हाङ्गकाङ्ग-नगरस्य स्टॉक्स् प्रथमवारं समेकनस्य लक्षणं दर्शयन्ति, विदेशेषु हेज फण्ड्-विक्रय-आदेशाः वर्धन्ते भविष्यत् किम्?
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के (गुरुवासरे) ए-शेयर-विपण्यं अवकाशदिनानां कृते बन्दं भवति स्म अपराह्णे हाङ्गकाङ्ग-नगरस्य स्टॉक्स् गभीरे वी-मध्ये पुनः उच्छ्रिताः अभवन् समापनपर्यन्तं हाङ्ग-सेङ्ग-सूचकाङ्कः १.३७% न्यूनः भूत्वा २२१३६, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः ३.३% न्यूनः भूत्वा ४९८६.८७ यावत् अभवत् विदेशेषु संस्थाः अवदन् यत् विभिन्नेषु उत्पादेषु लाभग्रहणं विक्रयणं च वर्धितम्।
अक्टोबर्-मासस्य द्वितीये दिने चीन-व्यापार-न्यूज-संस्थायाः एकः संवाददाता ज्ञातवान् यत् ए-शेयरस्य अवकाशदिवसस्य बन्दीकरणस्य कारणात् अनेके ए-शेयर-निवेशकाः व्यापाराय अधिकलचील-हाङ्गकाङ्ग-समूहानां कृते गतवन्तः, दिवसस्य समाप्तिपर्यन्तं हैङ्ग-सेङ्ग-सूचकाङ्कः वर्धितः ६% अधिकं तथा च हैङ्ग सेङ्ग प्रौद्योगिकी सूचकाङ्कः ८% अधिकं वर्धितः । हाङ्गकाङ्ग-शेयर-बजारे एकं महाकाव्यं दृश्यं दृष्टम् - विण्ड्-चाइनीज-दलाली-सूचकाङ्कः ३५% उच्छ्रितः, अपरं अभिलेख-उच्चतां प्राप्तवान्, शेनवान्-हाङ्ग-युआन्-हाङ्गकाङ्ग-नगरे २०६%, चीन-व्यापारि-प्रतिभूति-सूचकाङ्कः च ८०% अधिकं वर्धितः
भविष्ये मध्यपूर्वस्य स्थितिः, शुक्रवासरे अमेरिकी-अकृषि-वेतनसूची-दत्तांशः, अमेरिकी-निर्वाचनम् इत्यादयः विपण्यं निरन्तरं प्रभावितं करिष्यन्ति |.
लाभ-ग्रहणं अल्पकालीनविक्रयं च वर्धते
उल्लासस्य अनन्तरं गुरुवासरे विपण्यं तर्कशीलतां प्रति पुनः आगच्छति इव आसीत्। गोल्डमैन् सैच्स् व्यापारिकमेजस्य सूचनानुसारम् अद्य वयं गतसप्ताहे ए-शेयर्स् तथा हाङ्गकाङ्ग-स्टॉक्स् इत्येतयोः वृद्धेः अनन्तरं समेकनस्य प्रथमानि संकेतानि दृष्टवन्तः अस्य उदयस्य लचीलतां " इत्यस्य तीव्रताम् अपि अवलोकयितुं महत् सन्दर्भं भविष्यति। डुबकीषु क्रयणम्" इति । एतावता संस्थाः लाभं गृह्णन्ति, उत्पादेषु विक्रयं च वर्धयन्ति:
विकल्पाः : धनान्तर्गत-कॉल-कॉल-स्प्रेड्-इत्यस्य समापनम् (गतसप्ताहस्य क्रयणस्य अंशः) निवेश-बैङ्काः प्रथमवारं रैली-प्रारम्भात् विक्रयणं वर्धमानं पश्यन्ति वर्धितम्, अद्य प्रातः क्रय-आदेशाः स्थगिताः, दीर्घकालं यावत् विक्रय-आदेशाः विपण्य-अतिप्रदर्शनात् अस्थिरतायाः (पूर्वदिवसस्य स्थितितः विपर्ययः) अनुरूपाः अभवन्
अगस्तमासस्य अन्ते यावत् हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः प्रायः ४४% उच्छ्रितः अस्ति, तस्य समेकनं दृष्ट्वा आश्चर्यं न भवति । गेन् कैपिटल ग्रुप् इत्यस्य वरिष्ठः रणनीतिज्ञः डेविड् स्कुट् इत्यनेन पत्रकारैः उक्तं यत् वस्तुतः चीनस्य पुनर्प्राप्ति-अपेक्षया सह निकटतया सम्बद्धाः ताम्र-लौह-अयस्क-वायदाः अद्यापि अस्य सप्ताहस्य आरम्भे उच्चतम-स्तरात् बहु न्यूनाः सन्ति, यदा तु usd/offshore rmb-इत्येतत् अस्ति rebounded back to 7.0000 उपरि, एतत् चेतावनीचिह्नं भवितुम् अर्हति यत् स्टॉकसूचकाङ्के आशावादः अन्यविपण्येषु अपि विस्तारं कर्तुं असफलः अभवत्। अक्टोबर् ३ दिनाङ्के बीजिंगसमये १६:५० वादनपर्यन्तं usd/cnh ७.०४३६ इति मूल्ये व्यापारः आसीत् ।
तदतिरिक्तं सः अपि उल्लेखितवान् यत् हैङ्ग सेङ्ग सूचकाङ्कः वर्धमानप्रतिरोधस्य समीपे अस्ति। “हाले एव प्राप्ताः लाभाः कियत् आकस्मिकाः अभवन्, एतत् सम्भवतः लघुकवरिंग् इत्यस्य प्रभावं प्रतिबिम्बयति तथा च विशालपूञ्जीप्रवाहस्य अधिकं दृष्ट्वा मूल्यानि मंगलवासरे प्रातःकाले 22795 इत्यत्र प्रतिरोधं प्राप्तवन्तः, यत् जनवरी 2023 तमे वर्षे निर्मितं द्विगुणं शीर्षम् आसीत्।तस्य 24900 इत्यस्य विच्छेदः भविष्यति be the next target.
निधिभिः चालिते वृषभविपण्ये निधिपरिवर्तनं भविष्यस्य कुञ्जी अपि भवति । इदं विचार्य यत् एषा रैली बहुधा पुनः आवंटितनिधिभिः चालिता आसीत्, अत्र म्यूचुअल् फण्ड्, हेज फण्ड्, खुदरानिवेशकाः, दक्षिणदिशि गच्छन्त्याः च निधिभ्यः स्टॉकस्थानानां सारांशः अस्ति:
गोल्डमैन सैक्सस्य व्यापारमेजसूचना दर्शयति यत् दीर्घकालीनम्यूचुअल् फण्ड्-स्थानानां दृष्ट्या (अगस्त-मासस्य अन्ते यावत्), अस्य उदयस्य पूर्वं चीन-देशे एशिया-वैश्विक-निधि-संपर्कः विगत-दशके न्यूनतम-स्तरं प्राप्तवान्, तथा च म्युचुअल्-फण्ड्-नगद-स्तरं प्राप्तवान् also fell to close to multi-year lows, एताः संस्थाः सामान्यतया मन्दं कार्यं कुर्वन्ति स्म तथा च अस्मिन् समये स्वस्थानानि महत्त्वपूर्णतया न वर्धितवन्तः, यस्य अर्थः भवितुम् अर्हति यत् यदि विपण्यं निरन्तरं वर्धते तर्हि अन्यविपण्येभ्यः धनं चीनदेशे परिभ्रमितुं शक्नोति।
“विगतदिनेषु दीर्घकालीननिवेशकाः उच्चगुणवत्तायुक्तेषु चीनीय-उष्ण-स्टॉकेषु क्रयणं कुर्वन्तः दृष्टवन्तः, परन्तु सापेक्षिक-प्रदर्शन-अन्तरं दृष्ट्वा, अधिक-लाभान् निवारयितुं सक्रिय-सूचकाङ्क-निरीक्षण-निधिभ्यः अधिका क्रयण-माङ्गं भवितुम् अर्हति | ," इति अमेरिकीनिवेशबैङ्कस्य एकः व्यापारी पत्रकारैः उक्तवान् ।
ईपीएफआर-आँकडानां आधारेण मोटेन अनुमानस्य अनुसारं सर्वेक्षणं कृतानि वैश्विकम्यूचुअल् फण्ड् (लगभग us$3 खरबस्य सम्पत्तिप्रबन्धनपरिमाणेन सह) समग्रतया चीनदेशस्य 3% न्यूनभारयुक्ताः सन्ति, यस्य अर्थः अस्ति यत् दीर्घकालीननिवेशकानां ए shares, h shares and adrs इति तटस्थविन्यासे प्रत्यागन्तुम्।
हेज फण्ड्-स्थानानि (सितम्बरमासस्य अन्ते यावत्) दृष्ट्वा विगतसप्ताहद्वये शुद्धविनियोगेषु महती वृद्धिः अभवत् । समग्ररूपेण आवंटनं सितम्बरमासस्य अन्ते ५.९% यावत् अभवत् (५ वर्षेषु ३२ तमे प्रतिशते), मासस्य कृते १.२% वृद्धिः अभवत्, शुद्धविनियोगः ९.२% यावत् अभवत् (५ वर्षेषु ४९ तमे प्रतिशते), २.४% % वृद्धिः अभवत्; . पूर्ववृद्धिषु (चीनस्य महामारीपश्चात् पुनः उद्घाटनं, २०२२ पोलिट्ब्यूरो-समागमः) संस्थाभिः शुद्धविनियोगः ३% तः ६% यावत् वर्धमानः, समग्रविनियोगः १.५% तः २.५% यावत् वर्धमानः च अवलोकितः
दक्षिणदिशि गच्छन्तीनां निधिनां दृष्ट्या सेप्टेम्बरमासात् आरभ्य समग्ररूपेण शुद्धप्रवाहः अस्ति, तथा च १५ मासान् यावत् क्रमशः शुद्धक्रयणं भवति (अन्तिमः शुद्धविक्रयमासः जून २०२३ आसीत्) वर्षे अद्यपर्यन्तं दक्षिणदिशि गच्छन्तः निधिः एशियादेशे बृहत्तमाः क्रेतारः सन्ति, यत्र शुद्धक्रयणं ६३ अब्ज अमेरिकीडॉलर् यावत् भवति । हाङ्गकाङ्ग-देशे दक्षिणदिशि गच्छन्तीनां निधिनां सहभागिता निरन्तरं वर्धिता अस्ति । दक्षिणदिशि गच्छन्तः निधिः चीन ए-शेयरैः सह पुनः व्यापारं आरभेत इति मंगलवासरे, अक्टोबर् ८ दिनाङ्के।
वित्तप्रोत्साहनस्य तीव्रता अनन्तरं विपण्यप्रवृत्तयः निर्धारयति
सम्प्रति भारतस्य, दक्षिणकोरियायाः, जापानस्य च शेयरबजारेभ्यः धनस्य बहिर्वाहः खलु अस्ति, यः चीनीयशेयरबजारे न्यूनमूल्याङ्कनेन आवंटितः भवति, भारतीयशेयरबजारस्य प्रायः २५ गुणा अर्जनस्य अनुपातस्य तुलने एमएससीआई चीनः केवलं अस्ति प्रायः ११ गुणा। सम्प्रति सस्ते शेयरबजारमूल्याङ्कनस्य अतिरिक्तं चीनस्य वित्तप्रोत्साहननीतिः अपि अपेक्षिता अस्ति ।
"भारतस्य मूल्याङ्कनं वास्तवमेव किञ्चित् अधिकं भवति, चीनस्य ताइवानस्य दक्षिणकोरियायाः च शेयरबजाराः अर्धचालकस्य प्रौद्योगिकीचक्रस्य च मन्दतायाः कारणेन प्रभाविताः सन्ति, अमेरिकी अर्थव्यवस्थायां मन्दतायाः कारणात् अमेरिकी-वैश्विक-शेयर-बजारेषु अपि प्रभावः भवितुम् अर्हति। head of greater china equities at janus henderson investors, told the article एकः वित्तीय संवाददाता अवदत्। परन्तु तदनन्तरं नीतिपरिपाटनेषु अपि सर्वे ध्यानं ददति, विशेषतः वित्तप्रोत्साहनस्य तीव्रता अपेक्षां पूरयिष्यति वा इति।
मोर्गन स्टैन्ले इत्यनेन उक्तं यत् यदि चीनसर्वकारः आगामिषु सप्ताहेषु अधिकव्ययपरिपाटनानां घोषणां करोति तर्हि चीनदेशस्य स्टॉक्स् १०% तः १५% यावत् अपि वर्धयितुं शक्नोति। अग्रे वित्तविस्तारस्य अपेक्षाः पुनः मेजस्य उपरि सन्ति, येन निवेशकाः दीर्घकालं यावत् प्रथमवारं चीनदेशं मुद्रास्फीतिचक्षुषा पश्यन्ति, यत् मनोवृत्तिः ते गतवर्षस्य आरम्भे अन्तिमे समये दृष्टवन्तः। तस्मिन् समये निवेशकाः एमएससीआई चीनसूचकाङ्कस्य अपेक्षितं मूल्य-उपार्जन-अनुपातं प्रायः १२ गुणान् दत्तवन्तः ।
रिपोर्टरस्य अवगमनानुसारं राजकोषीयप्रोत्साहनार्थं प्रमुखानां घरेलुविदेशीयनिवेशबैङ्कानां अपेक्षाः सन्ति यत् चतुर्थे त्रैमासिके अतिरिक्तसरकारीबन्धननिर्गमनस्य अनुमोदनं भविष्यति, राजकोषीयव्ययः च ३ खरबयुआन्पर्यन्तं भवितुम् अर्हति
नोमुरा चीनस्य मुख्यः अर्थशास्त्री लु टिङ्ग् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के एकस्मिन् प्रतिवेदने उक्तं यत् निवेशकानां कृते प्रारम्भिककार्निवलस्य आनन्दं लब्धुं विशेषतया प्रतिकूलपरिदृश्यानां कृते सज्जतायाः आवश्यकता वर्तते। उत्तमपरिदृश्ये नीतिनिर्मातारः बुलबुलानां पक्वीकरणे निकटतया ध्यानं दत्त्वा उन्मत्तं शेयरबजारं शान्तं कर्तुं समये एव उपायान् करिष्यन्ति स्म । अस्मिन् समये राजकोषीयप्रोत्साहनस्य परिमाणं गतिश्च अधिकं सावधानं भवितुमर्हति, यदा तु सर्वकारः स्वशक्तिं अधिककठिनकार्यं प्रति परिवर्तयति यत्र आधाररेखापरिदृश्यस्य अन्तर्गतं स्थावरजङ्गम-उद्योगे अराजकतायाः स्वच्छता, राजकोषीय-व्यवस्थायाः पुनर्गठनं च भवति स्केल उत्तेजकं दृश्यते बुदबुदाः सम्भाव्यबुद्बुदाविस्फोटाः च। अस्मिन् सन्दर्भे नीतिनिर्मातारः माङ्गं स्थिरीकर्तुं मूलभूतस्थानीयसरकारसञ्चालनं च निर्वाहयितुम् राजकोषीयपरिपाटनानि प्रवर्तयितुं प्रयतन्ते, परन्तु कस्यापि गम्भीरसंरचनात्मकसमस्यायाः समाधानं न कर्तुं शक्नुवन्ति
नीतिनिर्मातारः अनिर्दिष्टजलं कथं गच्छन्ति इति आगामिषु मासेषु निकटतया अवलोकनीयम्। लु टिंग् इत्यस्य मतं यत्, “अस्माकं विश्वासः अस्ति यत् नीतयः प्रारम्भे त्रयः क्षेत्राणि केन्द्रीभवन्ति प्रथमं, द्वितीयचक्रस्य आघातस्य प्रतिक्रियारूपेण, केन्द्रसर्वकारः स्थानीयसरकारेभ्यः राजकोषीयहस्तांतरणस्य भुक्तिं वर्धयिष्यति द्वितीयं, केन्द्रसर्वकारः प्रमुखानां निर्माणं त्वरितुं शक्नोति cross-regional projects to improve तृतीय, केन्द्रसर्वकारः दरिद्रसमूहानां कृते सामाजिकसुरक्षाव्ययस्य वर्धनस्य विषये विचारं कर्तुं शक्नोति सः मन्यते यत् भविष्ये केन्द्रसर्वकारः अन्ततः "अन्तिमविकल्पस्य निर्माता" भवितुम् अर्हति तथा च प्रत्यक्षतया आवासीयपरियोजनानां कृते धनं प्रदातुं शक्नोति येषां कृते अस्ति पूर्वं विक्रीतम् अस्ति किन्तु प्रसवस्य विलम्बः अभवत्। परन्तु नीतेः परिमाणं गतिः च अधिका अनिश्चिता भवितुम् अर्हति । वृद्धिशीलप्रोत्साहनस्य परिमाणं अन्ततः प्रतिवर्षं सकलराष्ट्रीयउत्पादस्य ३% यावत् सीमितं भवितुम् अर्हति, तथा च प्रोत्साहनमापनानां विशिष्टसामग्रीषु विपणेन अधिकं ध्यानं दातव्यम् " " .
(अयं लेखः china business news इत्यस्मात् आगतः)