समाचारं

चीनस्य विद्युत्वाहनशुल्कस्य विषये मतदानं शीघ्रमेव आगमिष्यति, अतः यूरोपीयसङ्घस्य अन्तः मतं विभक्ताः एव सन्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य १९ दिनाङ्के ताइकाङ्ग-बन्दरगाहक्षेत्रे, सुझौ-बन्दरगाहस्य अन्तर्राष्ट्रीय-कंटेनर-टर्मिनल्-इत्यत्र बहूनां नूतनानां ऊर्जा-वाहनानां सुव्यवस्थितरूपेण व्यवस्था कृता, विदेशेषु च निर्यातिता आसीत् दृश्य चीन मानचित्र

अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं वा मतदानं कर्तुं योजनां करोति ।सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर् २ दिनाङ्के जर्मनीदेशस्य चान्सलर श्कोल्ज् चीनदेशेन सह वार्ताद्वारा चीनीयविद्युत्वाहनेषु यूरोपीयसङ्घस्य अस्थायीप्रतिकारशुल्कस्य विवादस्य समाधानं कर्तुं आशां प्रकटितवान्। तस्मिन् एव काले फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् बर्लिननगरे चीनीयविद्युत्वाहनानां अतिरिक्तशुल्कस्य समर्थनं पुनः कृतवान् ।

अमेरिकी "बैरोन्स्" तथा रायटर्स् इत्येतयोः व्यापकवार्ता, श्कोल्ज् बुधवासरे (द्वितीये) उक्तवान् यत् विदेशीयप्रतिस्पर्धां निरुद्ध्य व्यापारिकसाझेदारानाम् वृत्तं संकुचितं कर्तुं गलतम्। "अनिश्चिततापूर्णे विश्वे अधिकैः देशैः अधिकव्यापारसाझेदारैः सह अधिकव्यापारं करणं जोखिमानां प्रबन्धनस्य बुद्धिमान् उपायः अस्ति।" सः यूरोपीयसङ्घस्य प्रतिक्रियायाः कारणेन स्वस्य हानिः न भवेत् इति बोधयति स्म, "अत एव चीनेन सह विद्युत्वाहनानां विषये वार्ता निरन्तरं कर्तव्या" इति ।

जर्मनीदेशस्य संघीयवित्तमन्त्री लिण्ड्नर् इत्यनेन जर्मनीदेशः अपि अक्टोबर् ४ दिनाङ्के यूरोपीयसङ्घस्य मतदानस्य चीनीयविद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कस्य आरोपणस्य विरोधं कर्तुं आह्वानं कृतवान् यत् "यूरोपीयआयोगस्य कृते एतादृशरीत्या अस्थायीप्रतिकारशुल्कस्य प्रस्तावस्य जोखिमः गलतः" इति "" ।चीनदेशेन सह व्यापारयुद्धेन यूरोपीयवाहन-उद्योगस्य लाभात् अधिकं हानिः भविष्यति इति सः स्पष्टतया स्वीकृतवान् ।

जर्मनीदेशस्य प्रमुखाः कारनिर्मातारः अपि स्वविरोधं प्रकटितवन्तः । बीएमडब्ल्यू समूहस्य अध्यक्षः जिप्जरः द्वितीयदिने अवदत् यत् संघीयसर्वकारेण "स्पष्टं स्थानं स्वीकृत्य यूरोपीयसङ्घस्य अतिरिक्तशुल्कस्य आरोपणस्य विरुद्धं मतदानं कर्तव्यम्" यतोहि जर्मनीदेशस्य आर्थिकसमृद्धिः बहुधा मुक्तबाजारेषु मुक्तव्यापारे च निर्भरं भवति, यूरोपीयसङ्घस्य शुल्कं च it “व्यापारविग्रहं प्रेरयितुं शक्नोति यस्मिन् केवलं हारिणः एव सन्ति” इति ।

तदतिरिक्तं फोक्सवैगन-संस्थायाः जर्मनीदेशः अपि तस्मिन् एव दिने (द्वितीये) चीनीयविद्युत्वाहनेषु यूरोपीयसङ्घस्य शुल्कस्य विरुद्धं मतदानं कर्तुं आग्रहः कृतः, यत् शुल्केन यूरोपीयवाहन-उद्योगस्य प्रतिस्पर्धायां सुधारः न भविष्यति इति फोक्सवैगनस्य प्रवक्ता बोधयति यत् "जर्मनी-युरोप-देशयोः विद्युत्वाहनानां दुर्बलमागधायाः वर्तमानसन्दर्भे यूरोपीय-आयोगस्य निर्णयस्य समयः प्रतिकूलः भविष्यति । अस्य निर्णयस्य नकारात्मकः प्रभावः यूरोपीय-वाहन-उद्योगाय सम्भाव्य-लाभानां अपेक्षया अधिकः भविष्यति

जर्मनीदेशस्य विपरीतम् फ्रांस्-देशः चिरकालात् यूरोपीयसङ्घस्य सदस्यराज्येभ्यः पक्षे मतदानार्थं सक्रियरूपेण लॉबीं कृतवान् अस्ति ।

फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् बुधवासरे (द्वितीये) बर्लिन-नगरस्य भ्रमणकाले चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं आरोपयितुं स्वस्य समर्थनं पुनः अवदत्। मैक्रोन् इत्यनेन उक्तं यत् यूरोपीयनिर्मातृभिः "चीनदेशे पूर्वमेव लाभः येषां कारनिर्मातृभिः सह स्पर्धा कर्तव्या" इति । सः दावान् करोति यत् चीनदेशस्य अनुदानेन विपण्यं विकृतं भवति। सः इदमपि चेतवति स्म यत् यदि चीनीयनिर्मातृभिः सह समं क्रीडाक्षेत्रं पुनः न स्थापितं तर्हि "यूरोपे औद्योगिकपदचिह्नस्य उत्पादनं, निर्वाहं च" इति आशाः खतरे स्थापयितुं शक्नुवन्ति

रायटर् इत्यनेन बुधवासरे (द्वितीये) स्रोतानां उद्धृत्य ज्ञापितं यत्,फ्रान्स्, ग्रीस, इटली, पोलैण्ड् च पक्षे मतदानं कर्तुं निश्चयं कृतवन्तः।उपर्युक्ताः देशाः मिलित्वा यूरोपीयसङ्घस्य ३९% जनसंख्यां धारयन्ति, यत् यूरोपीयसङ्घस्य प्रस्तावस्य स्वीकरणाय पर्याप्तम् अस्ति । यूरोपीयसङ्घस्य नियमानुसारं यावत् यूरोपीयसङ्घस्य ६५% जनसंख्यां धारयन्तः १५ देशाः प्रस्तावस्य विरोधं न कुर्वन्ति तावत् यूरोपीयआयोगः चीनीयविद्युत्वाहनानां वर्तमानसमयशुल्कं न्यूनातिन्यूनं पञ्चवर्षपर्यन्तं स्थायीशुल्करूपेण विस्तारयितुं शक्नोति

चेकदेशस्य उद्योगव्यापारमन्त्रालयः यद्यपि मतदानं कथं करिष्यति इति वक्तुं अनागतवान् तथापि "चीनदेशस्य अन्यायपूर्णप्रथानां" विषये यूरोपीयआयोगस्य प्रस्तावं गम्भीरतापूर्वकं गृह्णामि इति उक्तवान्, अमेरिका, कनाडा, तुर्की, ब्राजील् च पूर्वमेव कार्यवाही कृतवन्तः इति अवलोक्य।

स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् यदा सेप्टेम्बरमासस्य आरम्भे चीनदेशं गतः तदा सः अवदत् यत् यूरोपीयसङ्घेन स्वस्थितेः पुनर्विचारः करणीयः यत् “मया स्पष्टतया वक्तव्यं यत् अस्माकं सर्वेषां, न केवलं यूरोपीयसङ्घस्य सदस्यराज्यानां, अपितु यूरोपीय-आयोगस्य अपि अस्य निर्णयस्य पुनर्विचारः करणीयः” इति .यथा अहं यथा पूर्वं उक्तवान्, अस्माकं अन्यस्य युद्धस्य आवश्यकता नास्ति, ततः परं स्पेनदेशस्य स्थितिः अस्पष्टा अभवत् । पूर्वं स्पेनदेशः शुल्कस्य आरोपणस्य समर्थनं कृतवान् आसीत् ।

अधुना यूरोपीय-आयोगेन अन्तिमशुल्कप्रस्तावः २७ सदस्यराज्येभ्यः प्रदत्तः, अस्य विधेयकस्य विषये अक्टोबर्-मासस्य ४ दिनाङ्के मतदानं भविष्यति इति अपेक्षा अस्ति ।