समाचारं

बीजिंग-नगरस्य त्रयः सदस्याः परिवारः पादचारेण मार्गं त्यक्तवान्, अग्निशामकाः प्रातःकाले एव तेषां उद्धाराय वर्षायाः साहसं कृतवन्तः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गपिङ्ग-मण्डलस्य अग्नि-उद्धार-दलात् संवाददाता ज्ञातवान् यत् अक्टोबर्-मासस्य ६ दिनाङ्के प्रातः ३ वादने मिंग-समाधि-अग्निशामक-उद्धार-स्थानकं त्रयाणां परिवारः पर्वत-प्रदेशेषु फसति इति प्रतिवेदनं प्राप्तम् मध्यरात्रौ अग्नि-उद्धार-कर्मचारिभिः कठिन-अन्वेषण-उद्धार-प्रयासेन अनन्तरं फसितानां त्रयः जनाः सुरक्षिततया पर्वतात् अधः अनुसृताः
६ अक्टोबर् दिनाङ्के प्रातः ३:०९ वादने चाङ्गपिङ्ग-जिल्ला-अग्निशामक-दलस्य अलार्मः अभवत् मिंग-समाधि-अग्निशामक-स्थानकस्य सदस्यान् निष्कासनार्थं घटनास्थलं प्रति त्वरितम्।
४:२६ वादने अग्नि-उद्धारकर्मचारिणः घटनास्थले आगताः यत् फसितानां त्रयः जनाः स्वयमेव पर्वतस्य उपरि गतवन्तः, बहिः पादचारेण च अनुभवः नासीत् इति विचार्य ते अग्निना विश्लेषणं कृत्वा फसितस्य स्थानस्य सम्यक् वर्णनं कर्तुं न शक्तवन्तः उद्धारकर्मचारिणः, दर्शनीयक्षेत्रस्य कर्मचारिणः च, फसितानां जनानां लक्षणानाम् आधारेण, अस्पष्टव्याख्यानैः सह, ते स्वस्य अनुमानितस्थानं निर्धारितवन्तः, तदनुरूपं उद्धारयोजनां च निर्मितवन्तः
अग्नि-उद्धारकर्मचारिणः अन्वेषण-उद्धार-दलं, संचार-समर्थन-दलं च स्थापितवन्तः येन उपग्रह-फोनाः, पाशाः, प्रकाशाः, उद्धाराय पर्याप्तं सामानं च पर्वतं प्रति नेतुं शक्यते पर्वतस्य जटिलस्य, तीव्रस्य च भूभागस्य कारणात्, उद्धारकाले आकस्मिकं लघुवृष्ट्या च पर्वतमार्गः स्खलितः आसीत्, अतः अग्निशामक-उद्धार-कर्मचारिणां कृते अग्रे गन्तुं दुष्करं जातम्
तदतिरिक्तं अस्थिरसञ्चारजालस्य कारणात् अग्निरक्षकाः फसितजनैः सह स्थिरसञ्चारं प्राप्तुं असमर्थाः अभवन्, येन उद्धारकार्यं अधिकं कठिनं जातम्, तस्य परिणामेण उद्धारकार्यस्य मन्दप्रगतिः अभवत्
परिश्रमः फलं ददाति।अग्नि-उद्धारकर्मचारिणः पुनः पुनः उच्चैः उद्घोषयन्तः, नित्यं प्रकाशं ज्वलन्तः "आदिम" अन्वेषण-उद्धार-पद्धत्या च अन्ततः प्रातः ५:५४ वादने उद्धारकर्तारः फसितानां जनानां सह मिलितवन्तः .
निरीक्षणानन्तरं २.फसितानां त्रयाणां मध्ये कश्चन अपि क्षतिग्रस्तः नासीत्, परन्तु वर्षाकारणात् अग्नि-उद्धारकर्मचारिणः फसितानां जनानां पदे पदे पर्वतात् अधः गन्तुं रिले-रक्षणं, रज्जु-रक्षणम् इत्यादीनां पद्धतीनां उपयोगं कुर्वन्ति स्म प्रातः ६:३७ वादने त्रयः फसन्ति जनाः सुरक्षिततया पर्वतस्य पादे आगताः ।
चाङ्गपिङ्ग-अग्निशामक-दलः स्मरणं करोति यत् आरोहणात् पूर्वं मार्गस्य समयस्य च योजनां यथोचितरूपेण कुर्वन्तु । आपत्कालीनसामग्रीः स्वेन सह वहन्तु,मौसमस्य परिस्थितौ ध्यानं दत्तव्यं, संचारं उद्घाटितं भवतु, चोटस्य, नष्टस्य वा अन्यस्य आपत्कालस्य सन्दर्भे यथाशीघ्रं साहाय्यार्थं 119 इति दूरवाण्याः क्रमेण सम्पर्कं कुर्वन्तु।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग यू
प्रतिवेदन/प्रतिक्रिया