2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर् ४ दिनाङ्के यूरोपीयसङ्घः चीनीयविद्युत्वाहनेषु पञ्चवर्षीयं प्रतिकारशुल्कं आरोपयितुं मतदानं कृतवान्। यूरोपीय आयोगेन प्रकाशितेन वक्तव्येन ज्ञायते यत् चीनदेशात् आयातितशुद्धविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयआयोगस्य प्रस्तावः मतदानस्य समये यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आवश्यकं समर्थनं प्राप्तवान्।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां विषये प्रतिकारात्मकं अन्वेषणं प्रारब्धवान् । एतत् अन्वेषणं यूरोपीय-आयोगेन यूरोपीय-सङ्घस्य उद्योगस्य किमपि शिकायतां विना आरब्धम्, यत् दुर्लभम् अस्ति । अस्मिन् वर्षे जूनमासे यूरोपीयआयोगेन चीनस्य विद्युत्वाहनानां अनुदानविरोधी अन्वेषणस्य प्रारम्भिकनिर्णयः प्रकाशितः, चीनदेशात् आयातानां विद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कं आरोपयितुं प्रस्तावः कृतः, यत्र करदराणि १७.४% तः ३८.१% पर्यन्तं भवन्ति ततः जुलैमासे यूरोपीयसङ्घस्य सदस्यराज्येषु शुल्कवृद्धिविधेयकस्य विषये अनौपचारिकमतदानं कृतम् ।
चीनदेशस्य विद्युत्वाहनानां करस्य विषये यूरोपीयसङ्घस्य सदस्यराज्येषु भेदाः सन्ति, विशेषतः जर्मनी-फ्रांस्-देशयोः विपरीतमताः सन्ति मतदानस्य पूर्वसंध्यायां जर्मनीदेशस्य कुलपतिः श्कोल्ज् चीनदेशेन सह वार्ताद्वारा चीनीयविद्युत्वाहनेषु अस्थायीप्रतिकारशुल्कविषये यूरोपीयसङ्घस्य विवादस्य समाधानं कर्तुं आशां प्रकटितवान्। फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् बर्लिननगरे चीनीयविद्युत्वाहनानां अतिरिक्तशुल्कस्य समर्थनं पुनः कृतवान् ।
वस्तुतः मतदानात् पूर्वं चीनदेशः यूरोपीयसङ्घः च विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये गहनपरामर्शं कृतवन्तौ, चीनीयविद्युत्वाहनकम्पनीभिः उद्योगसङ्घैः च यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य मूल्यप्रतिबद्धतायोजना प्रस्ताविता, परन्तु यूरोपीयआयोगेन सितम्बरमासे एतत् अङ्गीकृतम् १२ , चीनस्य वाणिज्यमन्त्रालयः “गभीरं निराशः” अभवत् । वाणिज्यमन्त्रालयस्य अनुसारं १९ सितम्बर् दिनाङ्के स्थानीयसमये चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य मुख्यालये यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षेण व्यापारायुक्तेन च डोम्ब्रोव्स्की इत्यनेन सह मिलित्वा यूरोपीयसङ्घस्य विरुद्धं अनुदानविरोधी प्रकरणस्य व्यापकं व्यापकं च समीक्षां कृतवान् चीनस्य विद्युत्वाहनानि गहनतया रचनात्मकानि च परामर्शानि। पक्षद्वयं परामर्शद्वारा स्वमतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटितवन्तौ, मूल्यप्रतिबद्धतासम्झौतेन वार्तायां निरन्तरं प्रवर्तयितुं सहमतौ, मैत्रीपूर्णसंवादेन परामर्शेन च उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं पूर्णतया प्रतिबद्धौ।
विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अपि पूर्वं प्रासंगिकप्रश्नानां प्रतिक्रियारूपेण व्यक्तवान् यत् सः आशास्ति यत् यूरोपीयपक्षः निष्कपटतां कार्यं च दर्शयिष्यति तथा च चीनीय-उद्योगस्य उचितचिन्तानां सुझावानां च गम्भीरतापूर्वकं विचारं करिष्यति। यदि यूरोपीय-आयोगः स्वकीयः मार्गः भवतु इति आग्रहं करोति तर्हि चीनदेशः चीनीय-कम्पनीनां उद्योगानां च वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |.
रायटर्-पत्रिकायाः ३० सितम्बर्-दिनाङ्के ज्ञापितं यत् यूरोपीयसङ्घस्य एकः वरिष्ठः अधिकारी अवदत् यत् चीनीयविद्युत्वाहनेषु प्रस्तावितानां शुल्कानां आरोपणस्य अनन्तरम् अपि यूरोपीय-आयोगः चीन-देशेन सह वार्तालापं निरन्तरं कर्तुं इच्छति यत् एतादृशशुल्कं परिहरितुं सम्भाव्यं सम्झौतां प्राप्तुं इच्छति। विषये परिचिताः केचन जनाः अपि अवदन् यत् यूरोपीयसङ्घः मतदानानन्तरं वार्तायां निरन्तरं भवितुं विधानस्य मसौदे एकं खण्डं योजयितुं कार्यं कुर्वन् अस्ति।
अद्यैव चीन-यूरोपयोः मध्ये विद्युत्वाहनानां विषये वार्तायां जर्मनीदेशस्य कील-विश्व-अर्थशास्त्र-संस्थायाः अन्तर्राष्ट्रीय-व्यापार-निवेश-अनुसन्धान-केन्द्रस्य निदेशकः होल्गर-गोर्ग्-इत्यनेन द पेपर (www.thepaper.cn) इत्यनेन सह अनन्यसाक्षात्कारे सूचितम् ) that european cars उद्योगः दीर्घकालं यावत् रक्षितः अस्ति तथा च प्रतिस्पर्धायाः अभावः अस्ति शुल्कस्य आरोपणेन केवलं विद्युत्वाहनानां मूल्ये वृद्धिः भविष्यति तथा च स्थानीययूरोपीयकारनिर्मातृणां लाभः न भविष्यति। अस्य विवादस्य प्रतिक्रियारूपेण मूल्यप्रतिबद्धतासम्झौता एकः व्यवहार्यः समाधानः अस्ति यदि चीनः यूरोपीयसङ्घः च अस्मिन् विषये प्रतिकारं कुर्वन्ति तर्हि एतत् सम्भाव्यं तथाकथितं "व्यापारयुद्धं" इति अधिकं विकसितुं शक्नोति, तदर्थं च व्ययः विशालः भविष्यति पक्षद्वयम् ।
यूरोपीयसङ्घस्य सदस्यराज्येषु देशान्तरेषु च भेदाः सन्ति
पत्रम् : चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य सदस्यराज्येषु विभक्ताः सन्ति?
गेर्के - अहं मन्ये यूरोपीयसङ्घस्य निर्णयनिर्माणं प्रभावितं कुर्वन्तौ महत्त्वपूर्णौ कारकौ स्तः - एकः चीनेन सह वार्तालापः अन्यः यूरोपीयसङ्घस्य सदस्यराज्यानां मध्ये भेदः। विशेषतः जर्मनीदेशस्य अस्मिन् विषये जटिला दृष्टिकोणः अस्ति जर्मनी-सर्वकारस्य उद्योगस्य च व्यापार-संरक्षणस्य विषये चीन-देशेन सह वार्तायां च भिन्नाः दृष्टिकोणाः सन्ति । जर्मनीसर्वकारः व्यापारसंरक्षणार्थं शुल्कं आरोपयितुं अधिकं समर्थकः भवितुम् अर्हति, यदा तु उद्योगः चीनेन सह बृहत् परिमाणेन व्यापारं कुर्वन् अस्ति तथा च व्यापारं निवेशं च प्रवर्धयितुं चीनदेशेन सह उत्तमसम्बन्धं स्थापयितुं आशास्ति। तस्य विपरीतम् फ्रान्स् इत्यादयः केचन देशाः उच्चशुल्कस्य समर्थनं कुर्वन्ति, परन्तु वस्तुतः अन्तिमनिर्णयः यूरोपीय-आयोगेन भविष्यति ।
पत्रम् : चीनदेशस्य विद्युत्वाहनेषु शुल्कं आरोपयितुं जर्मनीदेशः एकः देशः इति मन्यते, परन्तु चीनदेशेन सह कथं व्यवहारः कर्तव्यः इति विषये सोशल डेमोक्रेटिक पार्टी, ग्रीन पार्टी, फ्री डेमोक्रेटिक पार्टी च भिन्नाः मताः सन्ति। जुलैमासे तथाकथिते "परामर्शदायी" मतदाने जर्मनीदेशः मतदानात् परहेजं कृतवान् इति कथ्यते।
गेर्के - एकतः जर्मन-उद्योगेन अतिरिक्तशुल्कस्य आरोपणस्य प्रबलविरोधः कृतः, उद्यमानाम् विरोधेन च सर्वकारेण समर्थने मतदानं कर्तुं कठिनं जातम्। राजनैतिकदृष्ट्या सोशल डेमोक्रेटिक पार्टी रोजगारविषयेषु अधिकं चिन्तितः अस्ति तथा च जर्मनीदेशे अधिकानि रोजगारस्थानानि सृजति इति आशास्ति तथापि चीनस्य विद्युत्वाहननिर्यातः स्थानीयवाहननिर्माणउद्योगं प्रभावितं करोति तथा च रोजगारं प्रभावितं करोति इति दृश्यते, अतः ते शुल्कस्य समर्थनं कुर्वन्ति। आन्तरिकविभागाः जर्मनीदेशस्य शासकीयसङ्घटनस्य व्यापारस्य आर्थिकहितस्य च जटिलसन्तुलनं प्रतिबिम्बयन्ति ।
पत्रम् : विद्युत्वाहनानां विषये जर्मनीदेशे उपभोक्तृणां, उद्योगानां, नीतिनिर्मातृणां च स्थितिं परिचययितुं शक्नुवन्ति वा?
गेर्के - जर्मनी-देशे, यूरोपे च अन्तिमेषु वर्षेषु विद्युत्-वाहनानां माङ्गलिकायां महती न्यूनता अभवत् । अस्य अनेकानि कारणानि सन्ति, यथा अपूर्णानि चार्जिंगजालानि, विद्युत्वाहनानां कृते जर्मनीदेशस्य अनुदाननीतेः विच्छेदः च, येन विद्युत्वाहनानां महत्त्वं अधिकं जातम्, अतः माङ्गं प्रभावितं जातम् परन्तु इदानीं यदा विश्वं उत्सर्जनस्य न्यूनीकरणाय प्रतिबद्धः अस्ति तदा जलवायुलक्ष्याणां प्राप्तेः कुञ्जी परिवहनव्यवस्थां आन्तरिकदहनवाहनात् विद्युत्वाहनेषु स्थानान्तरयितुं वर्तते, परन्तु अधुना एतत् संक्रमणं प्राप्तुं आव्हानानि सन्ति यूरोपे चीनीयविद्युत्वाहनानि सर्वाधिकं किफायतीषु सन्ति वैश्विकजलवायुशासनस्य विषये अपि अस्ति ।
तस्मिन् एव काले जर्मन-वाहन-उद्योगे अपि माङ्गल्यं पतति, विगत-कतिपयेषु वर्षेषु बहु-संकट-कारणात् पेट्रोल-डीजल-मूल्यानि वर्धन्ते, आन्तरिक-दहन-वाहनानां च न्यून-प्रदर्शनं भवति जर्मनीदेशस्य वाहननिर्मातृणां दुर्गतिः अस्ति, ते यथा भवितव्यं तथा उत्तमं प्रदर्शनं न कुर्वन्ति। तेषां कृते अपि महत्त्वपूर्णं यत् तेषां विपणयः उद्घाटिताः भवन्ति, अन्येषु देशेषु निर्यातं उत्पादनं च कर्तुं समर्थाः भवन्ति ।
पत्रम् : यूरोपीयसङ्घस्य नियमानाम् अनुसारं २७ सदस्यराज्येषु कुलजनसंख्यायाः ६५% अधिकं भागं धारयन्तः १५ देशाः अतिरिक्तशुल्कं निवारयितुं विरुद्धं मतदानं कर्तव्यम्। परन्तु इतिहासे दुर्लभाः एव प्रस्तावाः मतदानं विना पारिताः, अतः यूरोपीयसङ्घस्तरीयनिर्णयान् अवरुद्धुं किमर्थम् एतावत् कठिनम्?
गेर्के - कानूनीरूपेण सैद्धान्तिकरूपेण च अवरोधः सम्भवः, परन्तु अहं न मन्ये यत् एतत् यथार्थम् अस्ति। एतेन यूरोपीयसङ्घस्य व्यक्तिगतराष्ट्रीयहितं दूरीकर्तुं व्यापकं यूरोपीयसङ्घस्य हितं च अनुसरणं कर्तुं दर्शनं प्रतिबिम्बितम् अस्ति । यूरोपीय-आयोगः निर्णयं कुर्वन् सर्वान् कारकान् विचारयति, संघे सम्मिलितानाम् सदस्यराज्यानां अर्थः भवति यत् कदाचित् केवलं स्वस्य राष्ट्रहितस्य अनुसरणं न कृत्वा सम्झौतां कर्तुं प्रवृत्ताः भवन्ति
पत्रम् : यूरोपीयआयोगेन पूर्वं चीनीयविद्युत्वाहननिर्मातृभिः प्रस्तावितां मूल्यप्रतिबद्धतायोजनां अङ्गीकृतवती यतः चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घस्य मुख्यालये यूरोपीयआयोगस्य कार्यकारीउपाध्यक्षेण व्यापारायुक्तेन च डोम्ब्रोव्स्की इत्यनेन सह मिलित्वा चीनदेशः यूरोपीयसङ्घः च सहमतौ विद्युत्वाहनमूल्यप्रतिबद्धतासम्झौते वार्तायां निरन्तरं प्रचारं कर्तुं। मूल्यप्रतिबद्धतासम्झौतेः प्रवेशः उत्तमः समाधानः इति भवन्तः मन्यन्ते वा?
गेर्के - इदानीं मुख्यसमस्या अस्ति यत् यूरोपीयसङ्घः चिन्तितः अस्ति यत् चीनीयकम्पनयः विद्युत्वाहनानि विपण्यमूल्यात् न्यूनानि विक्रीयन्ते यतोहि तेभ्यः अनुदानं प्राप्यते। यदि एषः एव मूलविषयः अस्ति तर्हि मूल्यप्रतिबद्धता मुद्देः समाधानस्य सरलः उपायः भवितुम् अर्हति तथा च पक्षयोः पारदर्शी चर्चायाः आवश्यकता भविष्यति। परन्तु अस्मिन् मूल्ये चीनीयनिर्मातृणां व्ययलाभान् अपि अवश्यं गृह्णीयात् । वार्ताद्वारा सम्झौतां कर्तुं शक्यते, परन्तु यदि यूरोपीयसङ्घः दण्डरूपेण शुल्कं आरोपयति तर्हि चीनदेशः प्रतिकारं कर्तुं शक्नोति, यत् उभयपक्षस्य हिताय न भवति . अतः मूल्यप्रतिबद्धतासम्झौताः एकः व्यवहार्यः समाधानः अस्ति ।
चीनीय-ईवी-वाहनानां करं कृत्वा यूरोपीयकारनिर्मातृणां सहायता न भविष्यति
पत्रम् : यदा यूरोपीयसङ्घः चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयति तदा यूरोपीयसङ्घस्य विद्युत्वाहनउद्योगे एतस्य किं प्रभावः भविष्यति?
गेर्के - अहं न मन्ये यत् यूरोपीयविद्युत्वाहन-उद्योगे तस्य सकारात्मकः प्रभावः भविष्यति | यूरोपीयवाहन-उद्योगः चिरकालात् प्रतिस्पर्धातः सुरक्षितः अस्ति, स्पर्धा च नवीनतायाः प्रेरणाम् उत्पन्नं कर्तुं साहाय्यं करोति वस्तुतः जर्मन-उद्योगः नवीनतायाः अभावस्य समस्यां साक्षात्कृतवान्, विशेषतः विद्युत्वाहनानां क्षेत्रे अतिरिक्तशुल्कस्य आरोपणेन केवलं विद्युत्वाहनानां मूल्ये वृद्धिः भविष्यति, येन स्थानीययूरोपीयवाहननिर्मातृणां लाभः न भविष्यति तथा च यूरोपीयसङ्घस्य वाहनउद्योगस्य प्रतिस्पर्धात्मकप्रतिबिम्बस्य अपि क्षतिः भविष्यति।
पत्रम् : अत्र सूचनाः सन्ति यत् चीनदेशस्य बहवः कारकम्पनयः अतिरिक्तशुल्कं परिहरितुं यूरोपे कारखानानां निर्माणं कर्तुं योजनां कुर्वन्ति।
गेर्के - अहं मन्ये यत् एतत् शुल्कविषये एकः उपायः अस्ति। ऐतिहासिकदृष्ट्या १९८० तमे दशके अपि अतीव उच्चाः शुल्कबाधाः आसन् तस्मिन् समये बहवः जापानीकम्पनयः यूरोपे कारखानानां निर्माणं कर्तुं चयनं कृत्वा सफलतां प्राप्तवन्तः । तथैव जर्मनीदेशस्य कारनिर्मातारः चीनदेशे कारखानानि स्थापयन्ति, यत् अंशतः उपभोक्तृणां समीपे भवितुं किन्तु व्यापारव्ययस्य परिहाराय अपि भवति । अतः शुल्कं विना अपि भविष्ये अधिकानि चीनीयवाहननिर्मातारः यूरोपे कारखानानि स्थापयिष्यन्ति इति अहम् अपेक्षयामि। शुल्कं तां प्रक्रियां त्वरितुं शक्नोति, यत् उपभोक्तृणां कृते उत्तमम् इति अहं मन्ये।
पत्रम् : यदि एतत् उपभोक्तृणां कृते उत्तमम् अस्ति तर्हि उद्योगस्य विकासाय अपि उत्तमम् अस्ति वा ?
गेर्के - अवश्यं स्पर्धा वर्धते, परन्तु तदा एव यदा जर्मनी-यूरोपीय-कम्पनयः चीनदेशे अपि एतादृशी रणनीतिं अनुसरन्ति। बहवः यूरोपीयकम्पनयः चीनीयविपण्ये प्रवेशं कर्तुम् इच्छन्ति । यदि यूरोपीय-चीन-कम्पनीनां मध्ये एषः द्विपक्षीयः मुक्त-आदान-प्रदानः भवति तर्हि वर्धिता स्पर्धा सामान्या अस्ति, वयं च किम् अपेक्षयामः | तस्मिन् एव काले जर्मनीदेशस्य कारनिर्मातृणां प्रतिस्पर्धायां स्थातुं शीघ्रं अनुकूलनं करणीयम् ।
पत्रम् : एकं वस्तुनिष्ठं तथ्यं अस्ति यत् केचन पाश्चात्त्यविद्युत्कारनिर्मातारः अपि चीनदेशे उत्पादितानां केषाञ्चन कच्चामालानाम् उपरि अवलम्बन्ते। किं यूरोपीयसङ्घस्य नीतिनिर्मातृणां कृते दीर्घकालं यावत् विचारणीयः महत्त्वपूर्णः कारकः अस्ति?
गेर्के - आम्, यूरोपीयसङ्घः प्रमुखकच्चामालस्य विषये रणनीतिं विकसितवान्, एतानि सामग्रीनि प्राप्तुं चीनदेशेन सह उत्तमसम्बन्धं स्थापयितुं अतीव महत्त्वपूर्णम्। यूरोपीयसङ्घः अस्मिन् विषये चीनस्य महत्त्वपूर्णां भूमिकां जानाति, अहं आशासे यत् वर्तमानवार्तालापं निर्णयं च कुर्वन् पक्षद्वयं एतान् कारकान् विचारयितुं शक्नोति।
चीनदेशेन सह आर्थिकव्यापारसम्बन्धानां निबन्धने यूरोपीयसङ्घः अतीव स्वतन्त्रः अस्ति
पत्रम् : २०१२ तमे वर्षे यूरोपीयसङ्घः चीनीयप्रकाशविद्युत्पदार्थानाम् अनुदानविरोधी, डम्पिंगविरोधी च अन्वेषणं प्रारब्धवान् तथापि चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धेषु प्रमुखः मोक्षबिन्दुः अभवत् तथापि संचारस्य वार्तायां च विवादस्य समाधानं जातम् , अग्रे सहकार्यस्य आधारं स्थापयन्। यदि वयं सकारात्मकदृष्ट्या पश्यामः तर्हि चीनदेशस्य यूरोपीयसङ्घस्य च कृते संचारस्य सहकार्यस्य च सुदृढीकरणस्य अवसरः अयं शुल्कविवादः भवितुम् अर्हति वा?
गेर्के - अहं मन्ये यत् द्वयोः अत्यन्तं समानस्थितिः इति संभावना अस्ति। २०१२ तमे वर्षे विवादनिराकरणं उत्तमं उदाहरणम् अस्ति पक्षद्वयेन संवादद्वारा विवादस्य निराकरणं कृत्वा दण्डात्मकं उपायं न कृतम् । आर्थिकव्यापारक्षेत्रे अग्रे सहकार्यं प्रवर्धयितुं अस्य शुल्कविवादस्य समाधानं तथैव करणीयम् ।
पत्रम् : २०१२ तमस्य वर्षस्य तुलने वयम् अधुना भिन्नवातावरणे स्मः। २०१९ तमे वर्षात् यूरोपीयसङ्घः चीनदेशं "साझेदारः, प्रतियोगी, संस्थागतप्रतिद्वन्द्वी च" इति मन्यते ।
गेर्के - भूराजनीतिकस्थितिः परिवर्तिता अस्ति। विगतकेषु वर्षेषु यूरोपीय-अधिकारिणः चीन-अमेरिका-देशयोः मध्ये न केवलं व्यापारे अपितु भूराजनीतिविषये अपि भ्रमणं कर्तुं प्रवृत्ताः सन्ति । सहकार्यस्य मूलविचारः अद्यापि वर्तते, परन्तु दशकपूर्वस्य अपेक्षया तस्य प्रचारः अधिकः कठिनः अस्ति ।
पत्रम् : केचन विश्लेषकाः चीनस्य विद्युत्वाहननीतिषु अमेरिका-युरोप-देशयोः भिन्नाः वृत्तयः स्वीकृताः इति सूचितवन्तः । अमेरिकादेशः कठिनं वृत्तं स्वीकृतवान्, यूरोपदेशः तु अधिकं सावधानः अभवत्, स्पर्धायाः सहकार्यस्य च सन्तुलनं अन्वेष्टुं प्रयतते । अस्मिन् विषये भवतः किं मतम् ?
गेर्के - अहं तत् सर्वथा सहमतः अस्मि। चीनदेशेन सह सम्बन्धविषये अमेरिकादेशेन गृहीता वृत्तिः विवादास्पदः इति मन्ये। स्पष्टं यत् अमेरिका चीनदेशेन सह व्यापारं निवेशसम्बन्धं न्यूनीकर्तुं इच्छति, एतत् लक्ष्यं प्राप्तुं च सर्वाणि उपायानि कुर्वती अस्ति। एषा स्थितिः वर्तमानस्य अमेरिकीराष्ट्रपतिस्य वा डेमोक्रेटिक-प्रशासनस्य वा उपरि न निर्भरं भवति, अपितु उभयोः पक्षयोः न्यूनाधिकं समानं कार्यसूची अस्ति ।
यूरोपीयसङ्घस्य स्थितिः अमेरिकादेशस्य स्थितिः भिन्ना अस्ति । यूरोपीयसङ्घस्य मतं यत् महत्त्वपूर्णेन आर्थिकसाझेदारेन चीनेन सह सहकार्यं पक्षयोः कृते लाभप्रदम् अस्ति। परन्तु वर्तमानतनावानां कारणात् यूरोपीयसङ्घः राष्ट्रियसुरक्षाविषयेषु अपि चिन्तितः अस्ति, तथैव विशुद्धरूपेण आर्थिकदृष्ट्या विषयेषु अपि चिन्तितः अस्ति यथा, कोविड-19-महामारी-काले एकेन देशेन सह अतिसमीप-सम्बन्धानां नकारात्मक-प्रभावः भवितुम् अर्हति यदि यूरोपीय-सङ्घः अथवा चीन-सदृशेषु महत्त्वपूर्णेषु अर्थव्यवस्थासु समस्याः सन्ति तर्हि सम्पूर्णा विश्व-अर्थव्यवस्था प्रभाविता भविष्यति। अतः चीनदेशेन सह स्वसम्बन्धस्य पुनः समायोजनं कुर्वन् यूरोपीयसङ्घः अपि एतत् विचारयति ।
पत्रम् : भवान् राष्ट्रियसुरक्षाविषयेषु यूरोपीयसङ्घस्य चिन्ताम् उक्तवान्। अमेरिकीसर्वकारेण अस्मिन् वर्षे प्रारम्भे चीनदेशे निर्मितानाम् विद्युत्वाहनानां विषये “राष्ट्रीयसुरक्षायाः कृते खतरारूपेण” अन्वेषणं आरब्धम् । किं भवन्तः मन्यन्ते यत् विद्युत्वाहनक्षेत्रे स्पर्धा वस्तुतः राष्ट्रियसुरक्षाविषये एव भवति?
गेर्के - अहं न मन्ये। राष्ट्रियसुरक्षाचिन्ताः अतिप्रसारिताः भवितुम् अर्हन्ति। अवश्यं, ऊर्जा, आँकडाप्रौद्योगिकी, सैन्यप्रौद्योगिकी अपि इत्यादिषु कतिपयेषु महत्त्वपूर्णेषु राष्ट्रियसंसाधनेषु निवेशस्य व्यापारस्य च विषये राष्ट्रियसुरक्षाहिताः स्पष्टतया महत्त्वपूर्णाः सन्ति परन्तु अहम् अपि मन्ये यत् कतिपयानां विषयाणां व्याख्यानार्थं राष्ट्रियसुरक्षायाः अवधारणायाः उपयोगः अतिशयितः अस्ति, अधुना च अनेकेषां हस्तक्षेपाणां न्याय्यतां दर्शयितुं तस्य उपयोगः भवति इति सत्यं वदामः, यूरोपे विद्युत्कारविषये चर्चायाः राष्ट्रियसुरक्षायाः सह किमपि सम्बन्धः नास्ति, अन्यायपूर्णस्पर्धायाः च सर्वं सम्बन्धः अस्ति
पत्रम् : यूरोपीयसङ्घः "अनुचितप्रतिस्पर्धायाः" आधारेण चीनीयविद्युत्वाहनानां विरुद्धं प्रतिकारात्मकं अन्वेषणं आरब्धवान् । परन्तु चीनदेशेन बहुवारं दर्शितं यत् चीनस्य विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य पूर्वनिर्धारितनिष्कर्षाः सन्ति तथा च अन्वेषणस्य सर्वेषु पक्षेषु तस्य अभ्यासाः “उद्देश्यता, निष्पक्षता, अभेदभावः, पारदर्शिता च” इति सिद्धान्तानां प्रति तस्य प्रतिबद्धतां उल्लङ्घयन्ति इति अतः, अन्यायपूर्णस्पर्धा इति कथ्यते इति वयं कथं परिभाषयामः ?
गेर्के - अहं मन्ये यत् वस्तुतः आवश्यकं तत् अन्तर्राष्ट्रीयमध्यस्थतापक्षः, अथवा तृतीयपक्षः। एषः प्रकरणः विश्वव्यापारसङ्गठने प्रस्तुतः करणीयः, ततः विषयस्य अध्ययनं कानूनी-आर्थिक-दृष्ट्या च करणीयम्, उभयतः प्रमाणानि एकत्रितव्यानि, ततः निर्णयः करणीयः
पत्रम् : संयुक्तराज्यसंस्थायाः दावाः विद्युत्वाहनशुल्कविषये यूरोपीयसङ्घस्य निर्णयनिर्माणं कियत्पर्यन्तं प्रभावितं करिष्यन्ति?
गेर्के - अहं मन्ये तत् सर्वथा समस्या नास्ति। अवश्यं यूरोपीयसङ्घस्य अमेरिकादेशस्य च निकटसम्बन्धः अस्ति, यूरोपीयसङ्घः च अवश्यमेव अमेरिकादेशात् सल्लाहं गृह्णीयात् । परन्तु अहं मन्ये यूरोपीयसङ्घः अस्मिन् विषये स्वतन्त्रनिर्णयान् कृतवान् अन्यथा यूरोपीयसङ्घः तत्क्षणमेव शुल्कं कार्यान्वितवान् स्यात्। अपि च, यदि वयं आरोपितशुल्कस्य परिमाणस्य तुलनां कुर्मः तर्हि यूरोपीयसङ्घः अमेरिका इव शतप्रतिशतम् यावत् शुल्कस्य विषये न वदति अमेरिकादेशस्य दृष्टिकोणः अधिकं कट्टरपंथी अस्ति।
"व्यापारयुद्धस्य" व्ययः उभयपक्षस्य कृते महत् अस्ति
पत्रम् : चीन-यूरोपयोः मध्ये विद्युत्वाहनविवादः पक्षद्वयस्य आर्थिकव्यापारसम्बन्धस्य अन्यक्षेत्रेषु अपि व्याप्तः भविष्यति वा? कथं पुनः समानविवादाः न भवन्ति इति निवारयामः ?
गेर्के - यदि यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयति तर्हि चीनदेशः तदनुरूपं उपायं कर्तुं शक्नोति, ततः यूरोपीयसङ्घः पुनः प्रतिक्रियां दातुं शक्नोति, यत् चीन-अमेरिका-व्यापारविवादस्य सदृशी स्थितिं सहजतया जनयितुं शक्नोति। यूरोपीय-चीन-अर्थव्यवस्थासु शुल्कस्य एव व्ययस्य नकारात्मकप्रभावस्य च अतिरिक्तं ते सम्भाव्यं तथाकथितं "व्यापारयुद्धम्" इति अधिकं विकसितुं शक्नुवन्ति अस्य "व्यापारयुद्धस्य" व्ययः उभयपक्षस्य कृते महती अस्ति । समाधानं अन्वेष्टुं कुञ्जी अस्ति, परन्तु यदि समाधानं प्राप्तुं न शक्यते तर्हि न्यूनातिन्यूनं पक्षद्वयं शान्तं तर्कसंगतं च भवितुं आवश्यकम्।
पत्रम् : चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धेषु राजनैतिककारकाणां किं प्रभावः भविष्यति?
गेर्के - अमेरिकीनिर्वाचनं आगच्छति, विशेषतः आर्थिकव्यापारक्षेत्रेषु बृहत्परिवर्तनानां विषये जनाः चिन्तिताः सन्ति यतोहि वयं ट्रम्पयुगे व्यापारकठिनतां गतवन्तः। परन्तु अग्रिमनिर्वाचने कः विजयते इति अवलम्ब्य अमेरिकीस्थानं बहु परिवर्तयिष्यति इति अहं न मन्ये। अवश्यं अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य राजनैतिकभाषणं शैली च हैरिस् इत्यस्मात् बहु भिन्ना भविष्यति। परन्तु अहं मन्ये व्यापारस्य संरक्षणवादस्य च विषये पदार्थः समानः अस्ति, केचन लघुपरिवर्तनानि भवितुम् अर्हन्ति, परन्तु अहं न मन्ये यत् चीनविषये कठोरस्थितौ कश्चन अपि पुरुषः पश्चात्तापं करिष्यति।
पत्रम् : अन्तर्राष्ट्रीयव्यापारे निवेशे च दीर्घकालं यावत् संलग्नः एकः वरिष्ठः शोधकः इति नाम्ना भवान् अन्तिमेषु वर्षेषु वैश्विकव्यापारे परिवर्तनं प्रवृत्तिं च कथं पश्यति?
गेर्के - सर्वप्रथमं वैश्वीकरणस्य विघ्नाः अभवन् यद्यपि वैश्विकव्यापारस्य निवेशस्य च स्तरः ऊर्ध्वगामिनी प्रवृत्तिः अस्ति तथापि ते अधिकं अस्थिराः अभवन् वित्तीयसंकटः, कोविड-१९ महामारी, रूस-युक्रेन-सङ्घर्षः च सर्वेषां मध्ये उतार-चढावः जातः व्यापारस्य मात्रा। तदतिरिक्तं वयं व्यापारविविधतायाः वितरणं द्रष्टुं शक्नुमः यथा अमेरिकादेशेन चीनदेशात् आयातानां महती न्यूनता अभवत् तस्य स्थाने मेक्सिको, वियतनामादिस्थानात् आयातः वर्धितः, अप्रत्यक्षमार्गेण चीनदेशेन सह अपि व्यापारः कृतः . एतत् पूर्णतया राजनैतिकतनावस्य कारणेन न भवति, अपितु महामारीपश्चात् एकेन स्थाने, विपण्येन च व्यापारः निवेशः च जोखिमपूर्णः इति स्वीकारः।
वैश्वीकरणं निरन्तरं भविष्यति, यद्यपि केनचित् व्यापारसंरक्षणपरिपाटैः सह, वैश्विकनिवेशः च अतीव उच्चस्तरस्य अस्ति । आगामिषु वर्षत्रयेषु सेवाव्यापारः एकः व्यापारप्रतिरूपः भविष्यति यः पर्याप्तवृद्धिं प्राप्नोति ।