समाचारं

किं अमेरिकादेशः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं निष्क्रियं करोति ? कतिपयवर्षेभ्यः अन्तः अन्तरिक्षे नासा-अन्तरिक्षयात्रिकाः अधिकाः न भवेयुः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नासा-संस्थायाः भविष्यनियोजनाय, निम्नपृथिव्याकक्षायां मानवक्रियाकलापविस्तारार्थं च तस्य खाकायां २०२५ वर्षस्य महत्त्वपूर्णं महत्त्वम् अस्ति । दशकेषु प्रथमवारं नासा-संस्थायाः सम्मुखीभवति यत् भविष्ये न्यूनातिन्यूनम् एकः अन्तरिक्षयात्री पृथिव्याः परितः उड्डीय गन्तुं न शक्नोति इति

आगामिषु मासेषु नासा २०३० तमस्य वर्षस्य अनन्तरं निम्नपृथिवीकक्षायां कार्यं कर्तुं स्वस्य रणनीतिं अन्तिमरूपेण निर्धारयिष्यति । ततः आगामिवर्षस्य अन्ते नासा-संस्था एकेन वा अधिकेन निजीकम्पनीभिः सह मिलित्वा सहकार्यसम्झौते हस्ताक्षरं करिष्यति, लघु-अन्तरिक्ष-स्थानकानाम् अनुसन्धान-विकासाय च प्रतिबद्धतां प्राप्स्यति |. तावत्पर्यन्तं नासा इत्यादयः अन्तरिक्षसंस्थाः परिचालनसंस्थानां अपेक्षया एतेषां अन्तरिक्षस्थानकानां ग्राहकाः भविष्यन्ति ।

परन्तु एताः योजनाः अनिश्चिततायाः आच्छादिताः सन्ति । यथा यथा नासा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य दीर्घकालीन-सञ्चालनात् नूतन-क्षेत्रे संक्रमणं करोति तथा तथा अनेकानि आव्हानानि अनुवर्तयिष्यन्ति | एतेषु सर्वाधिकं महत्त्वपूर्णं यत् नासा-संस्थायाः वास्तवमेव निम्न-पृथिवी-कक्षायां उपस्थितिः निरन्तरं स्थापयितुं आवश्यकता अस्ति वा, विशेषतः यतः एजन्सी-संस्थायाः ध्यानं आर्टेमिस्-कार्यक्रमं प्रति स्थानान्तरितम् अस्ति, चन्द्र-अन्वेषणाय च प्रतिबद्धा अस्ति

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके गोदीकृतस्य प्रथमस्य axiom-निवासयोग्य-मॉड्यूलस्य रेण्डरिंग्

सूक्ष्मगुरुत्वाकर्षणसंशोधनं महत्त्वपूर्णं वर्तते

नासा-संस्थायाः उपप्रशासकः पाम मेलरोयः एकस्मिन् साक्षात्कारे स्पष्टं कृतवान् यत् नासा-संस्थायाः निम्न-पृथिवी-कक्षायां निरन्तरं अस्तित्वस्य आवश्यकता अस्ति वा इति प्रश्नस्य उत्तरं सर्वथा हाँ इति

"अस्माकं दायित्वं वर्तते यत् अस्माकं कथां यथाशक्ति कथयितुं शक्नुमः यतोहि अहं मन्ये बहवः जनाः निम्न-पृथिवी-कक्षायाः आर्टेमिस्-कार्यक्रमस्य च, चन्द्रस्य मंगलस्य च अन्वेषणस्य, भविष्यस्य मानव-अन्तरिक्ष-अन्वेषणस्य च निकटसम्बन्धं न अवगच्छन्ति सा बोधयति स्म ।

अन्तिमेषु वर्षेषु नासा संस्था एकस्मिन् समये अन्तरिक्षस्थानके कार्यं कुर्वतां चतुर्णां अन्तरिक्षयात्रिकाणां सफलतया समर्थनं कृतवती, कक्षायाः प्रयोगशालायाः वैज्ञानिकक्षमतायाः पूर्णतया अन्वेषणं कृतवती एतेन न केवलं सूक्ष्मगुरुत्वाकर्षणवातावरणेषु मूलभूतसंशोधनं प्रवर्धितं भवति, अपितु दीर्घकालं यावत् अन्तरिक्षे स्थितानां मनुष्याणां स्वास्थ्यप्रभावानाम् गहनं अन्वेषणं भवति

"अस्माकं सूक्ष्मगुरुत्वाकर्षणसंशोधनम् अद्यापि न कृतम्" इति मेलरोयः अवदत् "यद्यपि वयं एकवर्षीयस्य अन्तरिक्षमिशनस्य जोखिमान् अवगच्छामः तथापि मंगलग्रहस्य यात्रायाः उपशमनं अन्वेष्टुं कार्यं निरन्तरं कर्तव्यम् यत् वर्षद्वयं वा त्रीणि वा स्थातुं शक्नोति। उपायाः समाधानाः च महत्त्वपूर्णाः सन्ति” इति ।

जीवनसहायकव्यवस्थायाः विषये अपि एषः एव विचारः प्रवर्तते, यस्याः नाम नासा eclss इति कथयति । अन्तरिक्षस्थानके नासा-संस्थायाः जलसञ्चारः अन्ये च प्रमुखाः प्रौद्योगिकीः ९५% अथवा ९७% कार्यक्षमतां प्राप्तुं धक्कायन्ते । परन्तु मंगलग्रहे अन्येषु दूरस्थस्थानेषु च दीर्घकालीनमिशनार्थं एताः प्रौद्योगिकीः शतप्रतिशतम् अथवा शतप्रतिशतम् समीपे एव कार्यक्षमतां प्राप्तुं अर्हन्ति ।

अस्मिन् वर्षे अगस्तमासे नासा-संस्थायाः सूक्ष्मगुरुत्वाकर्षणरणनीत्याः मसौदा प्रकाशिता, यस्य उद्देश्यं २०३० तमे वर्षे ततः परं च न्यूनपृथिवीकक्षायाः कृते अनुसन्धानप्रौद्योगिकीविकासलक्ष्याणि औपचारिकरूपेण स्थापयितुं, एतानि लक्ष्याणि प्राप्तुं आवश्यकानि क्षमतानि स्पष्टीकर्तुं च अस्ति मेलरोयः प्रकटितवान् यत् एरोस्पेस् समुदायस्य प्रतिक्रियाः एकत्रित्वा अस्य दस्तावेजस्य अन्तिमसंस्करणं अस्मिन् वर्षे अन्ते पूर्णं भविष्यति इति अपेक्षा अस्ति।

नासा-संस्थायाः न्यूनपृथिव्याकक्षायां आवश्यकताः एजन्सी-व्यापारिक-अन्तरिक्ष-स्थानक-कार्यक्रमस्य महत्त्वपूर्ण-द्वितीय-चरणस्य मञ्चं स्थापयिष्यन्ति ।

किं वास्तवमेव कोऽपि वाणिज्यिकं अन्तरिक्षस्थानकं निर्मास्यति ?

वर्षत्रयपूर्वं नासा-संस्थायाः ब्लू ओरिजिन्, नैनोलैक्स, नॉर्थ्रोप् ग्रुमैन् इत्येतयोः कृते १२५ मिलियन डॉलरतः १६० मिलियन डॉलरपर्यन्तं मूल्यस्य अनुबन्धः प्रदत्तः, येन वाणिज्यिक-अन्तरिक्ष-स्थानक-प्रकल्पस्य प्रारम्भिककार्यस्य आधिकारिकः आरम्भः अभवत् तदतिरिक्तं एकवर्षपूर्वं एक्जिओम् स्पेस इत्यपि १४ कोटि डॉलरं वित्तपोषणं प्राप्तवान् । परन्तु एतेषां कम्पनीनां नासा-संस्थायाः "वाणिज्यिक-लियो-गन्तव्यस्थानानि" (cld) इति कार्यक्रमस्य कार्यान्वयनसमये विविध-प्रमाणेन आव्हानानां सामना अभवत् ।

सीएलडी योजनायाः केचन बोलीदातारः पूर्वमेव कष्टानां सामनां कुर्वन्ति। उदाहरणार्थं एक्जियम् स्पेस् इति संस्था गहनवित्तीयक्लेशे अस्ति, तस्य अन्तरिक्षस्थानकमॉड्यूलस्य प्रक्षेपणं बहुवारं विलम्बितवान् अस्ति । नॉर्थरॉप् ग्रुमैन् इत्यनेन स्वस्य व्यापारयोजनायां अपेक्षितलक्ष्यं प्राप्तुं असफलतायाः उल्लेखं कृत्वा स्वस्य निवृत्तेः घोषणा कृता । ततः कम्पनी voyager space इत्यस्य नेतृत्वे एकस्मिन् दलेन सम्मिलितवती यत् nanolax इत्यस्य अधिग्रहणं कृतवान् ।

सीएलडी योजनायाः द्वितीयचरणस्य कृते “प्रस्तावस्य अनुरोधः” यथा निर्गतः भवति तस्य अनन्तरं विकासे महत्त्वपूर्णः प्रभावः भविष्यति योजनायाः एषः चरणः आगामिवर्षे विमोचनं प्राप्स्यति। वाणिज्यिककम्पनयः उपलब्धवित्तपोषणस्य परिमाणं नासा-संस्थायाः विशिष्टानि आवश्यकतानि च विषये चिन्ताम् प्रकटितवन्तः । तस्मिन् एव काले वास्ट् स्पेस्, स्पेसएक्स् इत्यादयः नूतनाः खिलाडयः, अन्ये सम्भाव्याः आपूर्तिकर्ताः अपि प्रतियोगितायां सम्मिलितुं शक्नुवन्ति । नासा-संस्था स्पर्धायाः प्रवर्धनार्थं अनुबन्धद्वयं दातुं योजनां करोति, परन्तु सः निर्णयः अद्यापि अन्तिमरूपेण न निर्णीतः ।

voyager space इत्यस्य interstellar lab अन्तरिक्षस्थानकस्य प्रतिपादनम्

नासा-सङ्घस्य सम्मुखे एकः मूलसमस्या अस्ति यत् वाणिज्यिक-अन्तरिक्ष-स्थानक-निर्माणे सम्बद्धानां सर्वेषां कम्पनीनां लाभप्रदतायाः गारण्टी नास्ति । यद्यपि एकदा एक्सिओम् इत्यस्य बहु ध्यानं आकर्षितम् आसीत् तथापि तस्य वित्तपोषणमार्गः अत्यन्तं कठिनः आसीत् । यद्यपि एक्सिओम् अनुबन्धे निर्धारितं माइलस्टोन् प्राप्तवान् तथापि ब्लू ओरिजिनः कार्यक्रमाय पूर्णतया प्रतिबद्धः न दृश्यते, परन्तु सीएलडी कार्यक्रमस्य अग्रिमचरणस्य वित्तपोषणपरिमाणे स्पष्टतायाः प्रतीक्षां कुर्वन् प्रतीक्षां द्रष्टुं च चयनं कृतवान्

वॉयजर स्पेस इत्यनेन स्वस्य उत्तम-अन्तर्राष्ट्रीय-साझेदारी-सहितं किञ्चित् ध्यानं प्राप्तम्, परन्तु वाणिज्यिक-अन्तरिक्ष-स्थानक-निर्माणे तस्य सामर्थ्यं अद्यापि पूर्णतया सत्यापितं नास्ति विशालः अन्तरिक्षः अपि ध्यानं आकर्षयति, परन्तु तस्य अन्तरिक्षस्थानकस्य परिकल्पना नासा-संस्थायाः विशिष्टानि आवश्यकतानि पूरयितुं शक्नोति वा इति अस्पष्टम् । यथा स्पेसएक्स् इत्यस्य विषये यत् स्टारशिप् इत्यस्य स्वामित्वं वर्तते, तस्य पूर्वानुमानं तस्मादपि कठिनम् अस्ति । विषये परिचितानाम् अनुसारं cld कार्यक्रमः spacex कृते सर्वोच्चप्राथमिकता नास्ति यतोहि कम्पनीयाः तारापोतपरियोजने पूर्वमेव बहवः विषयाः निबद्धाः सन्ति

नासा-संस्थायाः कृते उपप्रशासकः मेलरोयः स्वीकृतवान् यत् एजन्सी सक्रियरूपेण अनेकेभ्यः वाणिज्यिक-आपूर्तिकर्ताभ्यः सहायतां याचते । सा अवदत् यत् नासा-संस्थायाः २०३० तमे वर्षे मूलभूत-सञ्चालनस्य आवश्यकता भवितुम् अर्हति ततः निजी-अन्तरिक्ष-स्थानकेभ्यः व्यापक-सेवा-समर्थनं प्राप्तुं शक्नोति ।

मेलरोयः अपि अवदत् यत् "वयं अवगच्छामः यत् परमलक्ष्यं प्राप्तुं अधिकं समयः भवितुं शक्नोति। सम्भवतः २०३० तमवर्षपर्यन्तं वयं केवलं न्यूनतमं व्यवहार्यं उत्पादं प्राप्नुमः, अस्माकं सर्वासु आवश्यकतासु वा अपेक्षासु वा अधिकं समयः भवितुं शक्नोति इदं केवलं समयं गृह्णीयात्, अतः वयं चरणबद्धं उपायं स्वीकृत्य पदे पदे अग्रे गन्तुं शक्नोति” इति ।

किं नासा-संस्थायाः वाणिज्यिक-अन्तरिक्ष-स्थानकानां विषये वास्तवमेव चिन्ता वर्तते ?

cld कार्यक्रमस्य कृते व्हाइट हाउसस्य बजट-अनुरोधस्य विश्लेषणं कृत्वा काङ्ग्रेस-द्वारा आवंटितस्य वास्तविक-निधि-विश्लेषणं कृत्वा वयं नासा-संस्थायाः कार्यक्रमस्य प्राथमिकता-निर्धारणस्य, कार्यक्रमस्य काङ्ग्रेस-समर्थनस्य स्तरस्य च किञ्चित् मूल्याङ्कनं प्राप्तुं शक्नुमः |. अत्र वित्तवर्षे २०१९ तमे वर्षे आरम्भात् आरभ्य कार्यक्रमेन अनुरोधितस्य प्राप्तस्य च वित्तपोषणस्य तुलना अस्ति, the planetary society इत्यस्य आँकडाभिः सह:

वित्तवर्षं २०१९ : नासा-संस्थायाः १५० मिलियन-डॉलर्-रूप्यकाणां अनुरोधः कृतः, परन्तु काङ्ग्रेस-संस्थायाः केवलं ४० मिलियन-डॉलर्-रूप्यकाणि एव आवंटितानि

वित्तवर्षं २०२० : अनुरोधराशिः १५ कोटि डॉलररूपेण अपरिवर्तिता अस्ति, परन्तु आवंटनं १५ मिलियन डॉलरपर्यन्तं न्यूनीकृतम् अस्ति

वित्तवर्षं २०२१ : अनुरोधाः १५० मिलियन डॉलररूपेण एव सन्ति, यत्र आवंटनं किञ्चित् वर्धितं १८.१ मिलियन डॉलरं यावत्

वित्तवर्षं २०२२ : आवेदनानि १०१ मिलियन डॉलरं यावत् न्यूनीभवन्ति, परन्तु आवंटनं अप्रत्याशितरूपेण १०२.१ मिलियन डॉलरं यावत् वर्धते

वित्तवर्षं २०२३ : आवेदनस्य राशिः महतीं वृद्धिं प्राप्य २२४ मिलियन अमेरिकीडॉलर् यावत् अभवत्, तथा च काङ्ग्रेसेन पूर्णतया २२४.३ मिलियन अमेरिकीडॉलर् विनियोजितम्, यत् प्रायः पूर्णतया नासा-संस्थायाः वित्तपोषणस्य आवश्यकतां पूरयति स्म

वित्तवर्षं २०२४ : अनुरोधितराशिः निरन्तरं वर्धते, २२८.४ मिलियन डॉलरपर्यन्तं भवति, काङ्ग्रेसः अपि २२८.४ मिलियन डॉलरं पूर्णतया विनियोजयति

वित्तवर्षं २०२५ : आवेदनस्य राशिः १६९.६ मिलियन डॉलर, २०२० ।

वित्तवर्षं २०२६ : आवेदनानां महती वृद्धिः ४०३.४ मिलियन डॉलरपर्यन्तं भवति, यत् कार्यक्रमस्य आरम्भात् सर्वोच्चस्तरः अस्ति

अस्तित्वस्य प्रथमत्रिवर्षेषु परियोजनायाः प्रायः कोऽपि वित्तपोषणं न प्राप्तम् । "प्रथमं काङ्ग्रेस-पक्षः परियोजनां प्रायः विनोदरूपेण एव व्यवहरति स्म" इति द प्लैनेटरी सोसाइटी-संस्थायाः अन्तरिक्षनीतिनिदेशकः केसी ड्रेयरः अवदत् तथापि अन्तिमेषु वर्षेषु जनाः क्रमेण अवगच्छन्ति यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं २०३० तमे वर्षे सम्पन्नं भवितुम् अर्हति इति , सेवायाः समाप्तेः सह काङ्ग्रेसः कार्यक्रमस्य वित्तपोषणस्य विषये अधिकं सकारात्मकः अभवत् ।

परन्तु नासा-संस्था यथार्थतया अस्मिन् प्रति प्रतिबद्धा वा इति द्रष्टव्यम् इति ड्रायरः अवदत् । यद्यपि नासा-संस्थायाः निम्न-पृथिवी-कक्षायां उपस्थितिः निर्वाहयितुम् इच्छा पुनः पुनः उक्तवती अस्ति तथापि भू-राजनैतिक-कारकाणां महत्त्वपूर्णा भूमिका अद्यापि पूर्णतया न उक्तवती यदि २०३० तमे वर्षे अमेरिकादेशः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं निवृत्तं करोति, चीन-देशः च विशालं परिक्रमा-अन्तरिक्ष-स्थानकं निरन्तरं चालयति तर्हि नासा-अधिकारिणः चीन-देशात् पृष्ठतः दृश्यमानाः इति स्पष्टतया संवेदनशीलाः भविष्यन्ति

अद्यापि ड्रेहेर् इत्यनेन उक्तं यत् नासा सीएलडी परियोजनां रणनीत्याः प्रति पूर्णप्रतिबद्धतायाः अपेक्षया प्रयोगरूपेण अधिकं पश्यति इति भासते। वाणिज्यिक-अन्तरिक्ष-स्थानकस्य कृते सम्भवतः अरब-अरब-रूप्यकाणां वित्तपोषणस्य आवश्यकता भविष्यति, नासा-संस्थायाः दीर्घकालीनग्राहकत्वेन प्रतिबद्धता च आवश्यकी भविष्यति । परन्तु एतावता नासा-संस्थायाः बजट-अनुरोधे एतादृशं निश्चयं न प्रतिबिम्बितम् ।

सः अवदत् यत् - "इदं प्रयासस्य योग्यः प्रयोगः अस्ति। वयं विगतपञ्चवर्षेषु केवलं ६५० मिलियन डॉलरं निवेशितवन्तः, यत् केषुचित् परियोजनासु केवलं एकवर्षस्य बजटस्य अतिक्रमणम् अस्ति। अतः प्रयासः रोचकः अस्ति। परन्तु पृथिव्याः कक्षायाः न्यूनतां निर्वाहयितुम् अस्तित्वं यथार्थतया राष्ट्रियम् अस्ति प्राथमिकता?यतो हि यदि स्यात् तर्हि वयं तत् एतावत् लघुतया न गृह्णामः” इति ।

iss इत्यस्य वार्षिकः परिचालनव्ययः ३ अरब अमेरिकीडॉलर् अस्ति?

नासा-संस्थायाः वाणिज्यिक-वायु-अन्तरिक्ष-क्षेत्रे च दिग्गजैः सह संवादं कुर्वन् सामान्यं मतं यत् २०३० तमस्य वर्षस्य अन्ते यदा स्पेसएक्स्-संस्थायाः मानवरहितं ड्रैगन-अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रशान्त-महासागरे नेति तदा अमेरिका-देशे केवलं एकं वाणिज्यिक-अन्तरिक्ष-स्थानकं भवितुं शक्नोति वैकल्पिक।

केचन जनाः प्रस्तावितवन्तः यत् नासा-संस्थायाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य कार्य-समयस्य विस्तारः करणीयः, परन्तु अस्याः योजनायाः अनेकाः आव्हानाः सन्ति । युक्रेनदेशे निरन्तरं संघर्षस्य कारणेन अमेरिका-रूसयोः सहकारीसम्बन्धः अधिकाधिकं तनावपूर्णः अभवत्, तस्य निर्वाहः कठिनः अस्ति तदतिरिक्तं अन्तरिक्षस्थानकस्य केषाञ्चन घटकानां सेवाजीवनं ३० वर्षाणाम् अधिकं भविष्यति, तथा च दरारादिसमस्याः अधिकाः गम्भीराः भवितुम् अर्हन्ति । तत्सह बजटविषयाणां अवहेलना कर्तुं न शक्यते। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य वार्षिक-उड्डयन-सञ्चालनस्य, अनुरक्षणस्य च व्ययः प्रायः ३ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां भवति यदि निजी-अन्तरिक्ष-स्थानकैः वहितः भवति तर्हि एषः व्ययः द्वितीयतृतीयाधिकः न्यूनः भवितुम् अर्हति

परन्तु महत्त्वपूर्णं यत् आईएसएस-संस्थायाः सेवानिवृत्ति-विलम्बेन निजी-अन्तरिक्ष-स्थानक-सञ्चालकानां व्यावसायिक-संभावनाः अधिकं क्षीणाः भवितुम् अर्हन्ति । एक्सिओम्, वॉयजर इत्यादीनां कम्पनीनां कृते अन्तरिक्षस्थानकस्य निवृत्तिसमयस्य विषये अनिश्चिततायाः कारणात् वित्तपोषणं अधिकं कठिनं भवति । निवेशकाः संशयिताः सन्ति यत् नासा-संस्थायाः एतेषां निजी-अन्तरिक्ष-स्थानकानां वास्तवमेव आवश्यकता अस्ति वा इति ।

उपर्युक्तकारणानां कारणात् नासा-संस्था षड्वर्षाणां अनन्तरं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य कार्यं समाप्तुं शक्नोति । अतः, यदि आगामिषु मासेषु वर्षेषु अपि न्यूनपृथिवीकक्षायुक्तं अन्तरिक्षस्थानकं उपलब्धं न भवति तर्हि नासा-संस्थायाः कष्टं भविष्यति वा? नासा-संस्थायाः वाणिज्यिक-अन्तरिक्ष-कार्याणां मुख्याधिकारी फिल् मेक्-अलिस्टर् इत्ययं कथयति यत् एतेन विनाशकारी परिणामाः न भवितुम् अर्हन्ति इति।

“तत् दुष्टं स्यात्, अहं च तादृशं अन्तरं न इच्छामि” इति मेकअलिस्टर् २०२३ तमस्य वर्षस्य नवम्बरमासे अवदत्, “किन्तु यदि cld परियोजना सज्जा नास्ति तर्हि वयं व्यक्तिगतरूपेण तत् एव सम्मुखीभवितुं शक्नुमः इति going to be the end of the world, विशेषतः यदि इदं तुल्यकालिकरूपेण अल्पायुषः भवति तर्हि अस्य प्रभावः केषुचित् शोधपरियोजनासु भवितुम् अर्हति, परन्तु वयं crew dragon तथा boeing इत्यनेन सह अन्यैः साधनैः सह एतत् प्रभावं न्यूनीकर्तुं शक्नुमः ” इति ।

ज्ञातव्यं यत् यद्यपि एकदा मैकएलिस्टर् सीएलडी परियोजनायाः नेतृत्वं कृत्वा गतग्रीष्मकाले नासा-संस्थायाः वरिष्ठपरामर्शदातृपदे गतः तथापि नासा-संस्थायाः आधिकारिकपदं तादृशं अन्तरं न स्वीकुर्वति

किं वाणिज्यिक-अन्तरिक्ष-स्थानकानि अधिकान् ग्राहकान् आकर्षयितुं शक्नुवन्ति ?

सीएलडी परियोजना तस्याः दीर्घकालीन व्यवहार्यता च बहवः अनिश्चिततानां सामनां कुर्वन्ति एव । एकः मूलप्रश्नः अस्ति यत्, किं वास्तवमेव आधिकारिक-अन्तरिक्षयात्रिकाणां परे अस्य विपण्य-आवश्यकता अस्ति? २०१७ तमस्य वर्षस्य एकस्मिन् प्रभावशाली प्रतिवेदने अस्य प्रश्नस्य उत्तरं "कदाचित् न" इति भवितुम् अर्हति इति सूचितम् । तदानीन्तनः समस्या अद्यत्वे सदृशी आसीत्, अर्थात् अन्तरिक्षे मनुष्याणां जीवनं कार्यं च लाभप्रदं भवेत् इति “किलर एप्” इत्यस्य अभावः ।

प्रतिवेदने प्रकाशितं यत् उद्यमपुञ्जिनः राजस्वस्य व्ययस्य च अनुमानस्य विषये अत्यन्तं अनिश्चिताः सन्ति, अतः ते अन्तरिक्षस्थानकस्य निधिं दातुं अनिच्छन्ति यावत् एतेभ्यः अन्तरिक्षक्रियाकलापेभ्यः प्रक्षेपितं राजस्वं सार्थकत्वस्य लक्षणं न दर्शयति। एतेन सीएलडी-परियोजनानां व्यवहार्यतायाः विषये विपण्यस्य चिन्ता प्रकाशिता भवति ।

नासा आशास्ति यत् एंकरग्राहकात् अनेकेषु ग्राहकेषु अन्यतमं गन्तुं शक्नोति, परन्तु अन्येषां सम्भाव्यग्राहकानाम् परिचयः आवश्यकताः च अनिश्चिततायाः परिपूर्णाः सन्ति । यद्यपि केचन सर्वकाराः प्रतिष्ठाकारणात् एतेषु अन्तरिक्षस्थानकेषु व्यक्तिं प्रेषयितुम् इच्छन्ति, तथा च अन्तरिक्षपर्यटकानाम् एकः लघुसमूहः रुचिं लभते, तथापि समग्रमागधा, तस्य स्रोतः, जनाः कियत् दातुं इच्छन्ति इति च अद्यापि स्पष्टं न भवति

तदतिरिक्तं निम्नपृथिवीकक्षायां स्वचालितनिर्माणं अन्तरिक्षे केषाञ्चन सम्भाव्यमानवक्रियाकलापानाम् अपि खतराम् उत्पद्यते । यथा, वर्दा इत्यादीनां कम्पनीनां कक्षायां औषधसंशोधनस्य क्षमता प्रदर्शिता अस्ति तथा च स्वचालित-अन्तरिक्षयानस्य विकासे कार्यं कुर्वन्ति ये निज-अन्तरिक्ष-स्थानके चालकदलस्य अपेक्षया दूरं न्यूनतया सूक्ष्मगुरुत्वाकर्षणे निर्माण-संशोधन-कार्यं कर्तुं शक्नुवन्ति

तत्सह, spacex’s starship अपि एकं कारकम् अस्ति यस्य अवहेलना कर्तुं न शक्यते । यद्यपि कम्पनी नासा-संस्थायाः औपचारिक-सीएलडी-कार्यक्रमे बोलीं दातुं सज्जा न भवेत् तथापि २०३० तमे वर्षे दर्जनशः ग्राहकानाम् अल्पकालीन-कक्षीय-उड्डयनं प्रदातुं क्षमता महती अस्ति यदि स्टारशिप् नियमितरूपेण उड्डयनं आरभते एतेन अन्तरिक्षपर्यटकानां कृते अधिकं आकर्षकं, न्यूनलाभयुक्तं विकल्पं प्रदातुं निजीअन्तरिक्षस्थानकेषु रुचिः दुर्बलः भवितुम् अर्हति ।

अतः यदि नासा सफलतायै निज-अन्तरिक्ष-स्थानकस्य आवश्यकता इति निर्णयं करोति तर्हि निजी-कम्पनीनां समर्थनार्थं प्रतिबद्धः भवेत् । अन्तरिक्षस्थानकस्य निर्माणं महती, कठिना, महती च समस्या अस्ति । यद्यपि नासा अन्यं iss-सदृशं विशालकायं न अन्विष्यति तथापि सुरक्षितं कार्यात्मकं च निवासस्थानं अत्यावश्यकम् । न सस्तो, कालः च सारस्य एव। सीएलडी परियोजनायाः दीर्घकालीनसाध्यतां सुनिश्चित्य नासा-संस्थायाः विविधकारकाणां तौलनस्य आवश्यकता वर्तते । (tencent technology विशेषतया jinlu द्वारा संकलितम्)