरोपस्य अस्तित्वचिन्ताम् अधिकं वर्धयन्ति। यूरोपीयदेशाः नॉर्थवोल्ट् इत्यस्य समर्थनं कृत्वा स्वकीयां बैटरी-उद्योगशृङ्खलां स्थापयितुं उत्सुकाः सन्ति, येन चीन-दक्षिणकोरिया-आदिषु देशेषु बैटरी-निर्मातृषु तेषां निर्भरता न्यूनीभवति

नॉर्थवोल्ट् इत्यस्य स्थापना २०१६ तमस्य वर्षस्य अक्टोबर्-मासे अभवत्, २०१७ तमस्य वर्षस्य जनवरीमासे १२ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां वित्तपोषणस्य प्रथमचक्रं सम्पन्नम् । पश्चात् २०२० तमे वर्षे बीएमडब्ल्यू-समूहेन सह २ अर्ब-यूरो-मूल्यकं दीर्घकालीन-बैटरी-आपूर्ति-अनुबन्धं कृतवान्, २०२१ तमे वर्षे च फोक्सवैगन-समूहेन सह १४ अर्ब-अमेरिकी-डॉलर्-मूल्यकस्य बैटरी-आदेशस्य हस्ताक्षरं कृतवान्

नॉर्थवोल्ट् इत्यस्य तीव्रवृद्धिः दृढपूञ्जीसमर्थनात् अविभाज्यः अस्ति । स्टार्टअपरूपेण कम्पनी ब्लैकरॉक्,गोल्डमैन सच्सतथा बेली गिफोर्ड इत्यादिभ्यः वालस्ट्रीट्-टाइटन्-इत्यस्मात् पूंजी-इञ्जेक्शन्-इत्येतत् । २०२४ जनवरी ८ तारिखयूरोपीय आयोगविद्युत्वाहनस्य बैटरी-उत्पादन-संयंत्रस्य निर्माणे नॉर्थवोल्ट्-इत्यस्य समर्थनाय जर्मन-राज्यसहायता-उपायानां ९०२ मिलियन-यूरो (९८६ मिलियन-डॉलर्) अनुमोदनं कृतवान् । एतत् प्रथमं "मेलचिंग एड्" अनुदानं यूरोपीयसङ्घेन अनुमोदितम् अस्ति । १६ जनवरी दिनाङ्के नॉर्थवोल्ट् इत्यनेन उत्तरस्वीडेन्देशस्य स्केलेफ्टेओ इत्यस्मिन् नॉर्थवोल्ट् एट् कारखानस्य विस्तारार्थं बैंक् आफ् अमेरिका तथा जेपी मॉर्गन चेस् इत्येतयोः कृते अपि "ऐतिहासिकरूपेण" ५ अरब अमेरिकी डॉलरस्य हरितऋणं प्राप्तम् नॉर्थवोल्ट् इत्यनेन अद्यपर्यन्तं १५ अरब डॉलरं धनं संग्रहितम् अस्ति ।

बृहत्प्रमाणेन वित्तपोषणं, आदेशसमर्थनं च प्राप्य नॉर्थवोल्ट् इत्यस्य विकासः सुचारुरूपेण न अभवत् । २०२३ तमे वर्षे अस्य हानिः २८४ मिलियन अमेरिकीडॉलरतः १.१६७ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । वित्तीयप्रतिवेदनस्य दुर्बलदत्तांशैः नॉर्थवोल्ट्-संस्थायाः अपर्याप्तं उत्पादनक्षमता, न्यून-उत्पादन-दरः, बहुविध-तकनीकी-अटङ्काः च उजागरिताः । ५० अरब अमेरिकी-डॉलर्-रूप्यकाणां आदेशं धारयन्त्याः नॉर्थवोल्ट्-इत्यस्य कृते तस्य उत्पादनक्षमता गम्भीररूपेण तस्य तालमेलं स्थापयितुं असमर्था अस्ति, तस्य आपूर्तिः केवलं निरन्तरं विलम्बितुं शक्यते, येन आदेशानां त्वरितहानिः भवति

यूरोपस्य स्थानीयशक्तिबैटरी-उद्योगशृङ्खलायाः दुर्बलतायाः कारणात् एतत् अधिकं दुर्बलं भवति । चीन-दक्षिणकोरिया इत्यादिभिः देशैः सह तुलने यूरोपे बैटरीसामग्रीषु, प्रौद्योगिकीसञ्चयेषु, औद्योगिकशृङ्खलासमायोजनक्षमतासु च महत्त्वपूर्णाः अन्तराः सन्ति

"अतिशयेन व्यवसायान् कृत्वा एकस्मिन् समये बहु योजनाः करणं च नॉर्थवोल्ट् इत्यस्य समस्यायाः मुख्यकारणम् अस्ति।" कठिनतायाः बहिः गन्तुं अतीव कठिनम् अस्ति, विशेषतः बैटरी-आपूर्ति-शृङ्खला-कम्पनीनां कृते येषां कृते बहु धनं व्ययः भवति, येषां तान्त्रिक-आवश्यकता अधिका भवति

विदेशीयमाध्यमानां मतं यत् नॉर्थवोल्ट्-संस्थायाः विकासकठिनताभिः यूरोपस्य स्थायि-बैटरी-आपूर्ति-शृङ्खलायाः निर्माणस्य योजनायां छायापातः अभवत् । कम्पनी केवलं यूरोपे बैटरी-आपूर्ति-शृङ्खलानां निर्माणे नियन्त्रणात् बहिः प्रौद्योगिक्याः व्ययस्य च सूक्ष्म-विश्वः एव अस्ति ।