समाचारं

अमेरिका, जापान, भारत, ऑस्ट्रेलिया तट रक्षक च संयुक्तरूपेण भारत-प्रशांतस्य गस्तं कुर्वन्ति विशेषज्ञः : एतेन केवलं कष्टं एव सृज्यते

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे अमेरिकीतटरक्षकस्य "legend" इति गस्तीजहाजं दृश्यते

अमेरिकीराष्ट्रपतिः बाइडेन् अद्यैव स्वस्य कार्यकालस्य कालखण्डे अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः मध्ये अन्तिमस्य "चतुष्पक्षीयसुरक्षासंवादस्य" शिखरसम्मेलनस्य आतिथ्यं कृतवान् । शिखरसम्मेलनस्य अनन्तरं चतुर्भिः देशैः संयुक्तवक्तव्यं विल्मिङ्गटनघोषणा इति जारीकृतम्, यत्र "भारत-प्रशांतसमुद्रीस्थितिजागरूकतासाझेदारी" सुदृढीकरणस्य योजनायाः घोषणा कृता, यत्र चतुर्णां देशानाम् संयुक्ततटरक्षकगस्त्यः २०२५ तमे वर्षे आरभ्यते

संयुक्तराज्यसंस्था, जापान, भारत, आस्ट्रेलिया च मध्ये "चतुष्पक्षीय तन्त्रस्य" तथाकथितस्य सारभूतपरिणामत्वेन "भारत-प्रशांत-समुद्री-स्थिति-जागरूकता-साझेदारी" योजनायाः स्पष्टतया बाइडेन-प्रशासनात् महती आशाः सन्ति, "बृहत्-वार्ता" च। प्रत्येकं चतुर्भुजशिखरसम्मेलने मुक्तः भवति। तथैव अस्मिन् समये घोषितचतुर्णां तटरक्षकाणां संयुक्तकार्ययोजना अपि व्यापकं ध्यानं आकर्षितवती, तस्य पृष्ठतः अभिप्रायस्य, वास्तविकतायाः च विषये जनाः अनुमानं कृतवन्तः

वर्तमान समये, केचन कार्मिकविनिमयाः, अन्तरक्रियाशीलताव्यवस्थाः च विहाय, अमेरिकादेशः अन्यत्रिपक्षैः च समुद्रक्षेत्राणि, संयुक्तसञ्चालनस्य योजनाः च समाविष्टाः विशिष्टाः परिचालनविवरणाः न प्रकाशिताः परन्तु दक्षिणचीनसागरः पूर्वचीनसागरः च अतिसंवेदनशीलाः इति विचार्य, संयुक्तकार्यक्रमाः दक्षिणप्रशान्तसागरस्य हिन्दमहासागरस्य च द्वीपदेशेभ्यः प्राथमिकताम् अदातुम् अर्हन्ति, "अवैध, अनिवेदित, अनियमित (iuu) मत्स्यपालनक्रियाकलापानाम् प्रतिक्रियायां सहायतां कर्तुं" इति बैनरेण ", एतेषां देशानाम् अधिकारक्षेत्रे जले उपस्थितिं दर्शयित्वा किञ्चित् क्लेशं कुरुत। वस्तुतः ते "दुर्बलान् चिनोति", एतेषां देशानाम् सार्वभौमत्वं न्यायक्षेत्रं च उपेक्षन्ते, सम्बन्धितदेशानां अधिकारक्षेत्रे जले प्रवेशं कुर्वन्ति च

तटरक्षकदलम् इत्यादयः कानूनप्रवर्तनबलाः नौसेनायाः भिन्नाः सन्ति यतः तेषां क्रियाकलापाः पुलिस-कानूनप्रवर्तनप्रकृतेः भवन्ति, अतः तेषां क्रियाकलापाः नौसेनायाः अपेक्षया स्वभावतः अधिकं संवेदनशीलाः भवन्ति यावत् तटीयराज्येन अनुमतं न भवति तावत् अन्यदेशानां तटीयराज्यस्य अधिकारक्षेत्रेण जले कानूनप्रवर्तनकार्यं कर्तुं अधिकारः नास्ति तथापि ते तटीयराज्यस्य अनन्य-आर्थिकक्षेत्रे विविधाः सैन्यक्रियाकलापाः "यथोचितं ध्यानं दत्त्वा" कर्तुं शक्नुवन्ति "" ।

अवश्यं अमेरिकादेशः एतत् दृष्ट्वा किनारेषु परितः स्कर्टिंग् इत्यस्य किञ्चित् सज्जतां कृतवान् । अमेरिकीतटरक्षकदलस्य द्वैध-उपयोगगुणेषु बलं दत्तस्य अतिरिक्तं कुक्-द्वीपैः, माइक्रोनेशिया-किरिबाटी-नाउरु-पलाऊ-मार्शल-द्वीपैः, समोआ-टोङ्गा-तुवालु-वानुअतु-द्वीपैः सह अपि सक्रियरूपेण सहकार्यं कृतम् अस्ति "जहाज-वाहित-पर्यवेक्षक-समझौता" फिजी इत्यादिभिः प्रशान्तद्वीपदेशैः सह सम्बन्धितदेशानां जलेषु कार्यं कर्तुं कानूनीविषयान् परिहर्तुं वा परिहरितुं वा प्रयत्नः कृतः पूर्वं अमेरिकीतटरक्षकदलः अनेकेषां प्रशान्तद्वीपदेशानां जले कार्यं कुर्वन् आसीत्, एतेषां तटीयदेशानां कृते केषाञ्चन जहाजानां आरुह्य निरीक्षणं च कृतवान् अमेरिकादेशः अस्मिन् समये अन्यत्रिदेशान् आकर्षयति, केवलं सामरिक-कूटनीतिक-स्तरात् स्वस्य गतिं सुदृढं कर्तुं, तथैव क्षमतासु स्वस्य दोषान् पूरयितुं, "भारत-प्रशांत"-चतुष्पक्षीय-तन्त्रं ठोसरूपेण कार्यान्वितुं च अनुमन्यते | कर्माणि ।

दक्षिण अमेरिकायां संयुक्तराज्यसंस्थायाः पूर्वकार्यक्रमानाम् आधारेण एतादृशाः सम्झौताः सहकार्यं च "ट्रोजन-अश्वानाम्" सदृशाः सन्ति, येन अमेरिका-देशः प्रासंगिकदेशानां क्षेत्राणां च कार्येषु हस्तक्षेपं कर्तुं बहानानि ददाति अमेरिकी तट रक्षकः प्रायः अन्येषां देशानाम् आन्तरिककार्येषु हस्तक्षेपं कर्तुं स्वस्य सैन्यलाभानां उपयोगं करोति यत् एतेषां देशानाम् तथाकथितानां अवैधमत्स्यपालनस्य तथा समुद्रे अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनं कर्तुं साहाय्यं करोति, प्रासंगिकेषु सुरक्षावातावरणं च निरन्तरं दुर्गतिम् अयच्छति प्रदेशाः । यदि पूर्वोक्तदेशानां अधिकारक्षेत्रे संयुक्तराज्यसंस्थायाः, जापानस्य, भारतस्य, आस्ट्रेलियादेशस्य च भविष्ये संयुक्ततटरक्षककार्यक्रमाः भवन्ति तर्हि ते अनिवार्यतया लैटिन-अमेरिकायां अमेरिकी-पद्धतेः प्रतिकृतिं करिष्यन्ति, अतः नूतनाः चराः, जोखिमाः च योजिताः भविष्यन्ति क्षेत्रीय स्थिति।

किं च, यतोहि "भारत-प्रशांत-समुद्री-स्थिति-जागरूकता-साझेदारी"-योजना चीन-देशं प्रति अत्यधिकं लक्षिता अस्ति, अतः चतुर्-राष्ट्र-तट-रक्षक-संयुक्त-गस्त्य-योजनायाः कार्यान्वयनेन चीन-अमेरिका-रणनीतिक-प्रतियोगितायाः जटिलतां तीव्रताम् अपरिहार्यतया भविष्यति, चीन-अमेरिका-समुद्री-प्रयोगः च उत्तेजितः भविष्यति | ताइवानजलसन्धितः, पूर्वचीनसागरात् दक्षिणचीनसागरात् च सामरिकप्रतिस्पर्धा सम्पूर्णं हिन्दमहासागरं प्रशान्तसागरं च विस्तृतं भवति, एतत् चीनस्य, अमेरिकादेशस्य, सैन्यदलद्वयस्य च शीर्षस्थानां स्पर्धायाः प्रबन्धनार्थं प्रयत्नानाम् विरुद्धं भवति एतादृशस्य कार्यस्य "व्यय-प्रभावशीलता" अधिका नास्ति ।

अतः अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः तटरक्षकाणां संयुक्तगस्त्यैः यत् तर्जनं भवति तस्य अतिशयोक्तिः न करणीयम् । "भारत-प्रशांत" चतुर्भुज-तन्त्रस्य मनोबलं वर्धयितुं बाइडेन्-प्रशासनं अवश्यमेव अस्य शिखरसम्मेलनस्य परिणामान् अतिशयोक्तिं करिष्यति तथापि यदि अमेरिका-देशस्य विचाराः कार्यान्विताः भवेयुः तर्हि अद्यापि बहवः अनिश्चितताः, आव्हानानि च सन्ति |.

प्रथमं नौसेनायाः विपरीतम् दीर्घदूरविद्युत्प्रक्षेपणं तस्य मुख्यं कार्यं नास्ति । अमेरिकीतटरक्षकं विहाय जापान-भारत-ऑस्ट्रेलिया-देशयोः तटरक्षकबलाः मुख्यतया स्वपरिवेशे एव केन्द्रीभवन्ति, तेषां परिवेशात् बहिः क्षेत्रेषु शक्तिं प्रक्षेपयितुं बहु अतिरिक्तशक्तिः नास्ति अमेरिकीतटरक्षकदलम् अपि उच्चस्वरस्य अभावेऽपि वर्षेषु पश्चिमप्रशान्तसागरे स्वस्य अपेक्षाभ्यः दूरं न्यूनं जातम् ।

द्वितीयं, चतुर्णां देशानाम् व्यवस्थाः तन्त्राणि च बहु भिन्नानि सन्ति, तट रक्षकबलं च अधिकं अन्तःमुखी अस्ति चत्वारि पक्षाः अपि iuu इत्यादिषु विषयेषु भिन्नं ध्यानं ददति, पर्याप्तप्रभावेन सहकार्यस्य प्रक्रिया अतीव भविष्यति क्लिष्ट।

अपि च यत्र संयुक्तक्रिया भवति तत्र महत्त्वपूर्णा अस्ति । "tit for tat" इति चिन्तायां जापान, भारतं, ऑस्ट्रेलिया च चीनस्य परितः जलक्षेत्रेषु क्रियाकलापानाम् विषये अधिका चिन्ताः सन्ति यदि ते चीनस्य परिधिं गस्तं कर्तुं तट रक्षकाः अन्ये च कानूनप्रवर्तनबलाः प्रेषयन्ति तर्हि चीनदेशः अपि परस्परं प्रतिक्रियां ग्रहीतुं शक्नोति तथा च send more तटरक्षकः स्वपरिसरस्य गस्तं करोति। परन्तु यदि अमेरिकादेशः संयुक्तक्रियाकलापानाम् नेतृत्वं करोति येषु समुद्रक्षेत्रेषु अतिसामान्यः भवति तर्हि तस्य केषाञ्चन मित्रराष्ट्रानां विश्वासः नष्टः भविष्यति, एतादृशानां कार्याणां "सुवर्णसामग्री" विषये प्रश्नः च भविष्यति अतः एषा संयुक्तगस्त्ययोजना अटपटे स्थाने अन्ते भवितुम् अर्हति ।