2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे सर्वदा तर्कः आसीत् यत् "धान्यस्य वृद्धिः धान्यक्रयणवत् उत्तमः नास्ति" इति कारणं केवलं आयातितधान्यस्य मूल्यं स्वदेशीयधान्यस्य मूल्यात् बहु न्यूनं भवति, यस्य मूल्यलाभाः स्पष्टाः सन्ति, अधिकं व्ययः च भवति आर्थिकरूपेण प्रभावी। परन्तु राष्ट्रियसुरक्षायाः सामरिकदृष्ट्या च खाद्यसुरक्षा राष्ट्रियसुरक्षायाः आधारः अस्ति । खाद्यस्वावलम्बनस्य सामरिकनीतेः पालनम्, तण्डुलकटोरां स्वहस्ते दृढतया स्थापयित्वा एव वयं देशस्य दीर्घकालीनशान्तिं स्थिरतां च सुनिश्चित्य चीनीराष्ट्रस्य महतीं कायाकल्पं साक्षात्कर्तुं शक्नुमः |.
अन्नं, यत् जनाः प्रतिदिनं त्रीणि भोजनानि विना जीवितुं न शक्नुवन्ति, तत् देशस्य कृते महत्त्वपूर्णं सामरिकं संसाधनं, आर्थिकविकासस्य, सामाजिकशान्तिस्य, राष्ट्रियस्थिरतायाः च आधारशिला अस्ति अन्नस्य स्वावलम्बनस्य महत्त्वं सरलक्रयणविक्रयव्ययः यत् मापनीयं तस्मात् दूरम् अस्ति । आयातितभोजनेषु देशस्य पूर्णनिर्भरता खाद्यसुरक्षायाः उपक्रमं अन्येभ्यः समर्पयितुं देशस्य भाग्यं अनिश्चिततां च स्थापयितुं सदृशं भवति, एषः अत्यन्तं खतरनाकः गैरजिम्मेदारः च व्यवहारः अस्ति विश्वं पश्यन् ये देशाः खाद्यस्य उत्पादनस्य उपेक्षां कुर्वन्ति, आयातेषु अत्यधिकं अवलम्बन्ते च, ते प्रायः खाद्यसंकटस्य सम्मुखे असहायः भवन्ति, अन्ते च अशान्तिं, अराजकतां च पतन्ति धान्यस्य आयातः व्यापारघर्षणं, अत्यन्तं मौसमः, भूराजनीतिकसङ्घर्षः, व्यापारसंरक्षणवादः इत्यादिभिः विविधैः अनिश्चितैः अप्रत्याशितैः च कारकैः प्रभावितः भवति ।एकदा अन्तर्राष्ट्रीयस्थितिः परिवर्तते, खाद्यप्रदायः च सीमितः भवति तदा तस्य परिणामाः विनाशकारीः भविष्यन्ति अन्तिमेषु वर्षेषु रूस-युक्रेनयोः मध्ये द्वन्द्वेन कृष्णसागरे धान्यपरिवहनसंकटः उत्पन्नः, अत्यन्तं अनावृष्ट्या पनामा-नहरस्य जलस्तरः न्यूनः अभवत्, लालसागरस्य संकटेन मालवाहकयानस्य परिवहनव्ययस्य वृद्धिः अभवत्, तथा भारतस्य तण्डुलनिर्यातस्य प्रतिबन्धैः वैश्विकं तण्डुलसंकटं प्रेरितम् अस्ति एतेषां सर्वेषां प्रत्यक्षतया परोक्षतया वा वैश्विकधान्यव्यापारे प्रभावः प्रभावितः अस्ति।
सम्प्रति वैश्विकधान्यव्यापारः अमेरिकादेशेन निर्मितेन धान्यव्यापारव्यवस्थायाः बहुधा प्रभावितः अस्ति । संयुक्तराज्यसंस्था कृषिलाभानां, वैश्विकबाजारस्य स्थितिः, खाद्यसहायता, आनुवंशिकरूपेण परिवर्तितप्रौद्योगिक्याः बीजैकाधिकारस्य, कृषिजन्यपदार्थानाम् उदारव्यापारनीतीनां, खाद्यवित्तपोषणपद्धतीनां च माध्यमेन वैश्विकखाद्यव्यापारव्यवस्थां निर्मितवती अस्ति फ्रान्स् लुईस् ड्रेफस् इति चत्वारः प्रमुखाः धान्यव्यापारिणः विश्वस्य ८०% अधिकं धान्यव्यापारस्य एकाधिकारं धारयन्ति, अनेके देशाः प्रदेशाः च धान्यस्य आपूर्तिं कर्तुं अमेरिकादेशस्य उपरि निर्भराः सन्ति एतेषां देशानाम् अपर्याप्तखाद्यनिर्माणक्षमता, सीमितजलवायुस्थितिः, उपभोक्तृमागधा च वर्धमानाः इत्यादीनां विविधकारणानां कारणात् घरेलुखाद्यस्य आवश्यकतानां पूर्तये आयातानां उपरि अवलम्बनस्य आवश्यकता वर्तते केचन देशाः दीर्घकालीनभोजनस्य अभावात् दरिद्रतायां, क्षुधायां, सामाजिकाशान्तिषु च पतिताः सन्ति, केचन प्रदेशाः बाह्यशक्तीभिः अन्ननाकाबन्दीभिः, प्रतिबन्धैः च महतीं आहताः अभवन्, तेषां आर्थिकसामाजिकविकासः च भृशं बाधितः अस्ति
अन्तिमेषु वर्षेषु बहुधा खाद्यसंकटाः अस्मान् चेतयन्ति यत् अस्माकं तण्डुलकटोराः हस्तेषु दृढतया स्थापयित्वा चीनीयधान्येन पूरयित्वा एव वयं विश्वस्य परिवर्तनात् जीवितुं शक्नुमः |. ७५ वर्षपूर्वं चीनगणराज्यस्य स्थापनायाः अनन्तरं अस्माकं देशः खाद्यस्वावलम्बनस्य सामरिकनीतेः पालनम् अकरोत् यत् यदा देशः बाह्यजोखिमानां चुनौतीनां च सामनां करोति तदापि सः अन्नस्य स्थिरं सुरक्षितं च आपूर्तिं सुनिश्चितं कर्तुं शक्नोति तथा च देशस्य खाद्यसार्वभौमत्वस्य सुरक्षायाश्च रक्षणं कुर्वन्तु। परिश्रमस्य अदम्यप्रयत्नस्य च अनन्तरं मम देशस्य धान्यस्य उत्पादनं लीप्फ्रॉग् विकासं प्राप्तवान् अस्ति।न्यू चीनस्य स्थापनायाः आरम्भिकेषु दिनेषु धान्यस्य उत्पादनं २०० अरब किलोग्रामात् अधिकं भवति स्म, यत् २०२३ तमे वर्षे १३९०.८ अरब किलोग्रामं यावत् आसीत् ।प्रतिव्यक्तिं धान्यस्य उत्पादनं ततः उच्छ्रितम् अस्ति 200 किलोग्रामात् अधिकं नवीन चीनस्य स्थापनायाः आरम्भिकेषु दिनेषु 2023. 493 किलोग्रामस्य, क्रमशः अनेकवर्षेभ्यः विश्वस्य औसतात् दूरम् अतिक्रान्तवान्, अपि च अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तस्य खाद्यसुरक्षारेखायाः अपेक्षया 400 किलोग्रामस्य अपेक्षया अधिकम् सीमितसंसाधनानाम्, वयं चीनीयजनानाम् पोषणं, पोषणं च कर्तुं कार्यं लक्ष्यं च प्राप्तवन्तः, खाद्यसुरक्षायां च उपक्रमं दृढतया गृहीतवन्तः।
"धान्यस्य उत्पादनं धान्यक्रयणापेक्षया दुष्टतरम्" इति तर्कस्य मौलिकं कारणं अस्ति यत् मम देशस्य धान्यस्य उत्पादनव्ययः अधिकः अस्ति तथा च धान्यवृद्धेः प्रतिफलं न्यूनम् अस्ति ब्राजील, अमेरिका, कनाडा, ऑस्ट्रेलिया इत्यादिषु देशेषु बृहत्-प्रमाणेन कार्याणां तुलने मम देशस्य धान्य-उत्पादनं मुख्यतया लघु-कृषकैः एकैकशः उत्पादितं, संचालितं च भवति श्रम-व्ययस्य, भू-भाडायाः, कृषि-उत्पादन-सामग्रीणां च व्ययः यथा यतः कीटनाशकाः उर्वरकाः च उच्चाः एव तिष्ठन्ति, येन प्रत्यक्षतया अन्ननिर्माणस्य व्ययः वर्धते। वर्धमानः खाद्यनिर्माणव्ययः विपण्यतन्त्रद्वारा खाद्यमूल्येषु प्रसारितः भविष्यति। धान्यकृषकाणां बहुमतस्य कृते धान्यस्य उत्पादनं सम्प्रति मूल्यस्य "छतस्य" पतनेन मूल्यस्य "तलस्य" च वर्धमानस्य मूल्यस्य "तलस्य" द्विगुणनिपीडस्य सामनां कुर्वन् अस्ति, यस्य परिणामेण रोपणात् अल्पं प्रतिफलं भवति उच्चोत्पादव्ययस्य न्यूनरोपणप्रतिफलस्य च सन्दर्भे धान्यवृद्ध्यर्थं कृषकाणां उत्साहं संयोजयितुं अधिकं कठिनं भवति यदि एतस्याः समस्यायाः समाधानार्थं कोऽपि उपायः न क्रियते तर्हि धान्यस्य उत्पादनस्य विकासं प्रतिबन्धितं भविष्यति तथा च साकारीकरणाय हानिकारकं भविष्यति राष्ट्रीय खाद्यसुरक्षालक्ष्याणि।
"अन्नं वर्धयितुम् अपेक्षया क्रयणं श्रेयस्करम्" इति तर्कः शान्तव्यः । अदूरदर्शित्वं कालज्वारेण निवर्तयेत्। (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः लियू हुई)