समाचारं

गुआन् क्षियाओक्सियाओ : अहं मो यान् इत्यस्य पुत्री अस्मि, मया मम पितुः लाभः न गृहीतः।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं पितुः लाभं न गृहीतवान्

मुखस्य नली स्मितं

महाविद्यालयस्य प्रवेशपरीक्षायाः परिणामः बहिः आगतः ततः परं प्रथमपरीक्षायां मया एव उत्तीर्णायां नकलीपरीक्षायां सामान्यतः अधिकं दुष्टं कृतम्, बीजिंगनगरस्य प्रमुखविश्वविद्यालयानाम् आवेदनपत्रं भर्तुं बहु सुरक्षितं नासीत् शिक्षकैः अभिभावकैः च सह चर्चां कृत्वा अहं प्रथमपरिचयरूपेण शाण्डोङ्गविश्वविद्यालयाय आवेदनं कृतवान्।

अहं तदा अतीव कुण्ठितः आसम्, मम बहवः सहपाठिनः सिङ्घुआ विश्वविद्यालयः, पेकिङ्ग् विश्वविद्यालयः, फुडान विश्वविद्यालयः च उत्तीर्णाः अभवन् मम कुण्ठां अपि मम पितुः सामना कर्तुं असमर्थतायाः कारणात् अभवत् बाल्यकालात् मम कृते तस्य खेदः मम अपेक्षया अपि अधिकः आसीत्।

परन्तु मम पिता मां किमपि न अवदत् सः केवलं अवदत् यत् तस्य गृहनगरे शाण्डोङ्ग्-नगरे बहवः बन्धुजनाः सन्ति, यदि कोऽपि तस्य पालनं कर्तुं शक्नोति तर्हि सः अधिकं सहजतां अनुभवितुं शक्नोति।

यदा विद्यालयः आरब्धः तदा सः तस्य मातुः सह मां मिलित्वा जिनान् प्रेषितवान् यदा मम पिता गतः तदा सः मां अवदत् यत् - "झियाओक्सियाओ, भवता परिश्रमेण अध्ययनं कर्तव्यम्। ये जनाः परिश्रमं कर्तुं इच्छन्ति ते कुत्रापि न सन्ति चेत् अपि प्रकाशयितुं शक्नुवन्ति।

२००० तमे वर्षे शाण्डोङ्गविश्वविद्यालयस्य विदेशीयभाषाविद्यालये छात्रः अभवम् ।

गृहं त्यक्त्वा, मम मातापितृणां बाहून् त्यक्त्वा, महाविद्यालयजीवनं मम कृते सर्वथा नवीनम् अस्ति, उच्चविद्यालयस्य सैन्यशैल्याः जीवनात् मुक्तः सन्, बहु व्यक्तिगतं स्थानं दत्त्वा, अहं सर्वदा अनुभवामि यत् मया अस्य समयस्य उपयोगः करणीयः .किमपि कुरु, मम मनसि प्रथमः विचारः उपन्यासलेखनम् आसीत् ।

मम पितुः प्रभावेण अहं बहु पुस्तकानि अपि पठितवान्, अनेकेषां समकालीनप्रसिद्धानां लेखकानां च साक्षात्कारः अभवत् । न अपेक्षयामि यत् मम पितुः समानं सिद्धिः प्राप्तुं शक्नोमि, परन्तु लेखनम् एव सर्वदा एकं वस्तु यत् मम सामर्थ्यस्य अन्तः तुल्यकालिकरूपेण निश्चितम्

उच्चविद्यालये मम वरिष्ठवर्षस्य विषादपूर्णदिनानि पश्यन् अहं प्रतिदिनं अन्धकारगुहायां निवसन् इव अनुभूतवान्, शून्ये प्रतिध्वनितुं स्वस्य उद्घोषं शृणोमि मम अत्यधिकाः भावाः आसन् येषां निष्कासनं आवश्यकम् आसीत्, अतः अहं उच्चविद्यालयस्य वरिष्ठवर्षे आरब्धायाः बालिकायाः ​​विषये कथां कल्पितवान् ग्रेडस्कूलतः महाविद्यालयपर्यन्तं कथा मम स्वस्य भावनात्मकस्य अनुभवस्य बहुभागं समावेशयति अस्याः नाम "a chewing dog" इति अस्ति, तत्र प्रायः १९०,००० शब्दाः सन्ति एकं सत्रं यावत्, परन्तु अहं कदापि मम पितरं तस्य विषये न अवदम्।

मम लेखनं मम पितुः दृष्टौ बाल्यवत् अपरिपक्वं च भवितुमर्हति इति अहं सर्वदा अनुभवामि, विशेषतः लेखनस्य विषये मम यथार्थतया साहसं नास्ति वस्तूनि पितुः कृते किमपि क्षिपतु।

पश्चात् मम पिता मम मातुः कृते अहं उपन्यासं लिखितवान् इति ज्ञात्वा तस्य परीक्षणं कर्तुं मम साहाय्यं कर्तुं प्रस्तावम् अयच्छत् । अहं तस्मै पाण्डुलिपिं चिन्तया दर्शितवान् मम पिता १९०,००० शब्दानां पाण्डुलिपिं पङ्क्तिशः पठित्वा लघुतया अवदत्- "इदं कुशलम्" इति।

न जानामि स्म, एतौ वचनं मम पितुः मुखात् निर्गतौ मम कृते महत् चोदना आसीत् । सः मां कदापि कठोररूपेण न प्रशंसति यदि सः वदति यत् एतत् कुशलम् अस्ति तर्हि तत् अत्यन्तं दुष्टं न भवेत्। किञ्चित् आत्मविश्वासं प्राप्य चिन्तितवान् यत् यतः मया एतावन्तः शब्दाः लिखिताः, अतः अहं तदर्थं मतदानं अपि कर्तुं शक्नोमि इति।

अहं मम पितरं पृष्टवान् यत् मम कृते कस्य प्रकाशनगृहस्य कृते आवेदनं कर्तुं उपयुक्तं भविष्यति प्रकाशनगृहं, पुस्तकं च सफलतया प्रकाशितम् , अहं मम पितुः लाभं न गृहीतवान्।

अहं मो यानस्य पुत्री अस्मि चेदपि यदि अहं यत् लिखामि तत् कचराणां समूहः अस्ति तर्हि जनाः किमर्थं तत् स्वीकुर्युः?

परन्तु इदानीं अहं पुनः गत्वा एतत् पुस्तकं पठितुं न साहसं करोमि तदा अहं अनुभूतवान् यत् मम पितुः “इदं कुशलम्” इति मूलवाक्यं निर्मितम् वा इति भावः।तस्य पुत्रीयाः प्राधान्यात् बहिः अस्ति।

शाण्डोङ्गविश्वविद्यालये मम चतुर्वर्षेषु मम पिता त्रीणि वा चत्वारि वा वाराः मां द्रष्टुं विद्यालयम् आगतः, परन्तु तानि सर्वाणि यदा सः व्याख्यानार्थं विद्यालयम् आगतः तदा एव आसीत्

तस्मिन् समये अहं शाण्डोङ्गविश्वविद्यालये प्रवेशं प्राप्तवान्, विद्यालयः एतत् अवसरं स्वीकृत्य मम पितरं शाण्डोङ्गविश्वविद्यालये आगन्तुकप्रोफेसरः भवितुम् आमन्त्रितवान् । प्रत्येकं मम पिता व्याख्यानं दत्त्वा विद्यालयस्य स्वागतं मनोरञ्जयित्वा सः एकः एव मम छात्रावासम् आगच्छति स्म, एतत् पश्यति स्म, तत् स्पृशति स्म, मम शय्यायाः स्थूलतां पश्यति स्म, कक्षे वस्तूनि च स्तम्भयति स्म

यदा मौसमः शीतः भवति तदा सः मां स्मारयिष्यति यत् "इयं रजाई किञ्चित् कृशं इव दृश्यते। रात्रौ निद्रां कुर्वन् शीतं वा, पिता पश्चात् भवतः कृते शय्यां निर्मास्यति। "विद्युत्प्रशंसकं सर्वाम् रात्रौ मा फूत्करोतु, सुलभं यदि त्वं शीतं गृह्णासि, ​​विशेषतः शिरसि न फूत्कयसि, तदा सः मां तं भोजनालयं नेतुम् आह अस्माकं भोजनं समृद्धं पौष्टिकं च अस्ति वा इति द्रष्टुं भोजनम्।

मम दृष्ट्या मम पिता केवलं कोटि-कोटि-पितृषु अन्यतमः अस्ति ये स्वकन्यानां प्रेम्णा भवन्ति तस्य चेतावनी, चिन्ता, व्यङ्ग्यं च सर्वाणि स्वकन्यायाः प्रेम्णः स्वाभाविक-अभिव्यक्तयः सन्ति, ते च अन्येभ्यः कोटि-कोटि-पितृभ्यः स्व-कन्याभ्यः प्रेम्णा भिन्नाः न सन्ति

तस्य उपलब्धिषु अहं स्वाभाविकतया गर्वितः अस्मि, परन्तु सर्वा यशः, आभासः च अस्ति चेदपि वयं केवलं साधारणः पिता पुत्री च अस्मत् ।

यदा अहं शाण्डोङ्ग-नगरे महाविद्यालये अध्ययनं कुर्वन् आसीत् तदा मम पित्रा सह किञ्चित् शौकः आसीत्, यत् पत्र-आदान-प्रदानम् आसीत् । यद्यपि इदानीं संचारः अधिकाधिकं विकसितः भवति तथापि अक्षराणि अतीव सरलं माध्यमं इति अहं सर्वदा अनुभवामि, तेषां वहितुं शक्यन्ते भावाः अपि सरलाः गहनाः च सन्ति

यदा अहं महाविद्यालये द्वितीयवर्गस्य छात्रः आसम् तदा अहं सहसा मम पितुः कृते सुलेखपत्रं लिखितुम् इच्छामि स्म तदा अहं तत्क्षणमेव स्टेशनरी-भण्डारं प्रति धावित्वा ४० तः ५० सेण्ट् यावत् किञ्चित् तण्डुलपत्रं क्रीत्वा सुलेख-ब्रशं उद्धृत्य गम्भीरतापूर्वकं लेखनं आरब्धवान्। कतिपयशब्दानां पत्रं लिखितुं मम बहु परिश्रमः अभवत्, मसिः शुष्कताम् अवाप्तवान्, अहं तत् पत्रं वर्गाकारं कृत्वा पित्रे स्थूलं स्तम्भं प्रेषितवान् पश्चात् अहं ज्ञातवान् यत् मम पिता मम "सनकेन" एतावत् भावविह्वलः अभवत् यत् सः पत्रं गृहस्य भित्तिस्थाने स्थापयित्वा प्रतिदिनं रात्रिभोजनानन्तरं पठितुं, तस्य स्वादनं च कर्तुं तत्र स्थितवान्। प्रत्येकं अतिथिः गृहम् आगच्छति तदा सः एतत् पत्रं पृच्छन् आश्चर्यचकितः भविष्यति, तस्य पिता च अतीव शान्तः अभिनयं कृत्वा अतिथिं उत्तरं दास्यति यत् - "आम्, मम कन्यायाः एतत् एव मम कृते लिखितम्" इति

अतिथयः यदा तं प्रशंसन्ति स्म, प्रशंसन्ति स्म च यत् तस्य विचारणीया सुव्यवहारयुक्ता च कन्या अस्ति, तदा सः किमपि न अवदत्, परन्तु तस्य व्यञ्जने अनियंत्रितगर्वः दृश्यते स्म ।

मम पिता प्रायः मम पत्राणां उत्तरं दातुं मृदुब्रशस्य उपयोगं करोति स्म तस्य सुलेखकौशलं मम प्राप्यतायां परम् आसीत् । यदा यदा मम पितुः पत्रं प्राप्यते तदा अहं तत् सावधानीपूर्वकं विमोचयामि, नियमितलिप्याः सुन्दरपङ्क्तयः च पश्यामि, ये दृढाः, शक्तिशालिनः, सुस्पष्टाः, स्वाभाविकाः च सन्ति, अहं निष्कपटः गौरवस्य भावः अनुभवामि, तत् दर्शयितुं न शक्नोमि मम सहपाठिभ्यः प्रस्थानम्।

मम सहपाठिनः प्रायः लिफाफे व्यावसायिकलेखं दृष्ट्वा मम पिता कलाशिक्षकः इति चिन्तयन्ति स्म ।

यदा अहं महाविद्यालये वरिष्ठः आसम् तदा मम उत्कृष्टप्रदर्शनस्य कारणात् मम विद्यालयस्य शिक्षकैः स्नातकोत्तरपदवीं निरन्तरं कर्तुं सिङ्घुआ विश्वविद्यालयस्य उदारकलाविद्यालये अनुशंसितः। चतुर्वर्षपूर्वं यः स्वप्नः न सम्पन्नः सः पूर्णवृत्तम् आगत्य अन्ततः साकारः अभवत् ।

अहं सुखी अस्मि, मम कृते अपि च मम पितुः कृते अहं जानामि यत् एतत् तस्य इच्छा अस्ति, तस्य सुखं कर्तुं मम इच्छा अस्ति। स्नातकस्य छात्रः इति नाम्ना अहं तुलनात्मकं साहित्यं चिनोमि, यत् अतीव नेत्रप्रकाशकं प्रमुखं, शिक्षणार्थं च अतीव रोचकम् अस्ति ।

यदा अहं स्नातकोत्तरस्य शोधप्रबन्धं लिखन् आसीत् तदा अहं मम पितरं बहु गम्भीरतापूर्वकं सल्लाहं याचितवान् यदा अहं कनिष्ठविद्यालये उच्चविद्यालये च आसम् तदा मम पिता कदापि मम चीनीभाषायाः मार्गदर्शनं न दत्तवान्, यतः चीनदेशस्य परीक्षाप्रधानशिक्षायाः अनुसारं तस्य अधिकांशं कृतयः दुष्टवाक्यैः परिपूर्णाः आसन् ।

अधुना च, सः अन्ततः मया सह स्वतन्त्रतया वक्तुं शक्नोति येषु क्षेत्रेषु सः कुशलः अस्ति। अन्ते मया मम शोधप्रबन्धस्य कृते भारतीयजन्मनि आङ्ग्ललेखकं सलमान रुश्दी इत्येतम् चितम् यतः अस्य लेखकस्य चीनदेशे अत्यल्पाः अनुवादिताः सामग्रीः आसन्, यदा अहं मम शोधप्रबन्धं लिखितवान् तदा अधिकांशः सामग्रीः राष्ट्रियनक्शाभ्यः प्राप्ता आसीत् borrowed original foreign भाषासंस्करणम् ।

मम पितुः आङ्ग्लभाषा साधु नासीत् यदा सः दृष्टवान् यत् मया आङ्ग्लसामग्रीणां पूर्णपृष्ठं पुनः आनयितम् तदा सः ज्ञातवान् यत् सः इतः परं बहु साहाय्यं कर्तुं न शक्नोति, अतः तस्य अन्यः विकल्पः नासीत् यत् सः मां केनचित् असहायेन वक्तुं शक्नोति स्म यत् “तर्हि भवता कर्तव्यम् सम्यक् लिखन्तु” इति तथापि मम पिता मम शोधप्रबन्धस्य प्रगतेः विषये बहु चिन्तितः आसीत् यदा मम पिता बख्तिनस्य सिद्धान्तस्य अनुसरणं कृतवान् polyphony theory and "studies on rabelais" इति पुनः पठन्तु।

मम स्नातकस्य शोधप्रबन्धः "अप्रकीर्णनम् पारगमनं च—सलमान रुश्दी इत्यस्य गृहलेखनम्" अन्ततः नकारात्मकमतस्य कारणेन उत्तमं पत्रं न रेटिङ्ग् अभवत्, परन्तु अहं तया अतीव सन्तुष्टः अस्मि। अहं मन्ये यत् मम सिङ्घुआ विश्वविद्यालये अध्ययनस्य वर्षत्रयस्य एतत् सन्तोषजनकं व्याख्यानम् अस्ति।

विगतत्रिषु वर्षेषु मम विचाराः व्यक्तित्वं च शनैः शनैः विस्तृतं कृत्वा अधिकं सामञ्जस्यपूर्णं जातम्, यथा मूलतः उदारवातावरणे कुञ्चितं लघुपत्रं शनैः शनैः विवृतं च अहं प्रौढतरः भूत्वा पितरं अधिकाधिकं अवगच्छामि।