समाचारं

"अग्निमार्गः": सद्भावाय कदाचित् तृप्तिः आवश्यकी भवति |

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/झोउ वेई

(लेखकः झोउ वेई लिझी न्यूजस्य विशेषभाष्यकारः अस्ति तथा च राष्ट्रियद्वितीयस्तरीयः मनोवैज्ञानिकपरामर्शदाता अस्ति; अयं लेखः विशेषतया लिझी न्यूजग्राहकेन लिझी डॉट कॉम इत्यनेन च आज्ञापितः अस्ति। पुनर्मुद्रणकाले कृपया स्रोतः सूचयन्तु।)

क्षणमात्रेण "अनाथः" "प्रियः" च गतदशके सामयिकग्रन्थाः अभवन् । "व्यापारविरोधी" इति विषयेण निर्मिताः चलच्चित्राः प्रायः विषयस्य गुरुत्वात्, वास्तविकतायाः, विसर्जनस्य च प्रबलस्य भावस्य कारणेन विषादजनकाः भवन्ति । परन्तु लियू ये, झाओ लियिङ्ग्, जिओ याङ्ग च अभिनीतं एतत् चलच्चित्रं सर्वथा भिन्नम् अस्ति । यदा वयं "सद्भाव" इति शाश्वतविषयस्य विषये वदामः तदा "अग्निमार्गः" इति चिन्तनप्रदं उत्तरं ददाति यत् -कदाचित्, सद्भावस्य अपि तस्य रक्षणार्थं कस्यचित् सुखस्य, द्वेषस्य च सामर्थ्यस्य आवश्यकता भवति।

पूर्वं उल्लिखितानां समानविषयाणां कृतिद्वयात् भिन्नं, एतत् प्रबलविधाचलच्चित्रशैल्या सह विशिष्टं वाणिज्यिकं चलच्चित्रम् अस्ति । पाश्चात्यचलच्चित्रेषु यत् वीरता, अशुभयोः मध्ये वीरता, विरोधः च बोधयति, तथा च मार्गचलच्चित्रेषु यत् व्यक्तिगतवृद्धिः आन्तरिक अन्वेषणं च केन्द्रीक्रियते, तत् सर्वं अस्य चलच्चित्रस्य दृश्यपरिवेशे, लेन्सभाषायां, चरित्रचित्रणं च प्रतिबिम्बितम् अस्ति, येन एतत् चलच्चित्रं पारिवारिकप्रेमस्य प्रतिशोधस्य च विषये भवति अधिकं रोचकं भवति।अस्य कठोरवर्णाः काव्यात्मकाः च अधिकाः सन्ति।

यथा चलचित्रे उक्तं, व्यापारितस्य बालस्य प्राप्तेः सम्भावना सहस्रेषु त्रयः एव भवन्ति । निर्देशकः मुद्देः तीक्ष्णतां न परिहरति स्म, अपितु तस्य सम्मुखीकरणं शिरसा एव कर्तुं चितवान्, लेन्सभाषायाः माध्यमेन एतत् सामाजिकं दागं विदारयन्, प्रेक्षकाः यथार्थस्य क्रूरतायाः सामना कर्तुं शक्नुवन्ति स्म यः मां सर्वाधिकं आश्चर्यचकितं कृतवान् सः परिवारस्य अन्वेषणसमूहस्य संयोजकः लाओ होउ (पैन् बिन्लोङ्ग इत्यनेन अभिनीतः) आसीत् । सः स्वस्य आशावादी सकारात्मकं च मनोवृत्त्या परितः ज्ञातिजनं अन्विष्यमाणान् मातापितरौ प्रोत्साहयति स्म, परन्तु एकसेकेण्ड् पूर्वं सः स्वस्य बालकस्य मृतः इति ज्ञात्वा हसन् सेतुतः कूर्दित्वा आत्महत्यां कृतवान् दुष्टस्य सम्मुखे सद्भावस्य निर्दयतापूर्वकं विदीर्णं द्रष्टुं एषः आक्रोशः पराकाष्ठां प्राप्तवान् ।

अस्मिन् क्षणे कुई डालु (जिओ याङ्ग इत्यनेन अभिनीतः), ली होङ्गिंग् (झाओ लियिंग् इत्यनेन अभिनीतः) तथा झाओ ज़िशान् (लियू ये इत्यनेन अभिनीतः) इत्येतयोः पुत्रस्य अन्वेषणस्य यात्रा न्यायस्य भावुक अन्वेषणस्य इव अधिका अभवत् "टाइगर वुल्फ् रेबिट्" इति आङ्ग्लशीर्षकं "द गुड्, द बैड् एण्ड् द बैड्" इत्यस्य क्लासिकत्रिनायकप्रतिरूपस्य जनान् सहजतया स्मरणं करोति । तेषु सर्वेषु एकं समानं वस्तु अस्ति यत् सामान्यजनाः येषां बालकाः नष्टाः सन्ति ।

अत्यन्तं विशिष्टः एकः झाओ ज़िशान् अस्ति । एकः पुलिसकर्मचारी इति नाम्ना सः विधिस्य न्यायस्य च प्रतिनिधित्वं कृतवान् यथा सः पिता यः स्वपुत्रं त्यक्तवान्, सः प्रतिशोधस्य इच्छायाः पूरितः आसीत् । एषः विरोधाभासः चलच्चित्रे सजीवरूपेण प्रदर्शितः अस्ति यत् एतादृशस्य दुःखदस्य अनुभवस्य सम्मुखे वयं तर्कस्य पालनम् कर्तव्यम् अथवा भावानाम् अनुमोदनं कर्तव्यम्? न्याये लप्यते वा प्रतिशोधं याचते वा ? झाओ ज़िशान् इत्यस्य न्यायस्य भावः आन्तरिकसङ्घर्षः च, ली होङ्गिंग् इत्यस्य बलं नाजुकता च, कुई डालू इत्यस्य जटिलं चरित्रं च मानवस्वभावस्य विभिन्नानां अवस्थानां चित्रं निर्माति त्रयाणां प्रमुखानां अभिनेतानां अभिनयकौशलं ऑनलाइन अस्ति, तेषां पङ्क्तयः डिजाइनः अपि उत्कृष्टः अस्ति । "कः अवदत् यत् सज्जनाः भयङ्कराः न भवितुम् अर्हन्ति?" सशक्तस्य अभिनेतायाः "राहगीरमुखं" "नाटकयोग्यं मुखं" च भवितुमर्हति, अस्मिन् विषये च जिओ याङ्गः उत्तमः उत्तमः भवति । ली होङ्गिंग् इत्यस्य भूमिका कथावस्तुनः सर्वाधिकं समीक्षात्मकः प्रवर्तकः अस्ति तथा च पात्राणां मध्ये त्रिकोणीयसम्बन्धस्य नोडः अपि मानकात् उपरि अस्ति ।

"मजेदार" प्रतिशोधचलच्चित्ररूपेण एक्शनदृश्यानि युद्धदृश्यानि च न केवलं पात्राणां कौशलं व्यक्तित्वं च दर्शयन्ति, अपितु प्रेक्षकाणां कृते स्वभावनाः प्रसारयितुं निकायरूपेण अपि कार्यं कुर्वन्ति:शोभनगुणः दुर्बलः नास्ति, कदाचित् तस्य रक्षणं दृढवृत्त्या करणीयम्।अस्मिन् चलच्चित्रे एक्शनदृश्यानि अन्तिमेषु वर्षेषु घरेलुचलच्चित्रेषु बृहत्तरपरिमाणे सन्ति । झाओ ज़िशान् इत्यस्य आक्रमणानि कुरकुराणि स्वच्छानि च आसन्, येन तस्य युद्धप्रशिक्षकस्य स्थितिः प्रतिबिम्बिता आसीत्, यदा तु तस्करस्य क्रियाः अधिकं उग्राः आसन्, येन खलनायकस्य क्रूरस्वभावः प्रकाशितः एते एक्शनदृश्यानि सरलदृश्यप्रोत्साहनं न भवन्ति, येन प्रेक्षकाः सुखात् प्रतिशोधात् च केनचित् प्रकारेण भावनात्मकसन्तुष्टिं प्राप्तुं शक्नुवन्ति । एतादृशः प्रतिरोधः न केवलं प्रतिशोधः, अपितु दयालुतायाः रक्षणाय, न्यायस्य च पोषणार्थम् ।

यथा निर्देशकः जू हाओफेङ्गः स्वस्य चलच्चित्रसमीक्षासङ्ग्रहे "द नाइफ् एण्ड् द स्टारस्" इत्यत्र अवदत् यत् "विधाचलच्चित्रस्य आधारः जनमनोविज्ञानम् अस्ति। चिन्ता जनान् चलच्चित्रं द्रष्टुं प्रेरयति, यदा च आतङ्कः मोचनं च भवति तदा एव विधा स्थापिता भवितुम् अर्हति। भयम् of western films is 'loneliness' , the redemption is "outstanding". अस्य चलच्चित्रस्य cui dalu इत्यस्य विदाई अपि अस्ति, तस्याः पुत्री च परिवारस्य अन्वेषणसमूहं प्रति प्रत्यागत्य "लघुवृकम्" अन्वेष्टुं स्वयात्रां निरन्तरं कृतवन्तः।

यद्यपि अस्मिन् चलच्चित्रे स्पष्टदोषाः अपि सन्ति, यथा "शीर्ष-भारयुक्तः" कथानकसंरचना, खलनायकस्य तर्कः, केषाञ्चन अलौकिकघटनानां उद्भवः, केचन कथानकाः च येषां अत्यन्तं जानी-बुझकर मुख्यरेखायाः पारम्परिक-प्रभामण्डलेन सह किमपि सम्बन्धः नास्ति of the protagonist in genre films and "कः म्रियते" इति सेटिंग् अपि क्लिश् अस्ति । परन्तु व्यावसायिकविधाचलच्चित्रैः सह यातायातविरोधीविषयान् अभिनवरूपेण संयोजयति इति चलच्चित्रत्वेन अद्यापि प्रवेशस्य मूल्यस्य योग्यम् अस्ति । दीर्घकालं यावत् अवकाशकाले यदि भवान् जनसङ्ख्यायुक्तानि दृश्यस्थानानि परिहरितुं इच्छति, अर्धदिनं च भिन्नरूपेण व्यतीतुं इच्छति तर्हि भवान् अपि सिनेमागृहं गन्तुं शक्नोति ।

प्रतिवेदन/प्रतिक्रिया