समाचारं

विक्रयस्य विस्फोटानन्तरं "कोऽपि न इच्छति यत् सेकेण्डहैण्ड्-वस्तूनि न्यूनमूल्ये विक्रीयन्ते" अन्तर्जाल-प्रसिद्धानां लघु-गृहोपकरणानाम् उपरि "उत्तमः करः" कटितुं न शक्यते ।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रवृत्तिः एतावत् शीघ्रं परिवर्तिता यत् कतिपयवर्षेभ्यः पूर्वं ये गृहब्लॉगर्-जनाः अद्यापि लघुपाकशाला-उपकरणानाम् प्रचारं कुर्वन्ति स्म, ते "निष्प्रयोजन-पाकशाला-उपकरणानाम् श्रेणी" कर्तुं आरब्धवन्तः:

५ अत्यन्तं व्यर्थं लघु पाकशालायाः उपकरणानि ते एकवारं क्रीत्वा तान् क्षिप्तुं इच्छिष्यन्ति।

न केवलं वायुभर्जकः एव “बृहत् धूलिसंग्रहकः” इति दीर्घकालं यावत् आलोचितः ।

"प्रातःभोजनयन्त्रे अण्डानि भर्जयितुं बहुकालं भवति। अस्मिन् काले अण्डानां टोपली भर्ज्यते। प्रातःभोजनं कर्तुं न्यूनातिन्यूनं अर्धघण्टापूर्वं उत्थाय मया आवश्यकम्।

"भित्तिभङ्गकः एतावत् उच्चैः आसीत् यत् मम प्रतिवेशिनः पुलिसं आहूयिष्यन्ति इति भीतः आसीत्।"

एकदा "live well alone" तथा "a exquisite girl's day after get off work" इत्यादिषु प्रचण्डेषु vlogs इत्यत्र सर्वाधिकं सामान्यं दृश्यं ब्लोगरः शान्ततया एकः एव पाकं कुर्वन् आसीत्

लघुपाकशालायाः उपकरणानि यथा एयर फ्रायर्, अण्ड कुकर, भित्तिभङ्गकः, स्वास्थ्यघटः इत्यादयः सर्वे मूल्ये, रूपे च आकर्षकाः सन्ति तेषां मूल्यं दत्त्वा स्वस्य शान्तं स्थिरं च जीवनं क्रीणाति इति भाति।

फलतः वर्षद्वयस्य अन्तः एव सम्पूर्णः लघुपाकशाला-उपकरण-वर्गः सेकेण्ड-हैण्ड्-विक्रयस्य सर्वाधिकं प्रभावितः क्षेत्रः अभवत्, वायु-फ्रायरः च xianyu इत्यस्य वार्षिकस्य “top ten useless products list” इत्यस्य शीर्षस्थाने अपि अभवत्

"केवलं एकवारं प्रयुक्तम्", "९५% नवीनम्" "निम्नमूल्यस्थापनम्" इत्यादिभिः लेबलैः लेबलं कृत्वा अद्यापि पुनः विक्रयणं कठिनम् अस्ति, यतः लघुपाकशालायाः उपकरणानां पुनर्विक्रयणं अपि रक्तसागरः अस्ति

अन्तर्जालस्य सर्वत्र लोकप्रियत्वात् शीघ्रं जीर्णतां प्राप्तुं यावत् लघुपाकशालायाः उपकरणानि किमर्थम् एतावत् शीघ्रं अनुकूलतां त्यक्तवन्तः?

01

उपभोक्तारः ब्राण्ड् च कुर्वन्तु

"iq tax" यस्य विषये सर्वे पश्चातापं कुर्वन्ति?

लघुगृहोपकरणैः युवानां विमोहः "कठोरमित्रमण्डलस्य" अधः "रूक्षजीवनम्" इत्यस्मात् अधिकं किमपि नास्ति इति आविष्कारः इव भवति

एकस्याः उत्तमस्य गृहब्लॉगरस्य vlog जीवनं यस्याः सुखं लघुपाकशालायाः उपकरणैः वर्धितं भवति, सा यत् अव्यवस्थितं जीवनं यापयति तस्मात् सर्वथा भिन्नम् अस्ति।

अपशिष्ट-लघु-उपकरणानाम् विषये शिकायतुं नोट-टैग्-मध्ये #iqtax इति सर्वाधिकं प्रभावितः क्षेत्रः अस्ति, टिप्पणीक्षेत्रे बहवः "पीडिताः" स्वस्य विषये शिकायतुं प्रवृत्ताःछूरीहस्तके धनं व्ययितवान्

महत्तमस्य फलस्य रसस्य यन्त्रस्य मूल्यं ३,००० युआन् इत्यस्मात् अधिकं भवति ।

छूरी-निष्फलीकरण-यन्त्रं छूराणां, चॉपिंग-फलकानां च बन्ध्याकरणं कर्तुं शक्नोति, परन्तु यावत् ते आकारेण सह मेलनं कुर्वन्ति तावत् एकं मिलीमीटर् अधिकं अपि न स्थातुं शक्नोति;

पाकयन्त्राणि, उर्फ ​​ब्लेण्डराणि, शाकस्य हस्तप्रक्षालनं च कटनं च अत्यावश्यकं भवति, परन्तु वस्तुतः मत्स्यं भर्जयति तदा तस्य अर्धं भागं एव भर्जयितुं शक्नोति मत्स्याः जनाः च वाक्हीनाः भवन्ति;

आइसक्रीमयन्त्रं, एकघण्टापर्यन्तं परिश्रमं आरभत, तथा च द्वयोः कन्दुकयोः परिणामं पश्यन्तु...

आदौ भवतः प्रशंसायां कियत् अपि उत्तमः आसीत् तथापि इदानीं इव भवन्तं ताडयामि ।"उत्तमजीवनं तावत् महत् न" इति स्वप्नः जागृतः अस्ति यत् मासिकं ३००० वेतनं जनान् अवगन्तुं करोति यत् "केचन उत्तमवस्तूनि आवश्यकानि न सन्ति" इति ।

सेकेण्ड-हैण्ड्-व्यापार-मञ्चेषु अपि लघु-उपकरणाः अद्वितीयाः सन्ति, साधारण-उपकरणानाम् अन्वेषणं ९०% नवीनं भवति, परन्तु “ब्राण्ड्-नवीन” तथा “ब्राण्ड्-नवीन-अनउद्घाटित” लघु-पाकशाला-उपकरणानाम् अत्यधिकता अस्ति |.

द्वितीयहस्तं विक्रेतुं न शक्नोषि, प्रथमहस्तं किं पुनः ।

गतमासस्य अन्ते "रचनात्मकलघुगृहसाधनानाम् एकक्रमाङ्कस्य स्टॉकः" इति बियर् इलेक्ट्रिक् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः २.१३१ अरब युआन् आसीत् -वर्षे ८.९७% न्यूनता सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभः १६१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ३२.०१% न्यूनता अभवत् ।

आओवेई क्लाउड् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुलघुपाकशालायाः उपकरणानां समग्रं खुदराविक्रयः २६.१ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ५.४% न्यूनता अभवत्, तथा च खुदरा मात्रा १३० मिलियन यूनिट् आसीत्, वर्षे वर्षे केवलं ०.४% वृद्धिः ।

अग्रणीकम्पनीभ्यः समग्ररूपेण उद्योगपर्यन्तं लघुपाकशालायाः उपकरणानि सम्यक् न कुर्वन्ति, वस्तुतः २०२१ तः आरभ्य उद्योगस्य आँकडा अतीव उत्तमाः न अभवन् ।

तस्मिन् समये उद्योगः चिन्तितवान् यत् २०२० तमे वर्षे विक्रयः केवलं अति उत्तमः आसीत्, आधारः च अति उच्चः आसीत्, यस्य परिणामेण २०२१ तमे वर्षे राजस्वस्य न्यूनता अभवत्, भविष्ये अपि वृद्धेः स्थानं भविष्यति परन्तु अधुना वर्षत्रयं गतं, मया आविष्कृतं यत् लघुपाकशालायाः उपकरणानि पतित्वा कदापि न उत्थिता।

न केवलं उपभोक्तारः तस्य क्रयणस्य पश्चात्तापं कुर्वन्ति, अपितु ब्राण्ड्-संस्थाः अपि तस्य विक्रयणस्य विषये पश्चातापं कुर्वन्ति ।

एकदा मिडिया इलेक्ट्रिक् इत्यस्य अध्यक्षः फाङ्ग होङ्गबो इत्यनेन समूहस्य २०२२ तमस्य वर्षस्य वार्षिकभागधारकसभायां उक्तं यत् "लघुगृहसाधनं मिडिया इत्यनेन कृता त्रुटिः अस्ति। एतानि उत्पादानि शीघ्रं अद्यतनं पुनरावृत्तिश्च भवन्ति, तेषां जीवनचक्रं अल्पं भवति। एतानि अल्पानि इति वक्तुं शक्यते -जीवित्वा वर्षे द्वयोः वा अन्तर्धानं भवति।"

अस्मिन् वर्षे मिडिया इत्यस्य लघुगृहसाधनाः बन्दाः अभवन्, ९०० तः अधिकाः एसकेयू स्थानान्तरिताः च, यस्य परिणामेण समग्ररूपेण २ कोटि युआन् अधिकं हानिः अभवत् ।

यद्यपि लघुपाकशालायाः उपकरणानि इदानीं एतावन्तः कष्टप्रदाः सन्ति तथापि यदा ते लोकप्रियाः अभवन् तदा ते परिपथस्य अग्रिमतारक इव आसन् ।

एकतः ऑनलाइन-विपणनस्य उदयः अस्ति - २०२० तमे वर्षे बहवः युवानः गृहे एव निवासं कर्तुं आरब्धवन्तः, प्रमुखेषु एप्स्-मध्ये यातायातस्य प्रवाहः च अभवत् । अनेकाः ब्राण्ड्-संस्थाः स्वस्य मुख्यविक्रय-चैनेल्-रूपेण ऑनलाइन-उपयोगं कर्तुं आरब्धवन्तः, तेषां विपणन-बजटं च बहुधा तिर्यक् कृतम् अस्ति, जिओहोङ्ग्शु-नगरस्य तृणरोपणं च लाइव-प्रसारणं च प्रफुल्लितम् अस्ति

अस्य आधारेण लघुपाकशालायाः उपकरणानि एव चयनितानि दृश्यन्ते ये "गृहे एव तिष्ठन्तु अर्थव्यवस्था", "आलस्या अर्थव्यवस्था" "एकः अर्थव्यवस्था" इति त्रयाणां बफैः सह स्तम्भिताः सन्ति

न्यूनमूल्येन, सुन्दररूपेण, व्यावहारिकतायाः च कारणेन एम्वे गृहस्य ब्लोगर्-एङ्कर्-इत्येतयोः प्रचण्ड-लोकप्रियतायाः अन्तर्गतं वर्षस्य बृहत्तमेषु अन्तर्जाल-सेलिब्रिटी-उत्पादानाम् एकः अभवत्

परन्तु केवलं वर्षद्वयेन "पाकशालायाः कलाकृतिः" इत्यस्मात् "पाकशालायाः अपशिष्टः" इति यावत् गतं अस्ति किं न अतिशीघ्रं?

02

ये युवानः तस्य प्रयोगं कर्तव्यं ते तस्य प्रयोगं कर्तुं अतिशयेन आलस्यं कुर्वन्ति,

यथार्थतः परिष्कृताः मध्यमवर्गीयाः जनाः तान् अवहेलितुं न शक्नुवन्ति

तत्र कारणं यत् वस्तूनि कठिनविक्रयणं कुर्वन्ति।

एकतः पाकशाला-उपकरण-वर्गे प्रथमत्रिषु वर्षेषु एकाग्र-माङ्ग-विस्फोटः अभवत्, अपरतः विद्युत्-उत्पादानाम् प्रतिस्थापन-चक्रं सामान्यतया २-४ वर्षाणि भवति, वर्तमान-उत्पादाः अद्यापि प्रतिस्थापन-अवधिं न प्राप्तवन्तः , अतः प्रतिस्थापनमागधा अपि तुल्यकालिकरूपेण मन्दं भवति ।

तत् उक्त्वा अपि बृहत् पाकशालायन्त्राणां विक्रयप्रदर्शनं लघुउपकरणानाम् अपेक्षया श्रेष्ठम् अस्ति यद्यपि पूर्वस्य प्रतिस्थापनकालः दीर्घतरः अस्ति

तथा च लघुगृहोपकरणानाम् उपवर्गे अपि केचन सन्ति ये उत्तमं प्रदर्शनं कुर्वन्ति। आओवेई क्लाउड्-आँकडानां अनुसारं २०२४ तमे वर्षे प्रथमार्धे सोयादुग्धयन्त्राणां, विद्युत्-स्टू-घटानां, कॉफी-यन्त्राणां च खुदराविक्रयः वर्षे वर्षे महतीं वृद्धिं प्राप्य क्रमशः ३८.६%, १४.६%, १२.९% च अभवत्

समयः विपण्यं वक्ष्यति यत् उत्पादः एव "वास्तवमेव उपयोगी" अस्ति वा "नकली माङ्गलिका" अस्ति वा।

@ लवणं मरिचं च त्वचा झींगा

बहूनां उपभोक्तृणां प्रतिक्रियायाः आधारेण पाकशालायाः लघु-उपकरणानाम् पर्याप्तसंख्या “सुन्दराणि किन्तु निष्प्रयोजनानि” सन्ति । फल-सब्ज-धौत-यन्त्राणि, डम्पलिंग-यन्त्रम्, नूडल-यन्त्रम्...

लघुपाकशालायाः उपकरणानां एकमेव कार्यं भवति परन्तु बहु कल्पना भवति।श्रेणीनां समृद्धिः सामान्यजनानाम् दैनन्दिनव्यावहारिकावश्यकतानां दूरम् अतिक्रमति ।, "लघुपाकशालासाधनानाम् पञ्च अपशिष्टानि" इति सूचीयाः कृते स्पर्धां कुर्वन्तः २० उत्पादाः भवितुम् अर्हन्ति ।

उदाहरणरूपेण bear electric इति गृह्यताम्, यत् लघुपाकशालायाः उपकरणेषु विशेषज्ञतां प्राप्नोति, २०२२ तमे वर्षे अस्य ६० तः अधिकाः उत्पादवर्गाः ५०० तः अधिकाः sku च सन्ति, येषु बहवः भवान् कदापि न श्रुतवान् स्यात् ।

little bear electric organ network इत्यस्य हाले एव स्क्रीनशॉट्

उद्योगस्य नेता इति नाम्ना xiaoxiong electric सर्वदा "विपणनस्य उपरि बलं दत्त्वा अनुसंधानविकासस्य प्रकाशस्य" कृते प्रसिद्धः अस्ति, तथा च विक्रयार्थं यातायातस्य आदानप्रदानस्य रणनीतिं सर्वदा स्वीकृतवती अस्तिउष्णविक्रयण-अन्तर्जाल-प्रसिद्ध-उत्पादानाम् विपणनस्य "विस्तृतजालं कास्टिंग्"-शैल्याः उद्देश्यं लघुपदेषु चालयितुं शीघ्रं पुनरावृत्तिः च भवति, तथा च यत्किमपि उत्पादं लोकप्रियं भवति तस्य प्रचारः भवति

अस्य मुख्यग्राहकसमूहः ३० वर्षाणाम् अधः युवानः अपि सन्ति ते नूतनानां वस्तूनाम् प्रयासं कर्तुं अधिकं इच्छुकाः सन्ति तथा च "जीवनशैल्याः" कृते अधिकं धनं दातुं अधिकं सम्भावना वर्तते।

परन्तु विगतवर्षद्वये आर्थिकवातावरणे सामाजिकसंकल्पनासु च परिवर्तनेन "अनावश्यक" उपभोगः महतीं न्यूनीकृतः, तथा च वास्तविकाः आलस्याः जनाः प्रत्यक्षतया टेकआउट्-आदेशं दातुं जीवनशैलीं पुनः आरब्धवन्तः, यस्य समयः अस्ति तस्य कृते पञ्च आदेशं दास्यति a meal. भिन्नकार्ययुक्तानि लघुयन्त्राणि।

विरोधाभासः स्पष्टः अस्ति ।लघुपाकशालायाः उपकरणानि मुख्यतया "आलस्यपूर्णाः जनाः" एव लक्षितानि सन्ति ।

ये जनाः एकान्ते निवसन्तः स्वस्य मोबाईल-फोन-स्थापनं कृत्वा व्लॉग्-शूटिंग्-करणाय प्रकाशं स्थापयितुं समयं यापयन्ति, तेषां कृते लघु-उपकरणाः तेषां उत्तम-कर्तव्य-रहित-जीवने योगदानं दास्यन्ति, परन्तु ते केवलं अधिकांश-ओटाकुस्-ओटाकुस्-योः "अपरिष्कृत"-जीवने एव परिवर्तनं करिष्यन्ति

अन्यत् महत्त्वपूर्णं कारणं यत् लघुगृहोपकरणाः स्वस्य "सस्तेन" युवान् आकर्षयितुं शक्नुवन्ति इति कारणं उत्पादकार्यस्य व्ययेन भवति

यदा लघु पाकशालायाः उपकरणानि सर्वाधिकं लोकप्रियं भवन्ति तदा questmobile द्वारा विमोचितं "2020 small home appliances industry brand marketing insight report" दर्शयति यत् लघु गृहोपकरणं बहुभ्यः युवानां महिलानां उपभोक्तृसमूहानां कृते तेषां जीवनस्य गुणवत्तां सुधारयितुम् एकः नूतनः वर्गः अभवत्, तथा च उपयोगाय सुलभं न महत्" इति अस्य भागः जनसमूहस्य सर्वाधिकं स्पष्टं उपभोगप्राथमिकता।

परन्तु पाकशालायाः उपकरणेषु "सुलभप्रयोगः" "सस्तो" च सहवासः कठिनः इति निष्पद्यते ।

उद्योगस्य दृष्ट्या लघुपाकशालायाः उपकरणानि प्रौद्योगिकी-उन्नयनस्य उत्पादाः न सन्ति ।

तद्विपरीतम् अस्य उत्पादनप्रतिरूपं सामान्यतया oem भवति ।ब्राण्ड् उद्योगे अतीव परिपक्वं प्रौद्योगिकीम् चयनं करोति, केवलं एकं कार्यं करोति, तथा च सामूहिक-उत्पादनस्य माध्यमेन व्ययस्य न्यूनीकरणं करोति ।

@张 झाङ्गस्य जेबः

अपि च, अधिकांशं लघुपाकशालायाः उपकरणानि विद्युत् तापन-उत्पादाः सन्ति——

मोटर-उत्पादानाम् अपेक्षया तान्त्रिक-बाधाः न्यूनाः सन्ति, उन्नयनस्य कृते अल्पं स्थानं भवति, एकरूपता च गम्भीरा भवति, मात्रा-मूल्यं विहाय, कस्यापि नवीनतायाः माध्यमेन विशिष्टतां प्राप्तुं कठिनम् अस्ति

इदमपि महत्त्वपूर्णं कारणं यत् उद्योगे ब्राण्ड्-संस्थाः सामान्यतया fmcg-पद्धतिं चयनं कुर्वन्ति, यतः मूलप्रतिस्पर्धां स्थापयितुं कठिनं भवति तथा च एतत् निर्भरं भवति यत् कोऽपि शीघ्रं विपण्यं ग्रहीतुं शक्नोति

परन्तु विद्युत् उपकरणानि उपभोक्तृवस्तूनि सन्ति, तेषां प्रतिस्थापनं केवलं कतिपयवर्षेभ्यः भवति तदतिरिक्तं तेषां कार्याणि निष्प्रयोजनानि सन्ति, मुखवाणी-पुनर्क्रयणस्य च सद्चक्रं स्थापयितुं कठिनम्

अत्यन्तं कष्टप्रदः भागः अस्ति यत् लघुपाकशालायाः उपकरणानां वर्गः एव चीनीयपाकशालायाः वस्तुनिष्ठस्थित्या सह विग्रहं करोति ।

सार्वजनिकदत्तांशैः ज्ञायते यत् चीनीयगृहेषु पाकशालाक्षेत्रं सामान्यतया लघु भवति, यत्र प्रतिव्यक्तिं औसतेन ६ वर्गमीटर् मुख्यधारा अस्ति । घोंघाशैले डोजो निर्मातुं, २.बहुकार्ययुक्ताः पाकशालायाः उपकरणानि भविष्यस्य विकासस्य प्रवृत्तिः अस्ति

यथा, fotile, boss, midea इत्यादयः पारम्परिकाः बृहत्-ब्राण्ड्-संस्थाः सर्व-एकं वाष्पीकरणं, बेकिंग्, फ्रायिंग्-यन्त्राणि प्रारब्धवन्तः, एयर-फ्रिंग् केवलं तस्य उपकार्यं भवति, येन तस्य उपयोगः, स्थानं च कब्जं कर्तुं कठिनं भवति लघु उपकरणानि ये परस्परं स्वतन्त्राः सन्ति।

अन्ते येषां एकलयुवानां परिष्कृतजीवनं साधयितुं समयः नास्ति, ते लघुपाकशालासाधनानाम् उपयोगं कर्तुं न शक्नुवन्ति;

03

"विपणनबिन्दून्" कृते जाताः अन्तर्जालप्रसिद्धाः उत्पादाः,

दूरं न गन्तुं विनष्टः

इदानीं पश्चात् पश्यन्, लघुपाकशाला-उपकरणाः वस्तुतः अन्तर्जाल-प्रसिद्धानां युगे "विपणनबिन्दून्" कृते निर्मितः एकः विशिष्टः प्रतिनिधिवर्गः अस्ति ।

अस्य "लोकप्रियता" "लोकप्रियता" च मूलतः "उत्पादशक्तेः" अपेक्षया "सामग्रीशक्त्या" चालितत्वस्य परिणामः अस्ति ।

पाकशालायां लघुउपकरणानाम् वृद्धेः विडियोषु सर्वाधिकं विशिष्टाः सन्ति "exquisite girl's day after get off work" तथा "single women loving home immered" इति

कॅमेरा-दृष्टिकोणं अनुसृत्य वयं नायकस्य द्वारे प्रविश्य, वस्त्राणि क्रमेण, पुष्पाणि वादयितुं, कक्षस्य सफाईं कृत्वा, पाकं कुर्वन्, स्वास्थ्यं च निर्वाहयन् इति व्यवहारस्य श्रृङ्खलां द्रष्टुं शक्नुमः , अदृश्यं धनं दर्शयति, संस्कारस्य वातावरणस्य च भावपूर्णम्।

एतादृशेषु भिडियोषु नियतशूटिंग्-दिनचर्याः प्रक्रियाः च निर्मिताः सन्ति । समाचारानुसारं कक्षः एमसीएन-कम्पनीद्वारा विशेषतया व्यवस्थापितः आदर्शकक्षः अस्ति, यत्र न्यूनातिन्यूनं त्रीणि कॅमेरा-आसनानि सन्ति, एकसप्ताहस्य कार्यं एकस्मिन् दिने संकुचितं भवति, आत्म-अनुशासितं, स्वतन्त्रं, जीवनप्रेमी च व्यक्तित्वं निर्मातुं प्रयत्नाः क्रियन्ते .

तेषां उदयस्य कारणमपि अतीव सरलम्——विज्ञापनस्थानं बहु

संचालनप्रक्रियाणां श्रृङ्खलायाः अनन्तरं गृहस्य प्रत्येकं पक्षस्य छायाचित्रणं कर्तुं शक्यते, यत् उत्पादचयनं प्रत्यारोपितुं शक्यते तत् अत्यन्तं समृद्धं भवति, तथा च यदा भवन्तः तृणं रोपयितुं शक्नुवन्ति तदा क्षणः आरम्भात् अन्ते यावत् विडियोभिः पूरितः भवति

अस्य प्रकारस्य विडियोस्य मुख्यविज्ञापनदातारः लघुपाकशालायाः उपकरणानि सन्ति । मम देशस्य अत्यन्तं विकसितस्य पाकशालायाः उपकरणस्य oem उद्योगशृङ्खलायाः आधारेण,ब्राण्ड्-संस्थाः लोकप्रिय-प्रवृत्तीनां आधारेण उपभोक्तृणां कृते अन्तर्जाल-सेलिब्रिटी-उत्पादानाम् “सिलवायाम्” कर्तुं शक्नुवन्ति——

यदि स्वास्थ्य-संरक्षण-सामग्री लोकप्रियं भवति तर्हि नायिका चाय-निर्माणार्थं स्वास्थ्य-संरक्षण-घटस्य उपयोगं करोतु यदि श्वेत-तण्डुलानां लोकप्रियता अस्ति तर्हि अहं रोटिका-यन्त्रस्य अनुशंसा करिष्यामि यदि बेकिंग् उष्णं भवति तर्हि अहं विद्युत्-अवकाशस्य उपयोगं करिष्यामि विभिन्नगृहशैल्याः अनुसारं लॉगशैली, इन्स्टाग्रामशैली, न्यूनतमशैली इत्यादयः विविधाः विकल्पाः प्रदास्यन्ति .

ते माङ्गल्याः आधारेण उत्पादाः अपि सन्ति ।

सुन्दररूपेण, संस्कारस्य च प्रबलभावनायुक्ताः गृह-व्लॉग्स् एव एतां "कल्पनाम्" ठोसरूपेण कुर्वन्ति, मानसिक-प्रत्यारोपणं च कार्यान्वन्ति यत् "क्रयणं जीवनस्य गुणवत्तायाः उन्नयनस्य बराबरम्" इति

परन्तु यदा २०२४ तमस्य वर्षस्य समयः आगच्छति तदा अत्यधिकाः मिथ्याबुद्बुदाः पोप् कृताः सन्ति ।

ये युवानः सर्वं दिवसं कार्यं कुर्वन्ति, केवलं शयने शयनं कर्तुम् इच्छन्ति, गृहं प्राप्ते किमपि न कुर्वन्ति, तेषां गुणवत्तापूर्णजीवनस्य स्वप्नाः अपि तेषां लघुपाकशालायन्त्राणां स्वप्नाः अपूरणीयरूपेण भग्नाः अभवन्

अधिकाधिकाः जनाः अवगच्छन्ति यत् तथाकथितं "उत्तमजीवनस्य साझेदारी" "उच्चगुणवत्तायुक्तसामग्रीनिर्गमः" इत्यस्मात् अधिकं किमपि नास्ति तथा च निर्मितस्य परिष्कारस्य आत्म-अनुशासनस्य च विरुद्धं विद्रोहं अनुभवितुं आरभन्ते

अद्यतनकाले एकस्मिन् वार्तालापप्रदर्शने "सः एतावत् शिथिलः अस्ति, तस्य आरामस्य कारणेन मां चिन्तितं करोति" इति लोकप्रियं मेमे व्यापकं प्रतिध्वनिं प्राप्तवान्, चिन्तायाः अन्तः च विविधरीत्या मालविक्रयः अस्ति

यथार्थतः धारणीयः उत्पादः उत्तमं अनुभवं आनेतव्यः, न तु अधिका कल्पनां सृजति।

न कश्चित् युवानः सन्ति ये जीवनं यथार्थतया प्रेम्णा जनाः भवितुम् न इच्छन्ति, परन्तु स्वनामानुरूपैः वस्तूभिः वञ्चिताः भूत्वा ते अवगन्तुं आरभन्ते यत् वास्तविकजीवनं तेषां वहितानाम् कॅमेरा-अन्तर्गतं नास्ति

रूक्षं विषमं च भवेत्, परन्तु स्वस्य कृते धूमपूर्णं भोजनं पाकयितुं भवतः कल्पनायाः मूल्यं दत्त्वा वास्तविकं रजः सङ्ग्रहयितुं त्यक्तुं श्रेयस्करम्