समाचारं

अवकाशदिनेषु अधिकानि “रात्रौ उच्चवेगयुक्तानि रेलयानानि” किमर्थं न प्रचलन्ति ?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने देशे सर्वत्र रेलमार्गयात्रिकाणां संख्या २१.४४८ मिलियनं यावत् अभवत्, येन एकदिवसीय-अभिलेखः उच्चतमः अभवत् ।अवकाशदिनात् आरभ्य अनेकस्थानेषु यात्रीरेलयानानि प्रक्षेपितानि, लोकप्रियरेखासु "रात्रौ उच्चवेगयुक्तानि रेलयानानि" अपि प्रक्षेपितानि ।

केचन नेटिजनाः अवदन् यत् यतः यात्रिकाणां प्रवाहः निरन्तरं वर्धते,किमर्थं न अधिकानि रात्रौ उच्चवेगयुक्तानि रेलयानानि चालयन्तु ?एतेन प्रश्नेन सह संवाददाता उत्तरं अन्वेष्टुं रेलयानयानस्य अग्रपङ्क्तौ अगच्छत्।

तथाकथिताः रात्रौ उच्चवेगयुक्ताः रेलयानाः उच्चवेगयुक्ताः रेलयानाः सन्ति ये प्रतिदिनं प्रातः ० तः ४ वादनपर्यन्तं गच्छन्ति ।

सामान्यपरिस्थितौ अस्मिन् काले उच्चगतिरेलयानानां निरीक्षणं परिपालनं च करणीयम् । यथा कारस्य नियमितरूपेण परिपालनस्य आवश्यकता भवति, तथैव उच्चगतिरेलरेलयानं एकदिनं यावत् चालितस्य अनन्तरं परदिने सुरक्षितसञ्चालनं सुनिश्चित्य ईएमयू, रेखाः, भोजनालयः इत्यादीनां उपकरणानां निरीक्षणं, परिपालनं च करणीयम्

प्रत्येकं "रात्रौ उच्चगतिरेलयानम्" आरभ्यतुं पूर्वं परिवहन, प्रेषण-यात्रीपरिवहनविभागैः परिवहनयोजनायाः आधारेण तथा उपकरणस्य स्थितिः, मौसमपरिवर्तनानि इत्यादीनां परिस्थितीनां व्यापकविचारः च आधारितं "रात्रौ उच्चगतिरेलयानम्" परिचालनयोजनायाः अध्ययनं कृत्वा निर्माणं कर्तव्यम् .

वुहान उच्चगतिरेलस्थानकसुरक्षाउत्पादनकमाण्डकेन्द्रस्य उपनिदेशकः हू दाओलोङ्गः: अस्माभिः यात्रिकयात्रायाः माङ्गल्यं, उपकरणानां सुविधानां च अनुरक्षणं, ईएमयू-उपकरणानाम् कारोबारः, तथा च द्वयोः अन्तयोः सार्वजनिकयानसंयोजनानि इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः, तथा च तर्कसंगतरूपेण रात्रौ उच्चगतिरेलं योजयितव्यम्।

"रात्रौ उच्चगतिरेलमार्गः" प्रचलति तथापि निर्धारितरेलयानानां व्यवस्थितसञ्चालनं सुनिश्चितं कर्तुं अपि आवश्यकम् अतः विभिन्नस्थानेषु वर्तमानविश्रामपरिवहनयोजनाभ्यः न्याय्यः।"रात्रौ उच्चगतिरेल"-सञ्चालनस्य अनुपातः बृहत् नास्ति ।राष्ट्रीय रेलवे वुहान ब्यूरोअवकाशदिनेषु अतिरिक्तं १५९० यात्रीरेलयानानि प्रचलन्ति स्म, यत्र २३४ रात्रौ उच्चगतिरेलयानानि अपि सन्ति ।१५% तः न्यूनं लेखा भवति ।

चीनरेलमार्गस्य वुहानब्यूरो इत्यस्य प्रेषणकार्यालयस्य उपनिदेशकः याङ्गली: परिवहनप्रक्रियायाः समये सर्वेषु स्तरेषु अस्माकं सुरक्षाकमाण्डकेन्द्राणि २४ घण्टानि कार्यरताः सन्ति, तथा च उच्चगतिरेलईएमयू, रेखाः अन्ये च उपकरणानां तकनीकीस्थितेः वास्तविकसमयनिरीक्षणं कर्तुं दूरस्थनिरीक्षणसाधनानाम् उपयोगं कुर्वन्ति, तथा च यथा प्रत्येकस्य रेखायाः संचालनस्य स्थितिः व्यावसायिकव्यावसायिकानां मेरुदण्डदलानि निरीक्षणार्थं नियन्त्रणार्थं च परिवहनस्य अग्रपङ्क्तौ गभीरं गच्छन्ति, तथा च प्रत्येकस्य "रात्रौ उच्चगतियानस्य" सुरक्षितसञ्चालनं सुनिश्चित्य सर्वप्रयत्नाः कुर्वन्ति