उत्तरसाम्यवादीदलस्य सदस्यः सनशाइन रेसिंग टीमस्य स्वामी ७ वर्षाणि यावत् क्रमशः बीजिंग दक्षिणरेलस्थानके स्थितः अस्ति।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : उत्तरकम्युनिस्टदलस्य सदस्यः सनशाइन रेसिंग टीमस्य स्वामी ७ वर्षाणि यावत् क्रमशः बीजिंगदक्षिणरेलस्थानके स्थितः अस्ति।
सर्वेषां यात्रिकाणां मनसि शान्तिं गृहं गन्तुं पूर्वं परिवहनस्य गारण्टीं ददातु
सोङ्ग योङ्गफाङ्गः बीजिंग दक्षिणरेलस्थानकस्य टैक्सी प्रेषणस्थानके वाहनानां मार्गदर्शनं करोति यत् यात्रिकाणां शीघ्रं आरुह्य अवतरितुं च सहायतां करोति । अस्माकं संवाददाता deng wei इत्यस्य छायाचित्रम्
३० सेप्टेम्बर् दिनाङ्के सायं ७:३० वादने पौत्रं धारयितुं प्रसवकक्षस्य बहिः प्रतीक्षमाणः सोङ्ग योङ्गफाङ्गः "निर्जनः" अभवत् । "२२:३० वादने प्रथमं दलं रक्षणार्थं कर्तव्यं भविष्यति" "सङ्घटनं कृत्वा दक्षिणस्थानकं प्रति गच्छन्तु"... सः स्वस्य दूरभाषे ये सन्देशाः उद्भवन्ति स्म, तान् निकटतया प्रेक्षते स्म, समये समये च उत्तरं ददाति स्म। स्वपरिवारस्य सम्मुखे सः पुरातनः सोङ्गवंशः अस्ति यः पितामहः भवितुम् उद्यतः अस्ति; सः कार्मिकनियोजनस्य वाहनप्रेषणस्य च उत्तरदायी आयोजनसमितेः सदस्यः अस्ति । अस्मिन् दिने राष्ट्रदिवसस्य अवकाशे रेलमार्गेण यात्रिकाणां चरमप्रवाहस्य आरम्भः कृतः । यद्यपि सः चिकित्सालये एव स्थितवान् तथापि सोङ्ग योङ्गफाङ्गः यावत् बीजिंग दक्षिणरेलस्थानकस्य टैक्सी प्रेषणस्थानके अन्तिमः यात्री टैक्सीयाने न गतः तावत् प्रतीक्षते स्म, ततः अन्ते सः निःश्वासं गृहीत्वा स्वस्य मोबाईलफोनं स्थापयति स्म तस्मिन् क्षणे तस्य दूरभाषे समयः अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातः १:४० वादने दर्शितः ।
सोङ्ग योङ्गफाङ्गः सनशाइन रेसिंग टीमस्य चालकः अस्ति, यः बीजिंग उत्तरी टैक्सी कम्पनी लिमिटेड् इत्यस्य उत्तरी साम्यवादी दलस्य सदस्यः अस्ति । राष्ट्रियदिवसस्य, वसन्तमहोत्सवस्य अन्येषु अवकाशदिनेषु च सनशाइन-बेडायाः दायित्वं भवति यत् बृहत्यात्रिकप्रवाहस्य कृते बीजिंगदक्षिणरेलस्थानके टैक्सीस्थानकस्य उपस्थितिः सुनिश्चिता भवति अस्मिन् समये भाग्यं सुनिश्चित्य बीजिंग-दक्षिणरेलस्थानके सोङ्ग योङ्गफाङ्ग् भागं गृहीतवान् इति सप्तमवारं ।
कालः (षष्ठः) देशे सर्वत्र रेलमार्गैः पुनरागमनयात्रिकप्रवाहस्य शिखरं प्रारब्धम्, सोङ्ग योङ्गफाङ्गः अपि कर्तव्यं कर्तुं बीजिंगदक्षिणरेलस्थानकं पूर्वमेव आगतः। तस्य मोबाईलफोने "अक्टोबर्-मासस्य ६ दिनाङ्के बीजिंग-दक्षिणरेलस्थानके आगमनस्य आँकडानि" इति । "रात्रौ ११ वादनात् पूर्वं बहवः यात्रिकाः बसयानात् अवतरित्वा बसयानं वा मेट्रोयानं वा ग्रहीतुं प्राथमिकताम् अददात्। अस्माकं बेडानां मुख्यः गारण्टी समयः रात्रौ ११ वादनात् परदिने प्रातःकाले यावत् अस्ति। अस्माभिः सुनिश्चितं कर्तव्यं यत् प्रत्येकं यात्रिकं प्रवेशं करोति need is we have to deliver it to our destination." सः रेलयानानां श्रृङ्खलां, सारणीयां आगच्छन्तानाम् यात्रिकाणां संख्यां च दर्शयित्वा व्याख्यातवान् यत् गतरात्रौ ११ वादनस्य अनन्तरं बीजिंग दक्षिणरेलस्थानके १२,००० यात्रिकाः आगमिष्यन्ति इति अपेक्षा अस्ति , विशेषतः यदा चत्वारि लिङ्के रेलयानानि मूलतः अर्धरात्रे स्टेशनं प्रविष्टवन्तः तदा टैक्सीदलस्य सदस्यानां रक्षणार्थं दक्षिणस्थानकं गन्तुं पूर्वमेव व्यवस्था करणीयम्।
रेलस्थानके परिवहनक्षमतां सुनिश्चित्य वैज्ञानिकतया सटीकतया च कर्मचारिणां वाहनानां च आवंटनं करणीयम् । बहूनां यात्रिकाणां आगमनानन्तरं यदि प्रेषणस्थानके पर्याप्ताः टैक्सीः प्रतीक्षमाणाः न सन्ति तर्हि जनाः अटन्ति भविष्यन्ति; सहजतया अतिरिक्तवाहनानि, गादं च जनयन्ति। अतः यात्रिकप्रवाहानुसारं टैक्सीपरिवहनक्षमतां वैज्ञानिकरूपेण प्रेषयितुं निवेशं च कर्तुं, "जन-वाहन-अनुपातस्य" समीचीनतया ग्रहणं च आवश्यकम्
"मास्टर सोङ्ग, अद्य रात्रौ अस्माकं बेडाः कति काराः आनयिष्यति?"
"षष्टिः सप्ततिः वा वाहनानि पर्याप्ताः। चिन्ता मा कुरुत, सर्वं व्यवस्थापितं जातम्!" १०:३० वा.
"मास्टर सोङ्ग बीजिंग-नगरे प्रवेशार्थं यात्रिक-सूचना-सूचीं पश्यति, सः जानाति यत् बैकअप-कृते कति टैक्सी-यानानि प्रेषितव्यानि। सः अस्मात् अधिकं अनुभवी अस्ति। परिवहन-प्रबन्धन-ब्यूरो-कर्मचारिणः अङ्गुष्ठं न दत्तवन्तः।
प्रत्येकं कर्तव्यार्थं स्टेशनम् आगच्छति स्म तदा सोङ्ग योङ्गफाङ्गः सर्वदा तावत् प्रतीक्षते स्म यत् टैक्सी प्रेषणस्थानके अन्तिमः यात्री टैक्सीयानं गृहीत्वा गन्तुं न शक्नोति स्म, ततः पूर्वं सः सुरक्षिततया ३६ किलोमीटर् दूरे स्थितं फाङ्गशान्-नगरे स्वगृहं प्रति गन्तुं शक्नोति स्म कदाचित्, स्टेशनात् निर्गन्तुं समयः पूर्वमेव प्रातः एकः वा द्वौ वा, कदाचित् प्रातः त्रीणि वा चत्वारि वा अपि भवन्ति। तस्य मोबाईलफोने विशेषाणि छायाचित्राणि रक्षितानि सन्ति : टैक्सी प्रेषणस्थानके रिक्तः यात्रिकमार्गः रिक्तः अस्ति । "एतादृशं 'मानवरहितं फोटो' गृहीत्वा अस्माकं प्रेषणसमूहं प्रति प्रेषयन्तु। यदा सर्वे यात्रिकाः गच्छन्ति तदा एव ते मनःशान्तिं गृहीत्वा गृहं गन्तुं शक्नुवन्ति।"
यतो हि स्टेशनस्य परिवहनक्षमतायाः गारण्टीयां भागं ग्रहीतुं प्रायः विलम्बेन जागरणं कर्तव्यं भवति, सोङ्ग योङ्गफाङ्गस्य समयसूची तस्य परिवारस्य समयविलम्बात् "समयविलम्बः" अस्ति परन्तु अहं टैक्सीचालकः अस्मि, यात्रिकान् सुरक्षिततया गन्तव्यस्थानं प्रति प्रदातुं मम कर्तव्यम् अस्ति।