केन्द्रीयबैङ्कस्य नूतनस्य सम्पत्तिविपण्यनीतेः प्रथमसप्ताहस्य समाप्तिः : बीजिंगनगरे नूतनानां सम्पत्तिनां "ज्वारतरङ्गः"
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा "सुवर्णस्य सितम्बरः रजतदशः च" अर्धमार्गे गन्तुं प्रवृत्ताः सन्ति तथा च वर्षस्य उत्तरार्धे दीर्घतमः अवकाशः समीपं गच्छति, केन्द्रीयबैङ्केन पूर्वभुक्तिनिवृत्तिः, विद्यमानबन्धकऋणनिवृत्तिः, यत् विपण्यपुनरुत्थानस्य प्रवर्धनार्थं प्रमुखं सोपानं जातम् अस्ति। नीतेः प्रकाशनानन्तरं प्रथमसप्ताहस्य समाप्तेः अनन्तरं बीजिंगनगरस्य अनेकेषां नूतनानां सम्पत्तिनां कृते पृच्छा-सङ्ख्या, नियुक्ति-भ्रमणं च उभयत्र वर्धितम् विकासकाः सक्रियरूपेण स्वरणनीतयः समायोजयन्ति तथा च गृहक्रयणार्थं विविधाः प्राधान्यनीतिः आरभ्यन्ते इति अपेक्षा अस्ति। अयं "राष्ट्रीयदिवसः" दीर्घकालीनः अवकाशः भविष्यति यः स्थावरजङ्गमकम्पनीनां विपणननोड् परिवर्तयति। केचन परियोजनाः पूर्वानुमानं कुर्वन्ति यत् तेषां भ्रमणस्य संख्या ५०० समूहाणाम् अधिका भविष्यति । दीर्घकालं यावत् अवकाशकाले प्रथमवारं सम्पत्तिविपण्यम् एतावत् प्रतीक्षते ।
बाजारपरामर्शस्य मात्रा दुगुणा अभवत्
न्यू डील् इत्यस्य प्रकाशनस्य परदिने प्रथमे सप्ताहान्ते च बीजिंग-व्यापार-दैनिक-संस्थायाः संवाददातारः बीजिंग-नगरस्य बहवः नूतनाः परियोजनाः गतवन्तः, तदा ज्ञातवन्तः यत् पृच्छा-सङ्ख्या तीव्ररूपेण वर्धिता, अपि च रात्रौ विलम्बेन हॉटलाइन-कॉल-आह्वानाः अपि प्राप्ताः नवीनसौदानां अनन्तरं बीजिंगनगरे अनेकानाम् नवीनपरियोजनानां परियोजनानेतृणां स्थावरजङ्गमपरामर्शदातृणां च कृते सहजं वस्तु। ते सामान्यतया प्रतिबिम्बयन्ति यत् यदा केन्द्रीयबैङ्कस्य नीतिः प्रकाशिता तदा आरभ्य गृहक्रेतारः नूतनसौदानां विषये महतीं चिन्तां प्रदर्शितवन्तः। गृहक्रेतृपरामर्शस्य सामग्री मुख्यतया नीतिपरिवर्तनानां विशिष्टविवरणेषु केन्द्रीक्रियते, तेषां कार्यान्वयनं कृतम् अस्ति वा, परियोजना कथं कार्यान्विता अस्ति, वर्तमानगृहक्रेतारः नूतननीत्या आनितानां लाभानाम् सुविधानां च तत्क्षणं आनन्दं प्राप्तुं शक्नुवन्ति वा इति।
परामर्शस्य परिमाणस्य वृद्ध्या स्थावरजङ्गमपरामर्शदातृन् अपि अप्रमत्ततां प्राप्तवन्तः “नीतिप्रभावानाम् द्रुतगतिना उद्भवः खलु अस्माकं कल्पनातः परः अस्ति” इति । चीन निर्माण अभियांत्रिकी निगमस्य जियुयुए हवेली परियोजनायाः विपणनप्रबन्धकः झाई जिओहु इत्यस्य मतं यत् नीतिसमायोजनेन ग्राहकाः अचलसम्पत्बाजारं स्थिरीकर्तुं सर्वकारस्य दृढनिश्चयं द्रष्टुं शक्नुवन्ति नीतिविमोचनस्य अपराह्णे जियुयुए हवेलीपरियोजनाय ३० तः अधिकाः प्राप्ताः consultation calls.पूर्वदिवसस्य तुलने शतप्रतिशतम् वृद्धिः ये ग्राहकाः दीर्घकालं यावत् सम्पर्कं न कृतवन्तः ते अपि अचलसम्पत्परामर्शदातारं कृत्वा सप्ताहान्ते गृहं द्रष्टुं नियुक्तिम् अकरोत्।
युआन्क्सी-अचलसम्पत्-प्रकल्पे अपि एतादृशी एव स्थितिः अभवत् । युआन्क्सी विपणनकर्मचारिणां ली मियाओ इत्यस्य मते यथा यथा पुरातननीतीनां प्रभावस्य केन्द्रीकृतविमोचनं अस्थायीरूपेण समाप्तम् अस्ति तथा अगस्तमासस्य अन्ते यावत् स्थावरजङ्गमजाँचस्य संख्या किञ्चित्पर्यन्तं न्यूनीभूता अस्ति। अस्य केन्द्रीयबैङ्कस्य नूतननीतीनां संकुलं "समयवृष्टिः" इव आसीत् ।अपराह्णे केचन गृहक्रेतारः नीतिपरिवर्तनस्य विषये पृच्छितुं सम्पत्तिं प्रति आगतवन्तः । पूर्वमेव प्रचुरं ग्राहकसम्पदां विद्यमानानाम् अचलसम्पत्परामर्शदातृणां दूरभाषसङ्ख्याः अपराह्णात् आरभ्य प्रायः अविरामरूपेण सम्पर्कं कुर्वन्ति।
जिज्ञासानां संख्यायां निरन्तरवृद्धेः विषये यिहे हवेलीयाः विक्रयप्रबन्धकः ली जिंग् इत्यनेन एकेन खातेन सह सर्वाधिकं सहजं व्याख्यानं दत्तम् यत् द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुक्तिः अनुपातः मूलतः २५% तः १५% यावत् न्यूनीकृतः अस्ति, यस्य अर्थः अस्ति यत् गृहक्रयणस्य सीमा न्यूनीकृता अस्ति। ३० लक्षं युआन् कुलमूल्येन सम्पत्तिं उदाहरणरूपेण गृहीत्वा, पूर्वभुक्ति-अनुपातस्य न्यूनीकरणात् पूर्वं, गृहक्रेतुः एकवारं ७५०,००० युआन्-रूप्यकाणां भुक्तिं दातुं प्रवृत्ता आसीत्, ततः परं एषा संख्या तीव्ररूपेण न्यूनीभूता ४५०,००० युआन्, प्रत्यक्षतया गृहक्रेतारं रक्षितवान् ३००,००० युआन् पर्यन्तं स्टार्टअप पूंजीम्। एतेन अधिकाः गृहक्रेतारः बीजिंगनगरे गृहाणि क्रेतुं शक्नुवन्ति । न केवलं, नीतौ "संयोजनमुष्टिप्रहारस्य" श्रृङ्खला अपि अन्तर्भवति यथा विद्यमानस्य आवासऋणानां व्याजदरेण प्रायः ०.५ प्रतिशताङ्केन न्यूनीकरणं, निक्षेपभण्डारानुपातं ०.५ प्रतिशताङ्केन न्यूनीकरणं, प्रायः १ दीर्घकालीनतरलता च प्रदातुं च खरब युआन वित्तीयबाजारं प्रति प्रभावीरूपेण उपभोगजीवनशक्तिं उत्तेजयति, तस्मात् अर्थव्यवस्थायाः समग्रपुनरुत्थानं अधिकं प्रवर्धयति।
हेशुओ संस्थायाः मुख्यविश्लेषकः गुओ यी इत्यस्य मतं यत् अस्मिन् समये प्रवर्तिताः नीतयः केवलं स्थावरजङ्गम-उद्योगे एव केन्द्रिताः न सन्ति, अपितु अर्थव्यवस्थां वर्धयितुं, उपभोगं प्रवर्तयितुं, स्थिरं प्रवर्तयितुं च अचल-सम्पत्त्याः इञ्जिनरूपेण उपयोगं कर्तुं नीतीनां संकुलम् अस्ति आर्थिकवृद्धिः विपण्यपुनरुत्थानम् च। इदं समग्रनियामकरणनीत्यां प्रमुखं परिवर्तनं चिह्नयति, अतीतानां स्थिरविनियमनात् सक्रियप्रोत्साहनपर्यन्तं एतस्य परिवर्तनस्य गहनः प्रभावः विपण्यप्रत्याशानां पुनः आकारं दत्तुं जनविश्वासं च वर्धयति।
केवलं माङ्गल्याः आवासस्य विपण्यं सक्रियताम् अग्रणी भवति
यः कोऽपि अचलसम्पत्विपणनस्य लयेन परिचितः अस्ति सः जानाति यत् परामर्शस्य परिमाणं सर्वेषां व्यवहारानां आधारः भवति यदा परामर्शस्य परिमाणस्य विशालः आधारः पर्याप्तमात्रायां दृश्येषु परिणतः भवति तदा एव अन्ततः बृहत्परिमाणस्य लेनदेनस्य परिमाणं निर्मितुं शक्यते
नीतिलाभांशस्य विमोचनेन नूतनं गृहविपण्यं तीव्रगत्या तापयति, उन्नत-कठोर-माङ्ग-आवास-प्रकारयोः जिज्ञासानां संख्या च वर्धते परन्तु द्वयोः मध्ये स्पर्धायां कठोर-माङ्ग-एककाः स्वस्य किफायती-मूल्येन, व्यापक-दर्शक-वर्गस्य च कारणेन नीति-समायोजनस्य अस्य दौरस्य सर्वाधिकं लाभार्थिनः अभवन्
उच्चस्तरीयसुधारं प्रति केन्द्रितं युआन्क्सी रियल एस्टेट् इत्यत्र अपि लघु-अपार्टमेण्ट्-विषये पृच्छासु वृद्धिः अभवत् । ली मियाओ इत्यस्य विश्लेषणेन सूचितं यत् लघु-अपार्टमेण्ट्-गृहेषु बहूनां ग्राहकानाम् आकर्षणं कृतम् अस्ति, येषां कुलमूल्यं न्यूनं, पूर्व-भुगतान-दहलीजं न्यूनं, प्राथमिकता-व्याजदराणि च इत्यादीनां कारकानाम् कारणेन तुल्यकालिकरूपेण धनस्य अभावः अस्ति तस्य विपरीतम्, १८७ वर्गमीटर् १९६ वर्गमीटर् च विशालाः अपार्टमेण्टाः सन्ति इति उन्नतगृहेषु पृच्छाणां संख्या तुल्यकालिकरूपेण स्थिरं भवति, यतः एतेषां क्रेतृणां प्रचुरं धनं भवति, ते च क्रयणकाले पूर्णमूल्यं वा प्रायः ७०% पूर्वभुक्तिं वा दास्यन्ति house.
डाक्सिङ्ग-मण्डले यिहे हवेली-परियोजनायां अपि एतादृशी एव स्थितिः अभवत् । अस्याः परियोजनायाः यूनिट्-आकाराः ७५ तः २२४ वर्गमीटर् पर्यन्तं भवन्ति, येषु प्रारम्भिक-आवश्यकताभ्यः सुधारपर्यन्तं भिन्नाः आवश्यकताः आच्छादिताः सन्ति । ली जिंग् इत्यनेन उक्तं यत् नूतनसौदानां घोषणायाः अनन्तरं ये क्रेतारः दूरभाषेण पृच्छन्ति ते मुख्यतया प्रायः १२७ वर्गमीटर् इत्यस्य उन्नत-अपार्टमेण्ट्-प्रकारेषु केन्द्रीकृताः आसन्। यद्यपि एतेषां ग्राहकानाम् हस्ते निश्चितं धनराशिः अस्ति तथापि ते अद्यापि पूर्णतया पर्याप्ताः न सन्ति तथापि तेषां कृते गृहक्रयणस्य उत्तमः अवसरः न संशयः। ये क्रेतारः पूर्वं स्वस्य अपार्टमेण्टस्य विन्यासस्य उन्नयनं कृतवन्तः, तेषां कृते अचलसम्पत्परामर्शदातारः नीतेः प्रकाशनानन्तरं जिज्ञासानां संख्यायां किमपि महत्त्वपूर्णं परिवर्तनं न अनुभवन्ति स्म
बीजिंग बिजनेस डेली इत्यस्य संवाददातृणां साक्षात्कारे जियुयुए हवेलीयाः विक्रयकार्यालये "९० तमस्य दशकस्य अनन्तरं" दम्पत्योः परामर्शः प्राप्तः । झाई जिओहु इत्यस्य मते नीतिः प्रकाशितस्य अनन्तरं दम्पती जियुयुए हवेली विक्रयकार्यालयं गत्वा ७९ वर्गमीटर् व्यासस्य अपार्टमेण्टस्य विषये पृच्छितवती यत् तेषां बालकाः वृद्धाः भविष्यन्ति, भविष्ये तेषां मातापितरौ वृद्धौ भविष्यतः इति विचार्य ते बीजिंगनगरे एकत्र निवसितुं इच्छन्ति विद्यमानं आवासं पञ्चजनानाम् परिवारस्य जीवनस्य स्थितिं न पूरयितुं शक्नोति। द्वितीयगृहस्य कृते न्यूनीकृतस्य पूर्वभुक्ति-अनुपातस्य लाभं गृहीत्वा युवादम्पती स्वस्य स्वस्य बचतस्य, मातापितृणां समर्थनस्य च उपयोगं कृत्वा स्वमातापितृणां निवासार्थं अन्यं सम्पत्तिं क्रेतुं योजनां करोति
ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् द्वितीयगृहानां कृते पूर्वभुक्ति-अनुपातस्य समायोजनं कठिन-क्रयण-समूहानां वास्तविक-आवश्यकतानां समीचीनतया पूर्तिं करोति, प्रभावीरूपेण गृह-स्वामित्वस्य सीमां न्यूनीकरोति, विमोचनं च प्रवर्धयति विविधगृहक्रयणस्य आवश्यकतानां। तस्य विपरीतम्, सुधार-उन्मुखानाम् गृहक्रेतृणां तुल्यकालिकरूपेण ठोसः आर्थिकः आधारः भवति तथा च ते प्रायः विविधमार्गेण पूर्व-भुगतानं वर्धयितुं समर्थाः भवन्ति, अतः ते पूर्व-भुगतान-अनुपातयोः समायोजनस्य प्रति तुल्यकालिकरूपेण न्यूनसंवेदनशीलाः भवन्ति अतः नीतिप्रभावस्य दृष्ट्या तात्कालिक आवश्यकतावशात् समूहैः गृहक्रयणस्य प्रचारार्थं अस्य समायोजनस्य अधिका महत्त्वपूर्णा भूमिका अस्ति ।
स्वरः वदति “नीतिः कार्यान्वितं भवति एव विधेयकस्य हस्ताक्षरं कुर्वन्तु” इति ।
गृहक्रयणजिज्ञासानां उल्लासस्य मध्ये "किञ्चित् अधिककालं प्रतीक्ष्यताम्", "शीघ्रमेव भविष्यति इति अपेक्षितम्" "अतिदीर्घं न" च विक्रयप्रबन्धकानां मध्ये उच्चावृत्तिशब्दाः अभवन् यथा यथा ग्राहकानाम् अन्वेषणानाम् संख्या वर्धते तथा च विपण्यं पुनः उच्छ्रितं भवति तथा तथा अग्रपङ्क्तिविक्रयप्रबन्धकाः नूतनगृहविपण्यस्य पुनरुत्थानप्रवृत्तेः विषये गभीररूपेण अवगताः सन्ति तथापि नीतेः कार्यान्वयनार्थं क्रेतृणां उत्सुकाः अपेक्षाः वास्तविकात् पूर्वं तेषां सावधानवृत्त्या सह सम्बद्धाः सन्ति action, which makes sales managers चिन्ताभावः : नीतिः स्पष्टतया कार्यान्वितुं पूर्वं विद्यमानग्राहकानाम् स्थिरीकरणं कथं करणीयम् इति नीतिविमोचनानन्तरं तस्याः कार्यान्वयनात् पूर्वं च विक्रयप्रबन्धकानां कृते सामान्यः प्रश्नः अभवत्
"नीतिः कार्यान्वितुं पूर्वं गृहक्रेतारः गृहक्रयणार्थं अनुबन्धं न करिष्यन्ति।" विशेषतया नेत्रयोः आकर्षकम् आसीत् । नूतननीतेः प्रवर्तनेन तेभ्यः गृहक्रयणस्य आशा अपि अभवत्, ते च स्थावरजङ्गमपरामर्शदातृणा सह सम्पर्कं कर्तुं उपक्रमं कृतवन्तः परन्तु नीतिः अद्यापि आधिकारिकरूपेण कार्यान्वितः नास्ति इति ज्ञात्वा ते तत्क्षणमेव प्रतीक्षां करिष्यामः इति अवदन् यावत् अनुबन्धे हस्ताक्षरं कर्तुं पूर्वं नीतिः कार्यान्वितः नासीत्।
"नीतेः कार्यान्वयनस्य प्रतीक्षा" इति एषा मानसिकता अनेकेषु गृहक्रेतृषु अत्यन्तं सामान्या अस्ति फलतः बहवः अचलसम्पत्विक्रयप्रबन्धकाः विपण्यपुनर्प्राप्तेः आनन्दं लभन्ते सन्तः ग्राहकानाम् सम्भाव्यहानिः इति समस्यायाः अपि सामना कर्तुं प्रवृत्ताः भवन्ति अन्वेषणस्य समये बीजिंग बिजनेस डेली संवाददातारः ज्ञातवन्तः यत् केषुचित् अचलसम्पत् परियोजनासु गृहक्रेतारः स्थापयितुं विकासकाः एकस्य गृहस्य सिद्धान्तस्य आधारेण भिन्नग्राहकानाम् अनन्यगृहक्रयणयोजनानि निर्मितवन्तः, नीतेः अनिश्चिततायाः सामना कर्तुं एकनीतिः कार्यान्वयन समय।
ली मियाओ इत्यस्य मते ग्राहकाः प्रथमं सम्पत्तिं ताडयितुं शक्नुवन्ति, ततः नीतिः आधिकारिकतया कार्यान्वितस्य अनन्तरं नूतना नीतिः कार्यान्विता भविष्यति, येन गृहक्रेतृणां चिन्ता न्यूनीभवति। परन्तु सा इदमपि स्वीकृतवती यत् यद्यपि एषा रणनीतिः ग्राहकचिन्ता अस्थायीरूपेण न्यूनीकर्तुं शक्नोति तथापि नीतेः वास्तविककार्यन्वयनेन आनयितस्य मनःशान्तिस्य व्यवहारस्य च परिमाणस्य पर्याप्तवृद्धेः स्थाने सा न शक्नोति।
चीन-नगरीय-अचल-संपत्ति-अनुसन्धान-संस्थायाः अध्यक्षः ज़ी यिफेङ्ग् इत्यनेन दर्शितं यत् केन्द्रीय-बैङ्कस्य नीतयः निरन्तरं उन्नताः सन्ति, यत् २७ सितम्बर-दिनाङ्के घोषितेषु वित्तीय-नियन्त्रण-उपायेषु प्रतिबिम्बितम् अस्ति, यत्र वित्तीय-संस्थानां निक्षेप-भण्डार-अनुपातस्य ०.५ प्रतिशताङ्केन न्यूनीकरणं च अस्ति तथा नीतिव्याजदरं २० आधारबिन्दुभिः न्यूनीकर्तुं तस्य उद्देश्यं विपण्यतरलतां अधिकं मुक्तं कर्तुं आर्थिकजीवन्ततां प्रवर्धयितुं च अस्ति । द्वितीयगृहक्रेतृणां कृते पूर्वभुक्ति-अनुपातस्य न्यूनीकरणस्य नीतेः विषये, यत् बहुसंख्यकगृहक्रेतृणां कृते विशेषचिन्ताजनकं भवति, अपेक्षितं यत् एतत् अनुकूलं उपायं राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं यावत् आधिकारिकतया कार्यान्वितं न भवेत् यतोहि नीतेः विमोचनं स्थानीयवित्तीयसंस्थाभिः विशिष्टकार्यन्वयनयोः मध्ये निश्चितसमयान्तरं भवति सामान्यतया नीतिसमायोजनानां सुचारुसंक्रमणं प्रभावी कार्यान्वयनञ्च सुनिश्चित्य एतत् चक्रं ३ तः ७ दिवसानां मध्ये भवति
उल्लेखनीयं यत् केन्द्रीयबैङ्केन नूतनानां नीतीनां संकुलं प्रकाशितस्य अनन्तरमेव सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा आयोजिता सभायां सूचितं यत् अचलसम्पत्विपण्यस्य पतनं त्यक्त्वा स्थिरतां प्राप्तुं प्रवर्धनार्थं वाणिज्यिकस्य निर्माणं भवति आवासेन वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकं अनुकूलितुं, गुणवत्तां सुधारयितुम्, वर्धयितुं च आवश्यकम् " "श्वेतसूची" परियोजनानां कृते ऋणवितरणस्य तीव्रता विद्यमानस्य निष्क्रियभूमिस्य पुनर्जीवनस्य समर्थनं करिष्यति। जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानस्य बंधकऋणानां व्याजदरं न्यूनीकर्तुं, भूमिस्य, राजकोषीय-करस्य, वित्तीय-आदि-नीतिषु सुधारं त्वरितुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्।
"अवकाशदिनेषु गृहाणि द्रष्टुं पूर्वमेव १५ ग्राहकसमूहाः नियुक्ताः कृतवन्तः।"
वसन्तमहोत्सवः, राष्ट्रियदिवसः इत्यादयः दीर्घाः अवकाशाः सामान्यतया अचलसम्पत्विक्रयणस्य "अतिऋतुः" भवन्ति, परन्तु अस्मिन् वर्षे आगामिः राष्ट्रियदिवसः भिन्नः अस्ति यतोहि वित्तीयनीतीनां संकुलस्य "अचलसम्पत्विपण्यं स्थगितम्" इति कथनम् अस्ति falling and stabilized," real estate companies have frontline marketers have high hopes: मार्केटविश्वासः चुपचापं गृह्णाति, बहुविध-अनुकूलनीतीनां निरन्तर-उत्प्रेरकेन चालितः अस्ति तथा च फेडरल् रिजर्वस्य व्याजदर-कटाहेन प्रेरितस्य वैश्विक-पूञ्जी-प्रवाहस्य नूतन-प्रतिमानेन, अधिकं आनयति सम्पत्तिविपण्यं प्रति जीवनशक्तिः।
झाई जिओहुः स्वीकृतवान् यत् पूर्वं राष्ट्रियदिवसस्य अवकाशकाले जनाः गृहाणि दृष्ट्वा गृहक्रयणे व्यस्ताः न भवन्ति अपितु स्वपरिवारेण सह गुणवत्तापूर्णं समयं व्यतीतुं वा यात्रां कर्तुं वा, जीवनस्य अवकाशस्य आरामस्य च आनन्दं लभन्ते स्म अन्येषां उपभोक्तृस्वरूपेषु "बृहत्प्रचारस्य" उष्णविक्रयस्य च तुलने एतत् "विक्षेपणं" अस्मिन् काले सम्पत्तिविपण्यं तुल्यकालिकरूपेण निर्जनं दृश्यते, व्यवहारस्य मात्रा च प्रायः अन्येषां विपणननोडानां अपेक्षया न्यूनं भवति परन्तु अस्मिन् वर्षे "राष्ट्रीयदिवसः" झाई जिओहु इत्यस्य मतं यत् एषः "राष्ट्रीयदिवसः" भवितुम् अर्हति यः अचलसम्पत्कम्पनीनां विपणननोड् परिवर्तयति।
झाई जिओहु इत्यनेन उक्तं यत् केन्द्रीयबैङ्केन राष्ट्रियदिवसात् पूर्वं नीतीनां संकुलं जारीकृतम्, यस्य विपण्यां अतीव सकारात्मकः प्रभावः भविष्यति, विशेषतः तेषां ग्राहकानाम् कृते येषां गृहक्रयणस्य आवश्यकता वर्तते परन्तु ते संकोचम् कुर्वन्ति। यथा, नूतननीतेः अनुसारं चीननिर्माणसमूहस्य जियुयुए हवेलीयां ५० लक्षं युआन् गृहस्य पूर्वभुक्तिः केवलं ७५०,००० युआन् अस्ति अस्य अपि अर्थः अस्ति यत् पञ्चम रिंग रोड् इत्यस्य अन्तः अधिकग्राहकाः गृहाणि क्रेतुं अवसरं प्राप्नुयुः झाई जिओहु इत्यस्य धारणा, डाउन पेमेण्ट् 1 मिलियन युआन् इत्यस्मात् न्यूनम् अस्ति पञ्चम रिंग रोड् इत्यस्य अन्तः गृहं क्रयणं २०१८ तः पूर्वं अद्यापि वस्तु आसीत् ।
तात्कालिक आवश्यकतानां तुलने द्वितीयगृहेषु पूर्वभुक्ति-अनुपातस्य न्यूनतायाः कारणेन तेषां ग्राहकानाम् अपि प्रत्यक्षः प्रभावः अभवत् येषां पूर्वं अपर्याप्तं स्टार्ट-अप-निधिः आसीत् ली जिंग् इत्यस्य मतं यत् नीतिसमायोजनं तेषां ग्राहकानाम् कृते एतावत् तात्कालिकं न भविष्यति येषां पूर्वं क्षेत्रे, पर्यावरणं, गुणवत्ता इत्यादिषु सुधारं प्राप्तुं गृहविक्रयणस्य उपरि अवलम्बनं कर्तव्यम् आसीत्, यावत् तेषां कृते पूर्वभुक्तिं दातुं धनं उपलब्धं भवति गृहं प्रति नूतनं सम्पत्तिः यत् विक्रयणार्थं नास्ति।
"प्रतिस्थापनस्य आवश्यकतानां पूर्तये बृहत्तराणां अन्तर्निहितसम्पत्त्याः लाभं ग्रहीतुं वयं न्यूनतमं धनराशिं उपयोक्तुं शक्नुमः।" as an example. अप पूंजी अपि ७५०,००० युआन् यावत् पतति एतेन स्टार्टअप पूंजी अपर्याप्तं भवति तथा च गृहं क्रेतुं शेल्फ् कृता इच्छा पुनः प्रज्वलिता अस्ति।
ली जिंग् इत्यनेन प्रकटितं यत् नीतिप्रकाशनस्य कतिपयेषु दिनेषु एव बहवः क्रेतारः अवकाशदिनेषु गृहाणि द्रष्टुं नियुक्तिम् अकरोत्
गुओ यी इत्यस्य मतं यत् यदा केन्द्रीयबैङ्केन २४ सितम्बर् दिनाङ्के नीतिः "उपहारसङ्कुलः" प्रकाशितः तदा सः पूर्णतया विचारितवान् यत् अवकाशः उपभोगं वर्धयितुं सर्वोत्तमः समयः अस्ति तथा च स्थानीयसरकारेभ्यः नीतिं कार्यान्वितुं समयं दत्तवान् यदि नीतिः राष्ट्रियस्य समक्षं कार्यान्विता भवति दिवसस्य अवकाशः, , राष्ट्रियदिवसस्य अवकाशस्य समये, अस्य समग्र-अर्थव्यवस्थायाः महतीं प्रोत्साहनं भवितुम् अर्हति, यत्र अचल-सम्पत्-विपण्यं अपि अस्ति ।
बीजिंग-नगरस्य बृहत्तमस्य एजेन्सी-प्रमुखः ली-आङ्गः अपि बीजिंग-व्यापार-दैनिक-पत्रिकायाः समक्षं प्रकटितवान् यत् अस्मिन् "राष्ट्रीय-दिवसस्य" अवकाशकाले तस्य कम्पनी-संस्थायाः अन्तर्गताः सर्वाणि परियोजनानि अवकाशं रद्दं करिष्यन्ति, ग्राहकैः सह स्वागतकार्य्ये सहकार्यं करिष्यन्ति, भिन्न-विपणनं च पूर्णतया आलिंगयिष्यन्ति | ग्रन्थिः ।
आगन्तुकानां संख्या ५०० समूहाणाम् अधिका भविष्यति इति अपेक्षा अस्ति
नीतिलाभांशेन चालितं, अचलसम्पत्विक्रयक्षेत्रं आगामिराष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य अपेक्षाभिः परिपूर्णम् अस्ति, विक्रयप्रबन्धकाः च सामान्यतया सम्पत्तिभ्रमणस्य संख्यायाः अनुमानं उत्थापितवन्तः। बीजिंग-व्यापार-दैनिक-पत्रकारैः भ्रमणं कृत्वा अनेकेषां लोकप्रियानाम् अचल-सम्पत्-परियोजनानां प्रतिक्रियानुसारम् अस्मिन् वर्षे अवकाश-दिवसस्य भ्रमणस्य संख्या दुगुणा भविष्यति, बाजारस्य गतिविधिः च महतीं वृद्धिं प्राप्स्यति इति अपेक्षा अस्ति
चीन निर्माण जियुयुए हवेली, युआन्क्सी, युजिंगक्सिंगचेंग युआन्की तथा यिहे हवेली इत्येतयोः विक्रयप्रबन्धकाः सर्वे आशावादीः सन्ति यत् राष्ट्रियदिवसस्य समये भ्रमणस्य संख्या सहजतया दुगुणवृद्धिदरसीमायाः अतिक्रमणं करिष्यति हालस्य आधारेण due to the surge in केन्द्रीयबैङ्कस्य नीतेः विमोचनानन्तरं पृच्छा, वास्तविकं भ्रमणसङ्ख्या अस्य पूर्वानुमानस्य दूरं अतिक्रमितुं शक्नोति।
पोली जिंगशान् हेक्सु इत्यस्य विक्रयप्रबन्धकः सन ताओ अपि सकारात्मकं भविष्यवाणीं कृतवान् सः अपेक्षां कृतवान् यत् राष्ट्रियदिवसस्य अवकाशे आगमनस्य संख्या ५०० समूहेभ्यः अधिका भविष्यति।
राष्ट्रदिवसस्य अवकाशस्य समये नूतनगृहविपण्यविषये सन ताओ इत्यस्य आशावादस्य भागः उद्योगे तस्य बहुवर्षीयस्य अनुभवस्य आधारेण अस्ति, अपि च महत्त्वपूर्णं यत् राष्ट्रियदिवसस्य अवकाशस्य पूर्वं गृहाणि द्रष्टुं नियुक्तिम् अकरोत् इति जनानां संख्यायाः सांख्यिकीयदत्तांशः . "नीतिः प्रकाशितस्य अनन्तरं २० तः अधिकाः ग्राहकसमूहाः राष्ट्रियदिवसस्य अवकाशकाले गृहाणि द्रष्टुं अचलसम्पत्परामर्शदातृभिः सह नियुक्तिम् अकरोत्।" धने, परन्तु परोक्षरूपेण अपि एतेन गृहक्रेतृणां वित्तीयतरलतायाः सुधारः प्रवर्धितः, प्रभावीरूपेण च विपण्यस्य क्रयशक्तिः उत्तेजितः। तदतिरिक्तं नीतिसमायोजनेन गृहक्रेतृणां विश्वासः अपि बहुधा वर्धितः, विशेषतः येषां सम्भाव्यक्रेतृणां पूर्वमेव धनं वर्तते, प्रतीक्षा-द्रष्टा-वृत्तिः च अस्ति
विशिष्टानां भ्रमणसङ्ख्यायाः विषये सन ताओ इत्यनेन अपि भविष्यवाणी कृता यत् राष्ट्रियदिवसस्य अवकाशकाले औसतदैनिकं भ्रमणसङ्ख्या ५० तः ८० पर्यन्तं समूहानां मध्ये उतार-चढावः भविष्यति, तथा च सम्पूर्णे अवकाशकाले भ्रमणस्य सञ्चितसङ्ख्या ५०० समूहेषु यावत् भविष्यति इति अपेक्षा अस्ति, विचार्य अपि that there may be यात्रायाः चरमसमये रूढिवादी अनुमानं भवति यत् ३०० तः न्यूनाः समूहाः न भविष्यन्ति । सेप्टेम्बरमासे प्रतिसप्ताहं प्रायः १५०-२०० आगन्तुकानां समूहानां तुलने एषा वृद्धिः १५०% अधिकं यावत् प्राप्तुं शक्नोति ।
आगामिनि राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये गृहक्रयणस्य अवसरं ग्रहीतुं प्रमुखाः अचलसम्पत्परियोजनाः सम्भाव्यग्राहकानाम् आकर्षणाय, अवधारणाय च, अनुबन्धहस्ताक्षराणां विकासाय च सीमितसमयस्य विशेषप्रस्तावस्य श्रृङ्खलायाः योजनां कुर्वन्ति। उच्चगुणवत्तायुक्तानां अचलसंपत्तिपरियोजनानां कृते ये विकासाय सज्जाः सन्ति, तेषां कृते वयं विभिन्नानां प्राधान्यनीतीनां कार्यान्वयनस्य त्वरिततां करिष्यामः तथा च राष्ट्रियदिवसस्य अवकाशस्य समये अनुबन्धहस्ताक्षराणां संख्यायां सफलतापूर्वकं प्रगतिम् प्राप्तुं प्रयतेम, यत् महत्त्वपूर्णं नोड् अस्ति।
युजिङ्ग्क्सिङ्गचेङ्ग युआन्की इत्यस्य विपणनप्रमुखः वाङ्ग मु इत्यनेन उक्तं यत् राष्ट्रियदिवसस्य समये ये ग्राहकाः लेनदेनं कुर्वन्ति तेषां कृते पर्दाः, सोफाः, शय्याः च समाविष्टाः गृहोपकरणानाम् उपहारपैकेज् दत्ताः भविष्यन्ति। बीजिंग बिजनेस डेली इत्यस्य एकस्य संवाददातुः अनुसारं, अस्मिन् राष्ट्रियदिवसस्य अवकाशकाले युजिंग ज़िंगचेङ्ग युआन्की एकमात्रं रियल एस्टेट परियोजना नास्ति यत् उपहारपैकेज् इत्यस्य माध्यमेन प्रचारितं जियुयुए हवेली इत्यनेन परियोजनायाः भ्रमणं कुर्वतां क्रेतृणां कृते आगन्तुं उपहारं सदस्यतां च सज्जीकृतम् अस्ति उपहारसङ्कुलानाम् अतिरिक्तं ग्राहकानाम् कृते केचन सम्पत्तिशुल्कस्य छूटाः प्रदत्ताः भविष्यन्ति येषां व्यवहारः सम्पन्नः भविष्यति, केचन गृहाणि च नियतमूल्येन विक्रीयन्ते
भयंकरबाजारप्रतिस्पर्धायाः सम्मुखे ग्राहकानाम् आकर्षणस्य आधारेण अचलसम्पत्परियोजनानि सामरिकसाधनद्वारा अनुबन्धहस्ताक्षरस्य परिवर्तनस्य च प्रचारं कथं करणीयम् इति विषये अधिकं ध्यानं ददति बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् भविष्ये मूल्यस्य उतार-चढावस्य विषये गृहक्रेतृणां चिन्ताम् दूरीकर्तुं केचन परियोजनाः मूल्यप्रतिश्रुतिसम्झौतेषु हस्ताक्षरं कर्तुं सक्रियरूपेण सज्जाः सन्ति।
बीजिंग-नगरस्य डाक्सिङ्ग्-मण्डले एकस्याः अचल-सम्पत्त्याः परियोजनायाः विपणन-प्रभारी व्यक्तिः ली चाङ्गः बीजिंग-व्यापार-दैनिक-सम्वादकस्य समक्षं प्रकटितवान् यत् परियोजना सक्रियरूपेण केषाञ्चन गृहक्रेतृणां कृते मूल्य-प्रतिश्रुति-सम्झौतानां आरम्भस्य सज्जतां कुर्वती अस्ति, ये मूल्यस्य उतार-चढावस्य प्रति संवेदनशीलाः सन्ति। सम्झौते मूल्यनिर्धारणचक्रं क्षतिपूर्तितन्त्रं च स्पष्टं करिष्यति यत् सम्मतसमये यदि समानप्रकारस्य आवासस्य मूल्यं न्यूनीकरोति तर्हि गृहक्रेतारः मूल्यान्तरक्षतिपूर्तिः अथवा आवासविनिमयः इत्यादीनां अधिकारानां आनन्दं लप्स्यन्ते, प्रभावीरूपेण... गृहक्रेतृणां हितं, पूर्वव्यवहाराः सम्पन्नाः इति सुनिश्चित्य अपि स्वामिना उत्तरदायी भूमिका निर्वहति।
अस्य परिवर्तनस्य विषये ज़ी यिफेङ्गस्य मतं यत् अचलसम्पत्तौ मूल्यप्रतिश्रुतिसम्झौतानां आरम्भः गृहक्रेतृणां अपेक्षां स्थिरीकर्तुं महत्त्वपूर्णं साधनं जातम्। एतत् कदमः न केवलं गृहक्रेतृणां गृहमूल्यानां वर्धने विश्वासं वर्धयति, अपितु विकासकानां सकारात्मकदृष्टिकोणं भविष्यस्य सम्पत्तिविपण्ये च बलं प्रतिबिम्बयति। मूल्यप्रतिश्रुतिसम्झौताः अचलसम्पत्विपणनरणनीतिषु सामान्यमापं भवितुं शक्नुवन्ति, क्रेतृभ्यः एकं निश्चितं मूल्यप्रतिश्रुतिं प्रदातुं, ते विक्रयणं अधिकं प्रवर्धयिष्यन्ति, तथा च मार्केटस्य स्थिरतां स्वस्थविकासं च निर्वाहयिष्यन्ति।
उपर्युक्तविपणननेतारः उद्योगविश्लेषकाः च समाविष्टाः, ते तदनुरूपं अनुकूलननीतयः यथाशीघ्रं कार्यान्वितुं अपि आह्वानं कृतवन्तः, येन बहुप्रतीक्षितः "राष्ट्रीयदिवसः" अवकाशः "वास्तविकस्य विपणननोड्स् परिवर्तयितुं" भूमिकां यथार्थतया साक्षात्कर्तुं शक्नोति एस्टेट् कम्पनयः" तथा "माङ्गविमोचनस्य प्रथमतरङ्गं सहन्ते" इति । (सम्वादकः वाङ्ग यिन्हाओ) २.
स्रोतः - बीजिंग व्यापार दैनिक