समाचारं

"उन्मत्तः ९·३०" इति ए-शेयरस्य अनुभवः ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"राष्ट्रीयदिवसस्य समये अवकाशं न ग्रहीतुं दृढतया अनुशंसितम्। अहं केवलं कार्यं कर्तुं गन्तुम् इच्छामि!" .
सः दिवसः राष्ट्रियदिवसस्य अवकाशात् पूर्वं अन्तिमः कार्यदिवसः, ए-शेयर-अवकाशात् पूर्वं च अन्तिमः व्यापारदिवसः भवति । गतसप्ताहे (23 सितम्बर्-27 सितम्बर्) शेयर-बजारे महाकाव्य-उत्थानेन दा झाङ्ग-सहिताः असंख्य-निवेशकाः उत्साहिताः अभवन्, तथा च शेयर-विषये चर्चां कर्तुं राष्ट्रव्यापीं उन्मादं प्रवृत्तम्।
अपरम्परागतनीतीनां संयोजनेन उत्तेजिताः ए-शेयर्स्, हाङ्गकाङ्ग-स्टॉक्स् च गतसप्ताहे सामूहिकरूपेण उदयं अनुभवन्ति, येन विश्वस्य नेतृत्वं कृतम्। तेषु शङ्घाई-समष्टि-सूचकाङ्के १२.८१%, शेन्झेन्-समष्टि-घटक-सूचकाङ्के १७.८३%, हैङ्ग-सेङ्ग-सूचकाङ्के १३% च वृद्धिः अभवत् । शङ्घाई-शेन्झेन्-शेयर-बजारस्य, हाङ्गकाङ्ग-शेयर-बजारस्य च व्यापार-मात्रा अपि अभिलेख-उच्चतां प्राप्तवान्, विपण्य-उत्साहः च बहुवर्षेभ्यः दुर्लभः अस्ति
सुपर वेल्थ इफेक्ट् इत्यनेन मार्केट् उत्साहः प्रज्वलितः, शेयर मार्केट् खातानां उद्घाटनस्य संख्या अपि वर्धिता । २९ तमे दिनाङ्के प्रातःकाले शङ्घाई-स्टॉक-एक्सचेंजेन बोली, व्यापकव्यापारः अन्ये च मञ्चसम्बद्धाः व्यापारपरीक्षाः आरब्धाः बोलीव्यापारव्यवस्थायाः कुलम् २७ कोटिः आदेशाः प्राप्ताः, यत् ऐतिहासिकशिखरस्य द्विगुणम् आसीत् खाता उद्घाटनस्य उछालस्य पूर्तये प्रतिभूतिसंस्थानां समीक्षायाः आवश्यकतानां च पूर्तये चीनप्रतिभूतिनिक्षेपालयः समाशोधनकम्पनी लिमिटेड् अस्थायीरूपेण सप्ताहान्ते प्रथमवारं उत्पादनसेवावातावरणं प्रदातुं उद्घाटितवती। अनेकाः दलालाः अपि तत्कालं नेटवर्क् ब्रॉडबैण्ड् तथा होस्ट् संसाधनानाम् विस्तारं उन्नयनं च कुर्वन्ति ।
२९ तमे दिनाङ्के सायं केन्द्रीयबैङ्केन वित्तीयपर्यवेक्षणराज्यप्रशासनेन च अचलसम्पत्स्य स्थिरीकरणाय चत्वारि नीतयः जारीकृताः, यत्र विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं बङ्कानां मार्गदर्शनं, बन्धकानां न्यूनतमपूर्वभुगतानानुपातं १५% यावत् एकीकृत्य, अवधिविस्तारः च अन्तर्भवति केषाञ्चन अचलसंपत्तिवित्तीयनीतिदस्तावेजानां, तथा च किफायती आवासपुनर्वित्तपोषणनीतीनां अनुकूलनम् . तदनन्तरं तत्क्षणमेव शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च रात्रौ एव कार्यान्वयनयोजनानि प्रकाशितवन्तः, सम्पत्तिविपण्यं च अभूतपूर्वनीतिशिथिलतायाः कालखण्डे प्रविष्टवान् चाइना रियल एस्टेट् न्यूज् इत्यनेन टिप्पणी कृता यत् "सम्पत्त्याः विपण्यस्य कृते रोमाञ्चकारी रात्रौ" इति ।
चीनदेशे शेयरबजारस्य समृद्धिः, अचलसम्पत्बाजारः च सर्वदा अत्यन्तं सहसंबद्धः अस्ति यदि अचलसम्पत्विपण्यं प्रफुल्लितं भवति तर्हि शेयरबजारस्य कृते अपि तस्य अनुसरणं कर्तुं कठिनम् अस्ति। एतावत्पर्यन्तं वातावरणं उन्नतं कृत्वा दा झाङ्गस्य असंख्यनिवेशकानां च पूर्वाभासः समानः आसीत् यत् ३० दिनाङ्के अन्यः तूफानः भविष्यति इति महती सम्भावना अस्ति।
"विस्फोटः" आरभ्यते
नूतनव्यापारदिवसस्य उद्घाटनात् पूर्वं वातावरणस्य निर्माणं निरन्तरं भवति । तस्य मोबाईलफोनेन धक्कायमानाः सन्देशाः दा झाङ्गं उत्साहितं, घबराहटं च जनयन्ति स्म ।
तस्मिन् एव दिने आर्थिकदैनिकपत्रे एकः लेखः प्रकाशितः यत् केन्द्रीयबैङ्केन पूर्वं उक्तं यत् सः शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानि मौद्रिकनीतिसाधनं निर्मास्यति इति। अपेक्षाकृतं मन्दं शेयरबजारस्य प्रदर्शनस्य पृष्ठभूमितः पूंजीबाजारस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनानाम् आरम्भेण विपण्यां दृढगतिः जीवन्ततां च प्रविशति इति अपेक्षा अस्ति
प्रतिभूतिमाध्यमानां समाचारानुसारं संस्थागतनिवेशकाः सम्प्रति ए-शेयर-विपण्ये तेजीः भवितुं यथाशक्ति प्रयतन्ते । निजी इक्विटी निवेशसंजालस्य नवीनतमसर्वक्षणदत्तांशः दर्शयति यत् आगामिराष्ट्रीयदिवसस्य अवकाशकाले प्रायः ७०% निजीइक्विटीनिवेशकाः अवकाशदिनस्य उत्सवस्य कृते भारी वा पूर्णपदं धारयिष्यन्ति। मीडिया इत्यनेन उद्योगस्य अन्तःस्थजनानाम् उद्धृत्य उक्तं यत् अपेक्षायाः परं सकारात्मकनीतिसंकेतानां विमोचनेन विपण्यभावनायां निरन्तरं सुधारः भविष्यति, ए-शेयराः च निरन्तरं पुनः उत्थापिताः भवितुम् अर्हन्ति।
विदेशेषु चीनीयसम्पत्त्याः विषये वालस्ट्रीट्-नगरस्य उत्साहः तीव्रगत्या तापितः अस्ति । सांख्यिकी दर्शयति यत् २३ सितम्बर् तः २७ सितम्बर् पर्यन्तं kweb, fxi, mchi इत्यादीनां बहूनां विदेशेषु सूचीकृतानां चीनीय-ईटीएफ-संस्थानां सम्पत्ति-आकारः वर्धमानः, नूतन-उच्चतां प्राप्तवान्, तथा च विगतवर्षे अथवा वर्षत्रयं अपि ।
विद्यमानबन्धकव्याजदराणां बैच-रूपेण समायोजनाय विभिन्नानां वाणिज्यिकबैङ्कानां कार्यान्वयनयोजनानां वार्ता अपि गहनतया आगता । उत्साहपूर्णानां तालीवादनस्य मध्ये समयः प्रातः ९:३० वादने बीजिंगसमये - ए-शेयरस्य उद्घाटनस्य समयस्य समीपं समीपं गच्छति।
८:५० वादनस्य समीपे मोबाईलफोने एकः सन्देशः प्रेषितः यत् विदेशीयविनिमयविपण्ये येन्-विनिमयदरस्य तीव्रवृद्धिः इत्यादिभिः कारकैः प्रभावितः तस्मिन् दिने प्रारम्भिकव्यापारे निक्केई २२५ सूचकाङ्कः ४.५% अधिकेन न्यूनः अभवत् दा झाङ्गस्य हृदयं डुबत्।
९:०० वादने एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा पूर्वव्यापारदिने १.१% न्यूनतां प्राप्य अधिकं उद्घाटितम्, ततः न्यूनं जातम् । परन्तु शीघ्रमेव उच्चतरं जातम्, ९:०६ वादने १% यावत् वृद्धिः विस्तारिता । बृहत् हृदयं किञ्चित् शिथिलम् अभवत्।
कतिपयनिमेषेभ्यः अनन्तरं एकः धक्कासन्देशः दर्शितवान् यत् राज्यस्य डाकब्यूरो इत्यनेन उक्तं यत् अस्मिन् वर्षे २९ सितम्बरपर्यन्तं राष्ट्रिय-एक्सप्रेस्-वितरण-व्यापार-आयः १ खरब-युआन्-अधिकः अभवत् २०२१ तः खरब-अङ्कं अतिक्रमितुं समयः वर्षे वर्षे लघुः भवति . एषा शुभसमाचारः इति दा झाङ्गः चिन्तितवान्।
सीसीटीवी न्यूज: केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् ३० सितम्बर् तः १ अक्टोबर् पर्यन्तं पूर्वदिशि दक्षिणदिशि च प्रबलशीतलवायुः निरन्तरं गमिष्यति, येन अधिकांशं मध्यपूर्वीयक्षेत्रं प्रभावितं भविष्यति, येन महत्त्वपूर्णं शीतलनं भविष्यति। परन्तु यत्र दाझाङ्गः अस्ति सः स्टॉक एक्सचेंज वीचैट् समूहः पूर्णतया प्रचलति।
९:२१ वादनस्य समीपे हाङ्गकाङ्ग-नगरस्य स्टॉक-बोल-परिणामेषु ज्ञातं यत् हाङ्ग-सेङ्ग-सूचकाङ्के २.६३%, हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के च ४.३८% वृद्धिः अभवत् । दा झाङ्गस्य नेत्राणि प्रकाशितानि। परन्तु निम्नलिखितवार्ता आसीत् यत् केचन दलाली-उपयोक्तारः अवदन् यत् बैंक-प्रतिभूति-स्थानांतरण-कार्यं अटत्, तेषां प्रतिभूति-खातेषु धनं स्थानान्तरयितुं असमर्थः च अस्ति दा झाङ्गः प्रार्थयति यत् दलालीव्यापारव्यवस्था गतसप्ताहवत् भ्रष्टा न भविष्यति।
आधिकारिकतया ९:३० वादने मार्केट् उद्घाटितम्, तथा च सीबीएन एआइ वार्ता दूरभाषेण उत्पन्ना: शङ्घाई कम्पोजिट् सूचकाङ्कः ३.४७%, शेन्झेन् घटकसूचकाङ्कः ४.५८%, जीईएम सूचकाङ्कः ५.७७%, सीएसआई ३०० च ३.८६% वर्धितः हाङ्गकाङ्ग-समूहस्य दृष्ट्या हैङ्ग-सेङ्ग-सूचकाङ्कः प्रायः ३% यावत् उद्घाटितः, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः च ५% अधिकः अभवत् ।
यत्र दा झाङ्गः अस्ति सः स्टॉकव्यापारिणां समूहः पूर्णतया उत्साहितः आसीत्, कार्यालये जयजयकारः आसीत्, सर्वे च स्वस्थानं आच्छादयितुं वा वर्धयितुं वा उद्घोषयन्ति स्म ।
प्रायः तस्मिन् एव काले यदा शेयरबजारः उद्घाटितः तदा एव राष्ट्रियसांख्यिकीयब्यूरोतः समाचारः आगतः यत् सितम्बरमासे विनिर्माणक्रयणप्रबन्धकसूचकाङ्कः (पीएमआई) ४९.८% आसीत्, यत् पूर्वमासस्य व्यापकपीएमआईनिर्गमसूचकाङ्कात् ०.७ प्रतिशताङ्कस्य वृद्धिः अभवत् ५०.४% आसीत्, पूर्वमासस्य अपेक्षया ०.३ प्रतिशताङ्कस्य वृद्धिः । राष्ट्रीयसांख्यिकीयब्यूरो इत्यनेन उक्तं यत् एतेन ज्ञायते यत् मम देशस्य आर्थिकसमृद्धिस्तरः सामान्यतया पुनः पुनः प्राप्तः, विनिर्माणनिर्माणक्रियाकलापाः त्वरिताः अभवन्, समृद्धिस्तरः च सुदृढः अभवत्
दाझाङ्गः स्टॉकव्यापारसमूहे द्वौ शब्दौ स्थापितवान् : स्थिरम् इति ।
"नव उच्चस्थाने एकत्र"।
तस्मिन् दिने मार्केट्-स्थित्या दझाङ्ग-महोदयः प्रथमवारं अवगच्छत् यत् स्टॉक्-मध्ये सामूहिक-तीक्ष्ण-वृद्धि-युक्तं शेयर-बजारं "वृषभ-विपण्य" इति किमर्थम् इति कथ्यते । तद्विधः प्रचण्डः आघातः पशुखुरयूथस्य भावः इव भवति ।
उद्घाटनस्य केवलं २ निमेषेभ्यः अनन्तरं शङ्घाई-समष्टिसूचकाङ्कः ५%, शेन्झेन्-समष्टिसूचकाङ्कः ६.४%, चिनेक्स्ट् सूचकाङ्कः ७.७३%, ५,०५८ स्टॉक्स् च नगरद्वये वर्धितः
उद्घाटनस्य पञ्चनिमेषेभ्यः अनन्तरं शङ्घाई समग्रसूचकाङ्कः ५.७२%, शेन्झेन् समग्रसूचकाङ्कः ७.३१%, चिनेक्स्ट् सूचकाङ्कः ९% च वर्धितः । प्रतिभूति, मद्य, अचलसम्पत्, सॉफ्टवेयर इत्यादीनि दिशः सर्वोच्चलाभकारिणः आसन् ।
अस्मिन् समये एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा दिने ३% अधिकं वर्धितम् । हाङ्गकाङ्गस्य स्टॉक्स् एकत्रैव उल्लासः अभवत्, यत्र दलाली स्टॉक्स् तथा मुख्यभूमि सम्पत्ति स्टॉक्स् इत्येतयोः लाभस्य अग्रणी अभवत् ।
९:४३ वादनस्य समीपे शङ्घाई-शेन्झेन्-शेयर-बजारेषु व्यवहारस्य परिमाणं ५०० अरब-युआन्-अधिकं जातम्, पूर्वव्यापारदिने समानसमयस्य तुलने १७५ अरब-युआन्-अधिकं च अभवत्
परन्तु एतस्मात् पूर्वमेव तदनन्तरं च पूर्वं ३% अधिकं वर्धमानं एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा सहसा नकारात्मकं जातम्, ततः दा झाङ्गस्य मनसि चिन्तायाः संकेतः उद्भूतः सः स्वस्य दूरभाषे नवीनतमं धक्का-सन्देशं दृष्ट्वा इजरायल-रक्षा-बलेन उक्तं यत्, ३० सितम्बर्-दिनाङ्कस्य प्रातःकाले स्थानीयसमये लेबनान-देशस्य दर्जनशः हिजबुल-लक्ष्येषु नूतनं आक्रमणं करिष्यति इति।
अस्मिन् क्षणे चीनीयविपण्यं विहाय अन्येषां बहूनां एशिया-प्रशांतविपणानाम् प्रदर्शनं वस्तुतः उत्तमं नास्ति: निक्केई २२५ सूचकाङ्कः ४% अधिकं न्यूनीभूतः, कोरियादेशस्य समग्रसूचकाङ्कः, फिलिपिन्स् स्टॉकसूचकाङ्कः च द्वौ अपि अधिकतया न्यूनौ अभवताम् १% । पश्चात् उद्घाटितानां भारतीयानां स्टॉक्-मध्ये अपि महत्त्वपूर्णः सुधारः अभवत् । केचन विश्लेषकाः मन्यन्ते यत् परिधीयविपण्येषु न्यूनतायाः कारणानि अवश्यमेव सन्ति, ए-शेयरस्य विपथप्रभावः अपि कारणेषु अन्यतमः अस्ति
तदनन्तरं केचन दलालीव्यापारव्यवस्थाः व्यापारसूचनायां विलम्बं अनुभवन्ति इति वार्ता आसीत् दिष्ट्या दोषः शीघ्रमेव निराकृतः ।
प्रायः ९:५३ वादने शाङ्घाई-समष्टिसूचकाङ्कः पुनः ३१५३.७० अंकं यावत् पतितः, यः अपि दिवसे सर्वाधिकः न्यूनतमः बिन्दुः आसीत् । तदनन्तरं आश्चर्यस्य, आनन्दस्य, भयस्य, संकोचस्य, खेदस्य च कोलाहलस्य मध्ये इन्द्रधनुषं प्रविष्टः ऊर्जायाः उदकः द्रुतगत्या प्रकटितः
१०:०५ वादनस्य समीपे दझाङ्गः व्यापारिकसॉफ्टवेयर् इत्यत्र एकः रोमाञ्चकारी सङ्ख्याः पॉप अप इति दृष्टवान् : १ खरब युआन्! एषा एव लेनदेनस्य राशिः शाङ्घाई-शेन्झेन्-योः शेयर-बजारयोः ३५ निमेषेभ्यः न्यूनेन समये प्राप्ता, इतिहासे द्रुततम-एक-खरब-भङ्ग-व्यवहारस्य नूतन-अभिलेखः स्थापितः
तस्मिन् एव काले एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा अपि पुनः उल्लासः अभवत् । विदेशीयविनिमयबाजारस्य समाचारानुसारं, अपतटीय-आरएमबी-विरुद्धं अमेरिकी-डॉलर् ६.९९०० युआन्-चिह्नं भङ्गं कृतवान्, तथा च अन्तिमे ६.९९०३ युआन्-रूप्यकेण, तस्मिन् दिने ०.१३% अधिकः % दिने ।
विदेशविनिमयराज्यप्रशासनात् वार्ता आगता यत् ब्यूरो २६ सितम्बर् दिनाङ्के केन्द्रीयसमित्याः राजनैतिकब्यूरोसमागमस्य भावनां प्रसारितवान् ज्ञातवान् च, कार्यान्वयनपरिपाटानां अध्ययनं कृत्वा तैनातवान्, तथा च वृद्धिशीलनीतयः आरभ्य प्रयत्नाः वर्धयिष्यन्ते येन वास्तविक अर्थव्यवस्थायाः कृते विदेशीयविनिमयप्रबन्धननीतीनां समर्थनं , अर्थव्यवस्थायाः निरन्तरपुनरुत्थानं च प्रवर्धयति।
विपण्यस्य उद्घाटनस्य एकघण्टानन्तरं १०:३० वादने शाङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य परिमाणं १.२६ खरब-युआन्-पर्यन्तं प्राप्तम्, यत् पूर्वव्यापारदिवसस्य तुलने ५६० अरब-युआन्-अधिकम् अभवत् ईटीएफ-संस्थानां दृढवृद्धिः अभवत्, यत्र प्रायः २० ईटीएफ-संस्थानां विपण्यां १ अर्ब-युआन्-अधिकं कारोबारः अस्ति । तस्मिन् एव काले वार्तायां ज्ञातं यत् बीएसई ५० सूचकाङ्कः अपि १३% अधिकेन उच्छ्रितः, एकदिवसीयवृद्धिः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, तथा च बहुविध-स्टॉक-समूहानां दैनिक-सीमाः बन्दीकरणस्य दुर्लभः तमाशा अभवत्
प्रायः १०:५३ वादनपर्यन्तं जीईएम सूचकाङ्कस्य लाभः १०% यावत् विस्तारितः, शाङ्घाई समग्रसूचकाङ्कस्य ४.८६%, शेन्झेन् समग्रसूचकाङ्कस्य ७.४४%, ५,०४३ स्टॉक्स् च द्वयोः नगरयोः वृद्धिः अभवत् विगतपञ्चव्यापारदिनेषु जीईएम-सूचकाङ्कः ३५% अधिकं वर्धितः अस्ति ।
११:०० वादनस्य समीपे चिनेक्स्ट् सूचकाङ्कः ११%, शेन्झेन् घटकसूचकाङ्कः ८.१%, शङ्घाई कम्पोजिट् सूचकाङ्कः ५.४९%, विज्ञानं प्रौद्योगिकी च नवीनता ५० सूचकाङ्कः १२% अधिकं च वर्धितः, येन अभिलेखः स्थापितः बीजिंग-स्टॉक-एक्सचेंज-५० सूचकाङ्कः अपि १५% अधिकेन वृद्ध्या नूतन-उच्चतां प्राप्तवान्, बीजिंग-स्टॉक-एक्सचेंज-मध्ये सर्वे स्टॉक्-इत्येतत् रक्तवर्णे एव आसन् शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य मात्रा १.५ खरब-युआन्-अधिका अभवत्, पूर्वव्यापारदिने समानकालस्य तुलने ७०० अरब-युआन्-अधिकं च अभवत्
चीनवित्तीयविनिमयस्य चतुर्णां प्रमुखानां शेयरसूचकाङ्कानां वायदानां वृद्धिः निरन्तरं भवति स्म । csi 1000 स्टॉक इंडेक्स फ्यूचर्स (im) 8% अधिकं वर्धितः, अस्मिन् वर्षे जनवरीतः नूतनं उच्चतमं स्तरं प्राप्तवान्। csi 500 स्टॉक सूचकाङ्क वायदा (ic) प्रायः 7%, csi 300 स्टॉक सूचकाङ्क वायदा (if) 5% अधिकं, एसएसई 50 स्टॉक सूचकाङ्क वायदा 3% अधिकं च वृद्धिः अभवत्
उष्णव्यापारस्य मध्यं शङ्घाई-स्टॉक-एक्सचेंजतः वार्ता आगता यत् - स्टार्टअप-सत्यापनार्थं प्रासंगिक-संस्थानां कृते कनेक्टिविटी-परीक्षण-वातावरणं प्रदातुं ७ अक्टोबर्-दिनाङ्के राष्ट्रिय-दिवसस्य अवकाशस्य अनन्तरं सिस्टम्-स्टार्टअप-संपर्क-परीक्षायाः आयोजनं कर्तुं निश्चितम् अस्ति वर्षादिनस्य सज्जता व्यापारव्यवस्थायाः स्थिरतायाः चिन्ताग्रस्तानां कृते आश्वासनं ददाति ।
प्रातःकाले समाप्तिपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ५.७०%, शेन्झेन्-घटकसूचकाङ्के ८.२८%, चिनेक्स्ट्-सूचकाङ्के च ११.४१% वृद्धिः अभवत् शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः १.६६ खरब-युआन्-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिवसस्य अपेक्षया ७१२.५ अरब-युआन्-अधिकम् अस्ति ।
हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य दृष्ट्या हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः आर्धदिने ३.३४%, हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः च ७.१२% वर्धितः । गुओताई जुनान् इन्टरनेशनल् इत्यस्य लाभः ५५% अधिकं यावत् विस्तारितः ।
मध्याह्नभोजनविरामसमये दाझाङ्गः मीडिया-समाचार-पत्राणि अवलोकितवान् : citic-निर्माण-निवेशस्य मुख्य-रणनीति-अधिकारी चेन् गुओ-इत्यनेन wechat-विनिमय-समूहे उक्तं यत् "gathering at new highs" इति पूर्णं जातम्, विनिमय-समूहस्य नाम च "counterattack" इति परिवर्तनं कृतम् " to "confidence revaluation bull". अस्मिन् वर्षे समूहनाम परिवर्तनं न भविष्यति। अनेन दा झाङ्गः अपराह्णे उद्घाटनस्य अधिकं प्रतीक्षां करोति स्म ।
अग्निपाकतैलम्
निश्चितम्, अपराह्णस्य आरम्भमात्रेण लयः आरब्धः। १ निमेषे एव वृद्धि-उद्यम-बाजार-सूचकाङ्के १२%, १३% च, शङ्घाई-समष्टि-सूचकाङ्के ६% अधिकं, शेन्झेन्-स्टॉक-एक्सचेंज-घटक-सूचकाङ्के च ९% वृद्धिः अभवत्
१३:०८ वादनस्य समीपे शङ्घाई समग्रसूचकाङ्कः ७% वर्धितः, ३,३००-बिन्दुपूर्णाङ्कस्य चिह्नं भङ्गं कृत्वा, विगतपञ्चव्यापारदिनेषु २०% वर्धितः, शेन्झेन् समग्रघटकसूचकाङ्कः ९.५६% वर्धितः, जीईएम सूचकाङ्कः १३.३६ अधिकः अभवत् %, तथा च नगरद्वये ५,०७६ स्टॉक्स् वर्धिताः । उत्तरप्रतिभूति ५० सूचकाङ्कस्य वृद्धिः अपि १९% यावत् विस्तारिता, २० निमेषेभ्यः अधिकेभ्यः अनन्तरं २०% यावत् वर्धिता, नूतनं अभिलेखं निरन्तरं स्थापयति
अस्मिन् समये निक्केई २२५ सूचकाङ्कस्य क्षयः ५% समीपं गच्छति स्म । हिमस्य अग्निस्य च द्वौ लोकौ स्तः इति वक्तुं शक्यते इति दा झाङ्गः हृदये निःश्वसति स्म।
वित्तीयमाध्यमेषु यूबीएस वैश्विकवित्तीयबाजारविभागस्य चीनस्य प्रमुखः डोङ्ग मिंगः टिप्पणीं कृतवान् यत् गतसप्ताहे सम्पूर्णस्य ए-शेयरबाजारस्य कृते स्पष्टः मोक्षबिन्दुः अभवत्। अद्यतन-सशक्त-नीति-संकेतैः चालितः, विपण्य-अपेक्षासु तुल्यकालिकरूपेण स्पष्टतया परिवर्तनं जातम्, निवेशकानां विश्वासः अपि महत्त्वपूर्णतया पुनः प्राप्तः अस्ति "अनन्तरं कुञ्जी मौलिक-विषयेषु अनुवर्तनम् अस्ति
प्रायः १३:३८ वादने शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य मात्रा २ खरब-युआन्-अधिका अभवत्, यत् पूर्वव्यापारदिवसस्य तुलने ८५० अरब-युआन्-अधिकं जातम्, येन २०१५ तमस्य वर्षस्य जून-मासस्य १५ दिनाङ्कात् लेनदेनस्य अभिलेखः स्थापितः
प्रायः ५ निमेषेभ्यः अनन्तरं शेन्झेन् घटकसूचकाङ्कः १०%, शङ्घाई समग्रसूचकाङ्कः ७.३८%, जीईएम सूचकाङ्कः १४.१८%, ५,०८१ स्टॉक्स् च नगरद्वये वर्धितः csi 500 स्टॉक इंडेक्स फ्यूचर्स (ic2410) इत्यस्य मुख्यः अनुबन्धः दैनिकसीमाम् अवाप्तवान्, गतवर्षस्य सितम्बरमासात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान्।
अस्मिन् समये हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अपि निरन्तरं वर्धमानाः आसन्, यत्र हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः ८% यावत् विस्तारितः, हाङ्ग-सेङ्ग-सूचकाङ्कः ३.७% अधिकं च वर्धितः हाङ्गकाङ्गस्य स्टॉक्स् तथा चीनीयप्रतिभूतिसंस्थानां वृद्धिः अभवत्, शेनवान् होङ्गयुआन् हाङ्गकाङ्ग (00218.hk) 107%, औद्योगिकप्रतिभूति अन्तर्राष्ट्रीय (06058.hk) च 63% अधिकं वृद्धिः अभवत् तदनन्तरं हैटोङ्ग सिक्योरिटीज (600837.sh) तथा गुओटाई जुनान् (601211.sh) इत्येतयोः निलम्बितव्यापारस्य अतिरिक्तं 41 ए-शेयरसूचीकृतप्रतिभूतिसंस्थाः सामूहिकरूपेण दैनिकसीमां मारितवन्तः "वृषभविपण्यध्वजधारकाः" एतादृशं "विस्फोटकं" प्रदर्शनं दृष्ट्वा स्तब्धाः अभवन् ।
१३:५५ वादनस्य समीपे आरभ्य ५ निमेषेषु ए-शेयर्स् पुनः एकवारं स्थलचिह्ननोड्-तरङ्गस्य आरम्भं कृतवन्तः । प्रथमं शेन्झेन् घटकसूचकाङ्कः १०,५००-बिन्दुपूर्णाङ्कचिह्नं भङ्गं कृतवान्, ततः जीईएम सूचकाङ्कः १५% यावत् विस्तारितवान्, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ८% यावत् विस्तारितवान् अस्मिन् काले एफटीएसई ए५० चीनसूचकाङ्कस्य वायदा ४% वृद्धिः अभवत्, यत् फरवरी २०२३ तः सर्वोच्चस्तरः अस्ति । हैङ्ग सेङ्ग् सूचकाङ्कः अपि ४% अधिकं वर्धितः, हाङ्ग सेङ्ग् प्रौद्योगिकी सूचकाङ्कः च ८.५% अधिकं वर्धितः ।
प्रायः १४:२८ वादने शङ्घाई-शेन्झेन्-नगरस्य शेयरबजारयोः व्यापारस्य परिमाणं २.३६ खरब-युआन्-अधिकं जातम्, येन २०१५ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के निर्धारितस्य ए-शेयर-एकदिवसीयव्यापार-मात्रायाः ऐतिहासिक-अभिलेखः भङ्गः अभवत् व्यक्तिगतव्यापारलक्ष्यस्य दृष्ट्या अनेके स्टॉक-ईटीएफ-संस्थाः एकदिवसीयव्यापार-अभिलेखं स्थापितवन्तः तेषु हुआताई-बेरी-सीएसआई-३०० ईटीएफ-व्यापारस्य मात्रा २१.५ अरब-युआन्-अधिकं कृतवती, येन ९ वर्षपूर्वं ईटीएफ-इत्यस्य सर्वाधिक-एकदिवसीय-व्यापार-मात्रायाः अभिलेखः भङ्गः kweichow moutai (600519.sh) लेनदेनस्य मात्रा २४ अरब युआन् अतिक्रान्तवती, येन अभिलेखः स्थापितः ।
१४:४६ वादनस्य समीपे शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य मात्रा २.५ खरब-युआन्-अधिका अभवत् ।
तस्मिन् दिने १५:०० वादनपर्यन्तं ए-शेयर-विपण्ये दिनस्य उष्णव्यापारस्य समाप्तिः अभवत् यत्र शङ्घाई-समष्टिसूचकाङ्कः ८.०६%, शेन्झेन् घटकसूचकाङ्कः १०.६७%, चिनेक्स्ट् सूचकाङ्कः १५.३६%, बीएसई ५० सूचकाङ्कः २२.८४% वर्धितः . तस्मिन् दिने शङ्घाई-शेन्झेन्-बीजिंग-देशयोः कारोबारः २.६ खरब-युआन् (शाङ्घाई-शेन्झेन्-देशयोः २.५९ खरब-युआन्-इत्यादीन्) अतिक्रान्तवान्, येन अभिलेखः उच्चतमः अभवत् शङ्घाई-शेन्झेन्-इत्येतयोः ७०० तः अधिकाः स्टॉक्-विनिमयाः स्वस्य दैनिक-सीमाम् अवाप्तवन्तः, २७०० तः अधिकाः स्टॉक्स् १०% अधिकेन वर्धिताः च ।
ए-शेयर-अपेक्षया एकघण्टापश्चात् बन्दाः हाङ्गकाङ्ग-समूहाः पूर्वापेक्षया संकीर्णाः समापनलाभान् दृष्टवन्तः: हाङ्ग-सेङ्ग-सूचकाङ्कः २.४३%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः च ६.७% वर्धितः
अतः पूर्वं निक्केई २२५ सूचकाङ्कः दिनभरि ४.८% न्यूनः अभवत्, ३८,००० बिन्दुभ्यः न्यूनः अभवत्;
तस्मिन् रात्रौ cctv news broadcast इत्यनेन पुनः a shares इत्यस्य विषये "a shares soared, transaction volume exceded 2.6 trillion, reaching a new high" इति शीर्षकेन ज्ञापितम्, यत् प्रायः 40 सेकेण्ड् यावत् यावत् चलति स्म अन्तिमवारं न्यूज नेटवर्क् इत्यनेन ए-शेयर-विपण्यस्य विषये पुनः ६ जुलै २०२० दिनाङ्के सूचना दत्ता ।तस्मिन् दिने शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः प्रायः ६% अधिकः अभवत्, यत् सार्ध-२ वर्षस्य उच्चतमं स्तरं प्राप्तवान् द्वयोः नगरयोः १.५ खरब युआन् अतिक्रान्तम् ।
शान्त हो, शान्त हो
दझाङ्गः तस्य स्टॉकमित्रैः सह निष्कर्षः अभवत् यत् ३० सितम्बर् दिनाङ्के ए-शेयरस्य कृते षट् नवीनाः अभिलेखाः निर्मिताः——
सूचकाङ्कानां दृष्ट्या : चिनेक्स्ट् सूचकाङ्के सर्वाधिकं एकदिवसीयवृद्धिः (१५.३६%) अस्ति, यत् ५ तमे दिनाङ्के ४२.१२% वर्धमानम् अस्ति ५ तमः बेक्सिन् ५० सूचकाङ्कस्य सर्वोच्चः एकदिवसीयवृद्धेः अभिलेखः (२२.८४%) अस्ति, यः ५ तमे दिनाङ्के ४६.८६% वर्धमानः अस्ति; ५ दिनाङ्के ३०.२६% वर्धमानः ।
लेनदेनस्य मात्रायाः दृष्ट्या शङ्घाई-शेन्झेन्-नगरयोः एकदिवसीयव्यवहारस्य मात्रा प्रथमे ३५ निमेषेषु एकं खरबं अतिक्रान्तवती, येन इतिहासे द्रुततमस्य एकखरब-युआन्-इत्यस्य नूतनः अभिलेखः स्थापितः
विण्ड्-आँकडानां अनुसारं ए-शेयरस्य कुलविपण्यमूल्यं ३० सितम्बर् दिनाङ्के ७.३५ खरब-युआन्-अधिकं वर्धितम्, विगतपञ्चव्यापारदिनेषु सञ्चितवृद्धिः १७.२३ खरब-युआन्-अधिका अभवत् प्राच्यबन्दरस्य अध्यक्षः दान बिन् ३० सितम्बर् दिनाङ्के वेइबो-पत्रिकायां प्रकाशितवान् यत् अद्य केषाञ्चन सहकारिणां बम्पर-फसलं जातम्, कतिपयेषु दिनेषु तेषां अर्जनं सम्पूर्णवर्षस्य अमेरिकी-शेयर-बजारे तस्य (dan bin’s) अर्जनम् अपि अतिक्रान्तम्
केवलं कतिपयेषु व्यापारदिनेषु csi 300 सूचकाङ्कः स्वस्य चरणनिम्नतः 20% अधिकं वर्धितः अस्ति, यस्य अर्थः अस्ति यत् ए-शेयराः तकनीकीवृषभविपण्ये प्रविष्टाः सन्ति। अस्य अपूर्वधनभोजनस्य सम्मुखे विदेशीयराजधानीसहितस्य सर्वेषां वर्गानां धनं उत्साहपूर्णं भवति । विदेशेषु एकः हेज फण्ड् व्यक्तिः पत्रकारैः अवदत् यत्, "विदेशीयग्राहकानाम् वर्तमानभावना 'एबीसी' - 'ऑल्-इन् बाइ चाइना' इति अस्ति।"
सीबीएन टीवी "मुख्य रणनीतिप्रकरण" कार्यक्रमे यूबीएस सिक्योरिटीजस्य चीनीय इक्विटी रणनीतिकारः मेङ्ग लेइ इत्यनेन उक्तं यत् शेयरबजारस्य विश्वासं वर्धयितुं वर्तमाननीतिप्रयत्नानाम् एकः केन्द्रबिन्दुः अस्ति यथा यथा शिथिलानि नीतयः अधिकं कार्यान्विताः भवन्ति तथा तथा अधिकधैर्यस्य आवश्यकता भविष्यति .पूञ्जी दीर्घकालीननिवेशकाः च विपण्यां प्रविशन्ति।
उन्मादस्य च मध्ये शान्ताः स्वराः अपि सन्ति। दाझाङ्गः अवलोकितवान् यत् उपर्युक्ते कार्यक्रमे एसडीआईसी सिक्योरिटीजस्य मुख्यरणनीतिज्ञः लिन् रोङ्गक्सिओङ्ग् इत्यनेन सूचितं यत् राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं बाजारस्य तेजीः द्रुतगतिना च तेजीः इति दौर्गन्धः अस्थायित्वं भवितुमर्हति, तथा च एतादृशः तेजीः द्रुतगतिना च तेजीः इति त्वरितम् अपि अस्ति not conducive to पूंजीबाजारस्य दीर्घकालीनः स्वस्थः स्थिरः च विकासः। दा झाङ्गः निश्चिन्तः आसीत् ।
गतगुरुवासरे केन्द्रीयसमितेः राजनैतिकब्यूरो आर्थिककार्यस्य अध्ययनार्थं परिनियोजनाय च एकां समागमं कृतवान् केचन शब्दाः वर्तमान आर्थिकसञ्चालने उद्भूतानाम् केषाञ्चन "नवीनस्थितीनां समस्यानां च" महत् महत्त्वं प्रकाशितवन्तः। सभायां "वर्तमानस्य आर्थिकस्थितिं व्यापकरूपेण, वस्तुनिष्ठतया, शान्ततया च अवलोकयितुं, कठिनतानां सामना कर्तुं, आत्मविश्वासं सुदृढं कर्तुं, आर्थिककार्य्ये उत्तमं कार्यं कर्तुं उत्तरदायित्वस्य तात्कालिकतायाः च भावः प्रभावीरूपेण वर्धयितुं च आह्वानं कृतम्" इति।
२७ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन घोषितं यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापीरूपेण निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् कुललाभः ४,६५२.७३ अरब युआन् आसीत्, अगस्तमासे वर्षे वर्षे ०.५% वृद्धिः निर्दिष्टाकारात् उपरि औद्योगिक उद्यमाः वर्षे वर्षे १७.८% न्यूनाः अभवन् । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य औद्योगिकविभागस्य सांख्यिकीविदः यू वेनिङ्गः अवदत् यत् घरेलुग्राहकमागधा अद्यापि दुर्बलं वर्तते तथा च बाह्यवातावरणं जटिलं परिवर्तनशीलं च अस्ति औद्योगिक उद्यमानाम् लाभस्य पुनर्प्राप्त्यर्थं आधारं अद्यापि समेकयितुं आवश्यकम्।
३० तमे दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितस्य सितम्बरमासस्य चीनक्रयणप्रबन्धकानां सूचकाङ्के अपि उल्लेखः कृतः यत् अविनिर्माणव्यापारक्रियाकलापसूचकाङ्कः ५०.०% अस्ति, यत् पूर्वमासात् ०.३ प्रतिशताङ्कस्य न्यूनता अस्ति, यत् सूचयति यत् अविनिर्माणव्यापारः boom level किञ्चित् न्यूनीकृतम्। तेषु सेवाउद्योगव्यापारक्रियाकलापसूचकाङ्कः ४९.९% आसीत्, यत् पूर्वमासात् ०.३ प्रतिशताङ्कं न्यूनम् अस्ति । चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता अवदत् यत् गतवर्षस्य दिसम्बरमासात् परं सेवाउद्योगव्यापारक्रियाकलापसूचकाङ्कः प्रथमवारं संकुचितः अस्ति।
सर्वेषां पक्षानाम् दृष्ट्या चीनस्य वर्तमान-अर्थव्यवस्थायाः मुख्यः विरोधाभासः अपर्याप्त-घरेलु-प्रभावी-माङ्गस्य कारणेन आपूर्ति-माङ्गयोः असन्तुलनं भवति, यत् क्रमेण स्थूल-आँकडानां सूक्ष्म-अनुभूतीनां च मध्ये विसंगतिं जनयति एतस्य विचलनस्य उपभोगस्य निवेशस्य च प्रभावी-उत्साहस्य नकारात्मकः प्रभावः भविष्यति, अयं प्रभावः च शेयर-बजारे अवश्यमेव प्रतिबिम्बितः भविष्यति |. अस्य आधारेण अद्यापि स्टॉकनिवेशस्य शान्तं तर्कसंगतं च भवितुं आवश्यकता वर्तते।
ए-शेयर-व्यापारस्य अभूतपूर्वः उन्मत्तः ४ घण्टाः (ए-शेयर-व्यापारसमयः) समाप्तः अभवत्, तथा च दझाङ्ग-कम्पनीयाः दल-निर्माण-क्रियाकलापः अपि स्टॉक-व्यापार-विनिमय-समागमरूपेण विकसितः अस्ति सुसमाचारः अद्यापि आगच्छति - षट् प्रमुखाः राज्यस्वामित्वयुक्ताः वाणिज्यिकबैङ्काः घोषितवन्तः यत् ते विद्यमानस्य बंधकानां व्याजदराणि बैच-रूपेण समायोजयिष्यन्ति, शङ्घाई-समाशोधनगृहेण घोषितं यत् सः सर्वान् बन्धक-निर्गमन-पञ्जीकरण-शुल्कान् पूर्णतया मुक्तं करिष्यति, तथा च बीजिंग-संस्था अग्रे घोषितवती अचलसम्पत्-सम्बद्धनीतिषु अनुकूलनं समायोजनं च... dazhang's investment , जीवनस्य कृते अधिकाः अपेक्षाः सन्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया