अद्य हाङ्गकाङ्ग-नगरस्य शेयर-बजारः आघाते अस्ति! सुप्रसिद्धः विश्लेषकः : इदं विपर्ययः, न तु पुनःप्रत्याहारः !
2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य हाङ्गकाङ्गस्य स्टॉक्स् मध्ये तीव्र उतार-चढावः अभवत्, v-आकारस्य प्रवृत्तितः उद्भूतः । प्रारम्भिकव्यापारे एकदा हाङ्गसेङ्गसूचकाङ्कः ४% अधिकेन न्यूनः अभवत्, एकदा हाङ्गसेङ्गप्रौद्योगिकीसूचकाङ्कः ७% अधिकेन न्यूनः अभवत् । परन्तु हाङ्गकाङ्गस्य स्टॉक्स् अपराह्णे प्रबलतया वर्धिताः, यतः हैङ्ग सेङ्ग् सूचकाङ्कः, हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः च एकदा स्वस्य हानिम् अपि महत्त्वपूर्णतया संकुचितवन्तः, तथा च हाङ्ग सेङ्ग् टेक्नोलॉजी सूचकाङ्कस्य हानिः एकदा १.५% तः न्यूना अभवत् । . समापनपर्यन्तं हाङ्गसेङ्गसूचकाङ्कः प्रायः १.४%, हाङ्गसेङ्गप्रौद्योगिकीसूचकाङ्कः प्रायः ३.३% न्यूनः, मेइटुआन्, चीनव्यापारिबैङ्क इत्यादयः च रक्तवर्णे आसन्
अपराह्णे केचन चीनीयदलानां स्टॉक्स् सुदृढाः अभवन् एकदा हुआताई सिक्योरिटीजः एकदा २६% अधिकं, होङ्गये फ्यूचर्स् एकदा १९% अधिकं, चीन मर्चेन्ट्स् सिक्योरिटीजः एकदा ९% अधिकं वर्धिताः
सत्रस्य कालखण्डे शेङ्गजिङ्ग्-बैङ्कस्य तीव्रवृद्धिः अभवत्, एकदा २००% अधिकं वृद्धिः अभवत् ।
तदतिरिक्तं सिङ्गापुरे एफटीएसई चाइना ए५० सूचकाङ्कस्य वायदा व्यापारः अपि उच्छ्रितः भूत्वा रक्तवर्णः अभवत्, अद्यावधि १.५% अधिकं वर्धितः ।
हाङ्गकाङ्ग-स्टॉक्स्-मध्ये अद्यतन-समायोजनस्य विषये औद्योगिक-प्रतिभूति-संस्थायाः वैश्विक-मुख्य-रणनीतिज्ञः झाङ्ग-यिडोङ्गः अवदत् यत् हाङ्गकाङ्ग-स्टॉक-मध्ये आघातः केवलं विपर्यय-तर्कस्य सत्यापनम् अकरोत्, न तु अल्पायुषः पुनः-उत्थानस्य।
कालः झाङ्ग यिडोङ्ग् इत्यनेन लाइव् प्रसारणे उक्तं यत् चीनस्य शेयरबजारस्य तर्कः परिवर्तमानः अस्ति। ए शेयर्स् वा हाङ्गकाङ्ग-स्टॉक् वा भवतु, मध्यमकालीन-बाजार-प्रवृत्तिः रिबाउण्ड्-तर्कात् विपर्यय-तर्कं प्रति गमिष्यति । अस्य परिवर्तनस्य कुञ्जी चीनस्य स्थूल-आर्थिक-नीतिषु दिशा-परिवर्तने एव अस्ति । सः अवदत् यत् २४ सेप्टेम्बर् दिनाङ्कात् परं नीति-अभिमुखीकरणे स्पष्टं दिशा-परिवर्तनं जातम्।
झाङ्ग यिडोङ्ग इत्यनेन अपि उक्तं यत् पूर्वं दीर्घकालं यावत् विदेशेषु निवेशकानां चीनविषये तुल्यकालिकरूपेण निराशावादीः अपेक्षाः आसन्, अधिकानि लघुस्थानानि च सञ्चितवन्तः। सेप्टेम्बरमासस्य अन्ते विपण्यभावना द्रुतगत्या परिवर्तिता, लघुविक्रेतारः स्वस्थानं बन्दं कर्तुं बाध्यन्ते, विपण्यां लघुनिपीडनं च अभवत् झाङ्ग यिडोङ्गः अवदत् यत् हाङ्गकाङ्ग-शेयर-बजारः विपण्यस्य प्रथमपदे अस्ति - अर्थात् लघुकवरिंग्-पदे । अल्पकालीनरूपेण विपण्यां अस्थिरता अनुभवितुं शक्नोति। "उत्साहस्य" पचनाय, स्थायिनिवेशसूत्राणां अन्वेषणाय च विपण्यस्य समयस्य आवश्यकता वर्तते ।
झाङ्ग यिडोङ्ग इत्यनेन अपि नवीनतम-रणनीतिक-संशोधन-प्रतिवेदने उक्तं यत् यदि अक्टोबर्-मासे शेयर-बजारे अल्पकालीन-आघाताः सन्ति तर्हि अस्माभिः तेषां सकारात्मकं सामना कर्तव्यम्। शोधप्रतिवेदने मन्यते यत्, सर्वप्रथमं, सेप्टेम्बरमासस्य अन्ते लघु-निचोड-पुनरुत्थानम् अनुभवित्वा, चीनस्य शेयर-बजारस्य, विशेषतः हाङ्गकाङ्ग-शेयरस्य, २०२४ तमे वर्षे विकासस्य दरेन विश्वस्य नेतृत्वं कृतम् अस्ति अक्टोबर्-मासे उदयस्य समये अमेरिकीनिर्वाचनं, यूरोपीय-अमेरिकन-शेयर-बजारस्य आघाताः इत्यादयः उपद्रवाः भवितुम् अर्हन्ति, येन अल्पकालीन-लाभग्रहणं भवितुम् अर्हति द्वितीयं, अल्पकालीन-मध्यम-कालस्य मध्ये अस्माभिः ऋक्ष-विपण्य-मानसिकतां परित्यज्य वृषभ-मानसिकतां सुदृढां कर्तव्यम् | अक्टोबर् मासे आघातः अधिकं गतिं सङ्ग्रहं कृत्वा वालुकायां त्वरितम् आसीत् आघातः अधिकानि स्थायित्वं प्रतिवर्तनीयं च मुख्यरेखायाः अवसरान् अन्वेष्टुं आसीत् । तृतीयम्, मध्यावधिषु विपण्यस्थानस्य समयस्य च सीमा नास्ति, यतः वित्तीयशक्तिः अद्यापि प्रवहति । चतुर्थं, हाङ्गकाङ्ग-नगरस्य स्टॉक्-मध्ये अद्यतनवृद्धेः अनन्तरं अद्यापि अग्रे पुनर्प्राप्तेः स्थानं वर्तते ।
अन्येषु विपण्येषु विण्ड् मार्केट्-आँकडेषु ज्ञातं यत् अक्टोबर्-मासस्य ३ दिनाङ्के जापानदेशे सूचीकृतः ए-शेयर-दक्षिण-सीएसआई ५०० सूचकाङ्क-ईटीएफ-इत्यस्य ६२.५% वृद्धिः १०,४०० बिन्दुषु अभवत् अक्टोबर् २ दिनाङ्के ईटीएफ ७७.८% वर्धितः २७ सितम्बरतः ईटीएफ ५ व्यापारदिनेषु ६००% अधिकं वर्धितः अस्ति ।
जापान-विनिमय-समूहस्य सूचनानुसारं ईटीएफ-इत्यस्य सूची जून-मासस्य २५ दिनाङ्के २०१९ तमे वर्षे अभवत् ।इदं "चीन-जापान-ईटीएफ-अन्तरसंयोजनम्" योजनायाः भागः अस्ति तथा च मुख्यतया सीएसआई ५०० सूचकाङ्कस्य निरीक्षणं करोति
वस्तुतः अद्यतनकाले निधिभिः चीनीयसम्पत्त्याः बृहत्परिमाणेन क्रयणार्थं हाङ्गकाङ्ग-स्टॉक-ईटीएफ, जापानी-ईटीएफ, अमेरिकी-स्टॉक्-ईटीएफ-इत्येतयोः उपयोगः कृतः अस्ति ।
कालः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-दक्षिण-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ५० सूचीकृतः विज्ञान-प्रौद्योगिकी-नवीनीकरण-५० ईटीएफ-इत्येतत् एकदा सत्रस्य कालखण्डे २३०% अधिकेन उच्छ्रितः अभवत् यद्यपि सः पश्चात् पतितः, तथापि सः २८% अधिकेन बन्दः अभवत् अद्य एकदा ईटीएफ उद्घाटनानन्तरं ३३% अधिकं वर्धितः, ततः हाङ्गकाङ्ग-समूहस्य समग्रप्रवृत्त्या सह पुनः पतितः ।
एकदा बोसेरा विज्ञानं प्रौद्योगिकी च ५० ईटीएफ अद्य १८०% अधिकं उच्छ्रितवान्, परन्तु समापनलाभः पुनः प्रायः २३% यावत् पतितः, ईटीएफ १०६% अधिकं बन्दः अभवत्।
अमेरिकी स्टॉक्स् इत्यस्य दृष्ट्या रात्रौ एव 3x दीर्घः ftse चीन etf-direxion 21% अधिकं वर्धितः, 2x दीर्घः csi 300 etf-direxion 15% अधिकं वर्धितः, 2x दीर्घः ftse चीन 50etf-proshares 14% अधिकं वर्धितः, china concept the internet ईटीएफ-क्रानेशेयर्स् ६% अधिकं वर्धिताः, चीनीयस्य बृहत्-कैप् ईटीएफ-आइशेयर्स् ७% अधिकं वर्धिताः ।
अधुना नीति-"संयोजन-मुष्टि-प्रहारस्य" श्रृङ्खला चीनीय-शेयर-बजारं तीव्ररूपेण वर्धयितुं प्रेरितवती, येन चीनीय-सम्पत्त्याः विषये विदेशीय-निवेशकानां आशावादः पुनः प्रज्वलितः अस्ति
मोर्गन स्टैन्ले इत्यनेन उक्तं यत् यदि चीनसर्वकारः आगामिषु सप्ताहेषु अधिकव्ययपरिपाटनानां घोषणां करोति तर्हि चीनदेशस्य स्टॉक्स् १०% तः १५% यावत् अपि वर्धयितुं शक्नोति। "अधिकवित्तविस्तारस्य अपेक्षाः पुनः मेजस्य उपरि सन्ति, येन निवेशकाः चीनदेशं बहुकालानन्तरं प्रथमवारं मुद्रास्फीतिदृष्ट्या पश्यन्ति निवेशकाः चीनदेशं अस्य चक्षुषः माध्यमेन दृष्टवन्तः वस्तुतः गतवर्षस्य आरम्भस्य अनन्तरम् आसीत् तस्मिन् समये वैश्विकनिवेशकैः दत्तं मूल्याङ्कनं एमएससीआई चीनसूचकाङ्कस्य अपेक्षितमूल्य-उपार्जन-अनुपातस्य प्रायः १२ गुणा आसीत्
परन्तु केचन विपण्यविश्लेषकाः दर्शितवन्तः यत् केचन आकाशगतिशीलाः ईटीएफ-समूहाः ए-शेयर-नियोजनाय अन्येषु मार्केट्-मध्ये धनं प्रवहन्ति इति तथ्यस्य कारणतः सन्ति अपरपक्षे एतेषां ईटीएफ-परिमाणं न भवति बृहत्। उदाहरणार्थं, जापानदेशे सूचीकृतः ए-शेयरः चीन-दक्षिण-सीएसआई ५०० सूचकाङ्क-ईटीएफः पूर्वं उल्लिखितः, यद्यपि अद्यत्वे ६०% अधिकं वर्धितः, तथापि तस्य कुलव्यवहारस्य मात्रा केवलं ११.६४८ मिलियन येन् (लगभगः ५५७,००० आरएमबी) आसीत्