2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड स्टार कैपिटल ब्यूरो इत्यनेन अक्टोबर् ५ दिनाङ्के ज्ञापितं यत् चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं आरोपयितुं बहवः कारकम्पनयः विरोधं कृतवन्तः।
फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य अनुसारम् अद्य मर्सिडीज-बेन्ज् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् - अस्माकं दृढं विश्वासः अस्ति यत् प्रतिकारशुल्काः दीर्घकालं यावत् कस्यचित् उद्योगस्य प्रतिस्पर्धां दुर्बलं करिष्यन्ति। मुक्तव्यापारः, निष्पक्षप्रतिस्पर्धा च सर्वेषां पक्षेषु समृद्धिं, वृद्धिं, नवीनतां च आनयिष्यति। अतः यूरोपीय-आयोगेन प्रस्तावितानां प्रतिकार-शुल्कानां आरोपणं त्रुटिः इति वयं मन्यामहे, यस्याः दूरगामी नकारात्मकाः परिणामाः भवितुम् अर्हन्ति |.
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर् ४ दिनाङ्के यूरोपीयसङ्घः चीनीयविद्युत्वाहनेषु पञ्चवर्षीयं प्रतिकारशुल्कं आरोपयितुं मतदानं कृतवान्। यूरोपीय आयोगेन प्रकाशितेन वक्तव्ये ज्ञातं यत् चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।
वक्तव्यं दर्शयति यत् यूरोपीयसङ्घः चीनं च वैकल्पिकसमाधानानाम् अन्वेषणार्थं निरन्तरं परिश्रमं कुर्वतः ये विश्वव्यापारसंस्थायाः नियमैः सह पूर्णतया सङ्गताः सन्ति, आयोगस्य अन्वेषणेन चिह्नितानां हानिकारकसहायतानां पर्याप्तरूपेण सम्बोधनं कर्तुं शक्नुवन्ति, निगरानीययोग्याः प्रवर्तनीयाः च सन्ति।
अक्टोबर्-मासस्य ४ दिनाङ्के जीली होल्डिङ्ग्-समूहः यूरोपीय-आयोगस्य निर्णयेन अतीव निराशः इति वक्तव्यं प्रकाशितवान् । प्रतिकारशुल्कं आरोपयितुं निर्णयः रचनात्मकः नास्ति तथा च यूरोपीयसङ्घस्य चीनस्य च आर्थिकव्यापारसम्बन्धेषु बाधां जनयिष्यति, अन्ततः यूरोपीयकम्पनीनां उपभोक्तृणां च हितस्य हानिः भविष्यति। geely holding group इत्यनेन उक्तं यत् सः सदैव मुक्तव्यापारस्य समर्थनं करिष्यति, निष्पक्षप्रतिस्पर्धायाः वकालतम् करिष्यति, विश्वे कानूनानां नियमानाञ्च सख्यं पालनं करिष्यति, वैश्विकप्रयोक्तृभ्यः उत्तमं उत्पादं सेवां च प्रदास्यति।
geely holding group इत्यस्य आधिकारिकजालस्थलात् स्क्रीनशॉट्
अनेके यूरोपीयकारकम्पनयः अपि अस्य विरोधं कृतवन्तः ।
बीएमडब्ल्यू-सङ्घस्य मुख्यकार्यकारी ओलिवर जिप्जरः मतदानं "यूरोपीयवाहन-उद्योगस्य कृते घातकः संकेतः" इति उक्तवान् । फोक्सवैगनेन एकस्मिन् वक्तव्ये उक्तं यत् - "वयं अस्माकं स्थितिं पार्श्वे तिष्ठामः यत् प्रस्ताविताः शुल्काः गलत् दृष्टिकोणाः सन्ति तथा च यूरोपीय-वाहन-उद्योगस्य प्रतिस्पर्धां सुधारयितुम् साहाय्यं न करिष्यन्ति" इति फ्रांसीसी-वाहन-समूहः स्टेलान्टिस् इत्यनेन अपि उक्तं यत् कम्पनी मुक्त-निष्पक्ष-प्रतिस्पर्धायाः समर्थनं करोति।
गतवर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां प्रतिकार-अनुसन्धानं आरब्धम्, अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के चीनीय-विद्युत्-वाहनानां उपरि अस्थायी-प्रतिकार-शुल्कं आरोपितम्
२० अगस्त दिनाङ्के यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां विषये अनुदानविरोधी अन्वेषणस्य अन्तिममसौदां प्रकाशितवान्, चीनीयविद्युत्वाहनानां उपरि १७%-३६.३% प्रतिकारशुल्कं आरोपयितुं योजनां च कृतवान् byd (002594.sz) कृते करदरः 17.0% अस्ति; tsla.us) चीनीयनिर्यातकत्वेन पृथक् शुल्कदरः कार्यान्वितः भवति, यः सम्प्रति ९% इति निर्धारितः अस्ति ।
सम्प्रति चीनदेशस्य विद्युत्वाहनानां मूल्यं सामान्यतया चीनदेशस्य अपेक्षया यूरोपे आयातव्ययस्य करस्य च कारणेन अधिकं भवति । यदि विद्यमानस्य १०% शुल्कस्य उपरि प्रतिकारशुल्कं आरोपितं भवति तर्हि चीनीयविद्युत्वाहनानां प्रतिस्पर्धात्मकमूल्यानि न भविष्यन्ति। अस्य कृते byd, geely, saic, chery, changan automobile (000625.sz), xpeng motors (09868.hk/xpev.us), leapmotor (09863.hk) इत्यादिभिः कारकम्पनीभिः यूरोपे कारखानानां निर्माणस्य योजना कृता अस्ति , संयुक्तोद्यमानां स्थापना, विद्यमानसाझेदारानाम् उत्पादनक्षमतायाः उपयोगः अन्येषां स्थानीयकरणपद्धतीनां च उपयोगेन प्रतिकारशुल्कानां प्रभावं परिहरितुं।