घरेलु इस्पात पीएमआई क्रमशः त्रीणि क्षयः समाप्तवान्, प्रतिवेदनम् : समग्ररूपेण विपण्यभावना अधुना तीव्ररूपेण वर्धते
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य इन्टरनेट् आफ् थिङ्ग्स् इस्पातरसदव्यावसायिकसमित्या प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासे घरेलु इस्पात-उद्योगस्य पीएमआई ४९% आसीत्, यत् मासे मासे ८.६ प्रतिशताङ्कस्य वृद्धिः अभवत्, येन मासस्य त्रयः मासाः क्रमशः समाप्ताः -on-month decline इति वृद्धिः तुल्यकालिकरूपेण स्पष्टा आसीत्, यत् इस्पात-उद्योगः तलम् अभवत्, पुनः उच्छ्रितः च इति सूचयति ।
उपसूचकाङ्केषु परिवर्तनेन ज्ञायते यत् इस्पातविपण्ये माङ्गल्यं सुदृढं जातम्, इस्पातचक्रे उत्पादनं पुनः उत्थापितं, कच्चामालस्य मूल्यं मन्दं जातम्, इस्पातस्य मूल्येषु आघातेन पुनः उत्थानम् अभवत् अक्टोबर्-मासे विपण्यमाङ्गं निरन्तरं पुनः उत्थापनं भविष्यति, इस्पातस्य उत्पादनं निरन्तरं वर्धते, कच्चामालस्य इस्पातस्य च मूल्यं द्वयोः अपि वृद्धिः भवितुम् अर्हति इति प्रतिवेदने भविष्यवाणी कृता अस्ति
वस्तुतः इस्पात-उद्योगस्य कृते सेप्टेम्बर-मासः अपि पारम्परिकः शिखर-उपभोगस्य ऋतुः अस्ति । प्रतिवेदने सूचितं यत् सितम्बरमासे विपण्यस्य समग्रमागधापक्षः पुनः प्राप्तः, मासस्य प्रथमार्धे, शिखरऋतुमागधापेक्षया, सौदामिकीमृगयायाः च कारणेन, घरेलु इस्पातविपण्यमागधा पुनः उत्थापिता अभवत् तथापि दक्षिणे केचन क्षेत्राणि प्रभावितानि अभवन् तूफानाः, विपण्यव्यवहाराः च उतार-चढावम् अनुभवन्ति स्म । मासस्य अन्ते यावत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमेन इस्पात-उद्योगस्य अपेक्षासु प्रबलं गतिः प्रविष्टा, ततः माङ्गलिकायां महती वृद्धिः अभवत् समग्रतया सेप्टेम्बरमासे इस्पातविपण्ये माङ्गल्याः तुल्यकालिकरूपेण सुधारः अभवत् ।
माङ्गल्याः पुनः उत्थानः स्वाभाविकतया इस्पातचक्रेणां उत्पादनार्थं उत्साहं वर्धयिष्यति। प्रतिवेदने उक्तं यत् येषां कम्पनीनां प्रारम्भिकपदे स्वैच्छिकं अनुरक्षणं उत्पादनं च न्यूनीकृतम् आसीत्, तेषु अपि पुनः उत्पादनं आरब्धम्, इस्पातचक्रे उत्पादनं च पुनः उत्थापितम् उत्पादनसूचकाङ्कः ५४.८% आसीत्, १९.९ प्रतिशताङ्कानां मासे मासे वृद्धिः, संकुचनपरिधिमध्ये क्रमशः त्रयः मासाः समाप्ताः, विगतचतुर्वर्षेषु सूचकाङ्कः नूतनं उच्चतमं स्तरं प्राप्तवान्
समग्रतया सेप्टेम्बरमासे इस्पातनिर्माणक्रियाकलापैः ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते स्म । तस्मिन् एव काले उत्पादनस्य इच्छा अपि सुदृढा अभवत्, येन इस्पातचक्रे अधिकवारं कच्चामालक्रयणक्रियाकलापाः अभवन्, क्रयमात्रासूचकाङ्कः ५१.५% आसीत्, यत् मासे मासे १०.९ प्रतिशताङ्कस्य वृद्धिः अभवत् वर्षत्रयानन्तरं विस्तारपरिधिं प्रति।
परन्तु कच्चामालस्य क्रयणं यद्यपि उत्थापितं तथापि कच्चामालस्य मूल्ये महती उत्थापनं न जातम् इति अपि प्रतिवेदने उक्तम्। विभिन्नेषु प्रकारेषु मिश्रितलाभहानिः अभवत्, समग्रतया कच्चामालस्य मूल्यं च पुनः पतितम्, परन्तु पूर्वमासद्वयस्य अपेक्षया न्यूनतायाः दरः मन्दः आसीत् तेषु लौहधातुविपण्यं अधिकं पतितम्, परन्तु मूल्यक्षयः निरन्तरं मन्दः अभवत् तथापि ९० डॉलरस्य चिह्नात् अधः न पतितः ।
प्रतिवेदने उक्तं यत् समग्रतया सेप्टेम्बरमासे कच्चामालस्य मूल्येषु अवनतिप्रवृत्तिः निरन्तरं दृश्यते, इस्पातसंस्थानेषु इस्पातनिर्माणव्ययस्य दबावः न्यूनीकृतः अस्ति।
इस्पातस्य मूल्यं अधिकं अस्थिरम् अस्ति। प्रतिवेदने उल्लेखितम् अस्ति यत् सितम्बरमासे इस्पातविपण्ये माङ्गल्याः पुनरुत्थानः, फेडरल् रिजर्वस्य व्याजदरे कटौती, व्यापारिणां अनुमानं सौदानां मृगया च इत्यादीनि अनेकानि कारकपदार्थानि अनुभवन्ति स्म, परन्तु शीघ्रमेव पुनः पतन्ति स्म मासस्य अन्ते नीतिपक्षः विपण्यं प्रति दृढं संकेतं प्रेषितवान् इस्पातमूल्यानि प्रारम्भिकानि आघातानि समाप्तवन्तः, अल्पकालीनरूपेण च तीव्रगत्या वर्धितानि।
अक्टोबर् मासे इस्पातविपण्यस्य स्थितिविषये इस्पातविपण्यमागधा निरन्तरं पुनः उत्थापिता भविष्यति इति प्रतिवेदने भविष्यवाणी कृता अस्ति। अक्टोबर् मासे इस्पात-उद्योगे चरम-ऋतु-माङ्गं निरन्तरं भवितुं शक्नोति तथा च घरेलु-धन-बाजारे परिचालन-सुलभीकरणस्य नूतन-परिक्रमेण वस्तु-बाजारे अधिका जीवनशक्तिः आनयिष्यति इति अपेक्षा अस्ति सितम्बरमासस्य अन्ते उद्योगे गहनः प्रभावः भविष्यति यस्य परिणामेण समग्ररूपेण विपण्यभावना महत्त्वपूर्णतया तापिता अस्ति। तदतिरिक्तं घरेलु-अचल-सम्पत्-नीतिषु अधिकं शिथिलता भवति, तथा च सेकेण्ड-हैण्ड्-आवास-विपणनं उत्थानस्य अपेक्षा अस्ति, यत् भविष्ये समग्र-अचल-सम्पत्-विपण्ये निश्चितां सहायक-भूमिकां निर्वहति |.
प्रतिवेदनविश्लेषणस्य मतं यत् समग्रतया अक्टोबर्-मासे माङ्गल्यं निरन्तरं पुनः उत्थापनं भविष्यति, इस्पात-कम्पनयः उत्पादनार्थं अधिकं इच्छुकाः सन्ति, अक्टोबर्-मासे च इस्पात-उत्पादनस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति
द पेपर रिपोर्टर हे लिपिङ्ग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)