2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने राष्ट्रियदिवसस्य दिने हाङ्गझौ-नगरस्य वेस्ट्-लेक्-दृश्यक्षेत्रे एकः विवादास्पदः घटना अभवत् । एकः पुरुषः क्लोग्स् धारयन् एकस्मिन् दृश्यस्थाने लाइव् प्रसारणं कृतवान्, येन केषुचित् पर्यटकेषु असन्तुष्टिः उत्पन्ना । केचन जनाः एतादृशे उत्सवे क्लोग्स् धारणं अनुचितं मन्यन्ते । यथा यथा एषा घटना अन्तर्जालद्वारा प्रसृता तथा तथा जनाः चर्चां कर्तुं आरब्धवन्तः यत् किं क्लॉग्स् जापानीसंस्कृतेः भागः अस्ति वा, राष्ट्रदिवसस्य समये तानि धारणं देशस्य अपमानं वा इति।
वस्तुतः क्लोग्स् जापानदेशात् न उत्पद्यते, अपितु पारम्परिकचीनीसंस्कृतौ महत्त्वपूर्णः तत्त्वः अस्ति । यदि भवान् इतिहासं प्राचीनदस्तावेजान् च पश्यति तर्हि भवान् पश्यति यत् प्राचीनचीनदेशे क्लोग्स् इत्यस्य बहुप्रयोगः कृतः अस्ति, प्राचीनकाव्येषु प्रायः तस्य उल्लेखः भवति
एकप्रकारस्य व्यावहारिकजूतानां रूपेण चीनदेशे क्लॉग्-इतिहासः झोउ-वंशस्य कालात् आरभ्य ज्ञातुं शक्यते । दक्षिणे वर्षा आर्द्रता च भवति, पङ्के पादस्य आर्द्रतां निवारयितुं जनानां कृते क्लोग्स् आवश्यकता अभवत् "शुओवेन् जीजी" इत्यस्मिन् "क्लोग्स् काष्ठजूताः" इति अभिलेखः अस्ति, यत् दर्शयति यत् क्लोग्स् चीनीयजनानाम् जीवनस्य चिरकालात् अनिवार्यः भागः अस्ति ।
ताङ्ग-सोङ्ग-वंशेषु जियाङ्गनन्-क्षेत्रे विशेषतया क्लोग्-इत्यस्य लोकप्रियता आसीत्, अनेके कवयः तेषां प्रशंसाम् अकरोत् । यथा, बाई जुयी "दक्षिणपूर्वयात्रा" इति ग्रन्थे लिखितवान् यत् "काष्ठसेतुः स्खलिताः काष्ठसेतुः सन्ति, नदीयां प्रथमा स्पष्टवृष्ट्या जलचिह्नानि योजिताः सन्ति काष्ठस्य कूपस्य तले डिजाइनं भवति, यत् स्खलनं निवारयितुं शक्नोति। एतेन न केवलं क्लोग्स्-इत्यस्य व्यावहारिकता प्रतिबिम्बिता, अपितु याङ्गत्से-नद्याः दक्षिणदिशि वर्षायाः अनन्तरं दृश्यस्य सजीवरूपेण चित्रणं भवति ।
गीतवंशस्य कविः लु यू अपि "शिशिररात्रौ पठनम्" इत्यस्मिन् ग्रन्थे क्लोग्स् इत्यस्य उल्लेखं कृतवान् यत् "अहं रात्रौ शयनं कृत्वा वायुवृष्टिं शृणोमि, लोहस्य अश्वहिमशैलः च मम स्वप्नेषु पतति यद्यपि एतत् काव्यं मुख्यतया व्यक्तं करोति कविस्य महत्त्वाकांक्षा, दक्षिणे जीवनस्य पृथक्त्वं अपि प्रतिबिम्बयति क्लाग्स् न धारयितुं वास्तविकता।
न केवलं दक्षिणीय-आर्द्रभूमिषु क्लोग्-रोगः सामान्यः, अपितु चीनदेशे अनेकेषु स्थानेषु दैनन्दिन-आवश्यकता अपि अस्ति । विशेषतः जियाङ्गनान् जलनगरेषु जनाः स्खलितमार्गेषु, वेणुसेतुषु च गन्तुं काष्ठस्य कूपस्य उपरि अवलम्बन्ते । ताङ्ग-सोङ्ग-वंशस्य समये याङ्गत्से-नद्याः दक्षिणदिशि वर्षा-ऋतुः दीर्घः आसीत्, तस्मात् क्लॉग्-प्रयोगेन जीवने जनानां बुद्धिः प्रतिबिम्बिता आसीत्
सु शी "सियुन् सन ज़िन्लाओ" इत्यस्मिन् लिखितवान् यत् "क्लोग्स् इत्यस्य दन्तयोः नूतनानि चिह्नानि जलेन पूरितानि सन्ति, तथा च समतलनौका वर्षायाः अनन्तरं स्पष्टवायुः वहति केवलं कतिपयेषु शब्देषु सः तदनन्तरं नूतनं दृश्यं रूपरेखां ददाति जियाङ्गनन्-नगरस्य वर्षा, यस्मिन् क्लॉग्-इत्यस्य महत्त्वपूर्णा भूमिका भवति ।
क्लोग् न केवलं व्यावहारिकसाधनम् आसीत्, अपितु साहित्यकारानाम् जीवनशैल्याः अपि भागः अभवत् । अभिलेखानुसारं पूर्वीयजिनवंशस्य प्रसिद्धः विद्वान् ताओ युआन्मिङ्ग् काष्ठानि धारयितुं स्वगृहे परिभ्रमणं च रोचते स्म, यत् तस्य एकान्तजीवनेन सह सङ्गतम् आसीत्
यद्यपि जापानीसंस्कृतौ अपि क्लॉग्स् अतीव महत्त्वपूर्णाः सन्ति तथापि जापानदेशस्य कृते ते मौलिकाः न सन्ति, परन्तु ऐतिहासिकचीन-जापानी-आदान-प्रदानद्वारा जापानदेशे तेषां परिचयः अभवत् । विशेषतः ताङ्गवंशस्य समये ताङ्गवंशं प्रति प्रेषिताः दूताः चीनसंस्कृतेः बृहत् परिमाणं, यत्र क्लोग्-उपयोगः अपि जापानदेशं प्रति आनयन्ति स्म । चीनीसंस्कृतेः अवशोषणस्य आधारेण जापानदेशेन क्रमेण स्वकीया क्लॉग्-शैली विकसिता ।
सामान्यतया यद्यपि प्रायः क्लॉग्स् जापानीसंस्कृतेः प्रतीकरूपेण गण्यन्ते तथापि तेषां मूलं वस्तुतः चीनदेशे एव अस्ति । अद्यत्वे वयं येषां जापानी-क्लॉग्स्-इत्यस्य परिचिताः स्मः, तेषां सम्बन्धः प्राचीन-चीनी-क्लोग्-इत्यस्य डिजाइनेन सह निकटतया सम्बद्धः अस्ति । अस्याः संस्कृतिः प्रसारः विकासः च एव विभिन्नेषु देशेषु क्लोग्स् इत्यस्य स्वकीयानि लक्षणानि विकसितुं शक्नुवन्ति ।
किं चिन्तनीयं यत् चीनदेशस्य राष्ट्रियदिवसस्य समये जापानदेशं गच्छन्तीनां जनानां संख्या पूर्वापेक्षया न्यूना नास्ति, अनेके देशभक्ताः पर्यटकाः अपि जापानदेशस्य वीथिषु राष्ट्रियदिवसस्य उत्सवस्य कृते बृहत् परेडं कृतवन्तः चीनदेशस्य राष्ट्रवेषधारिणः चीनध्वजं च उच्चैः धारयन्तः ते जापानदेशस्य वीथिषु स्वमातृभूमिं प्रति स्वप्रेमम् आशीर्वादं च मुक्ततया दर्शितवन्तः ।