2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना अन्तर्जालमाध्यमेन भूकम्पसम्बद्धाः काश्चन अफवाः प्रादुर्भूताः, येन सत्यं विकृतं भवति, जनस्य निर्णयः भ्रामकः भवति, जनव्यवस्था च बाधितः भवति जनसुरक्षाअङ्गाः कानूनानुसारं समये एव परीक्षणं, अन्वेषणं, दमनं च करिष्यन्ति। भूकम्पस्य अफवाः प्रसारयितुं जनानां दण्डस्य चत्वारः विशिष्टाः प्रकरणाः अधुना घोषिताः सन्ति ।
प्रकरणम् १
अक्टोबर् २ दिनाङ्के डिङ्ग मौयिन् (पुरुषः, ५३ वर्षीयः, बेङ्गबुतः) इत्यनेन "भूकम्पाः प्रायः रात्रौ भवन्ति" इति मिथ्यावक्तव्यं ग्राफ्ट् कृतस्य विडियोद्वारा अद्यतनस्य फेइडोङ्ग् भूकम्पेन सह सम्बद्धं कृतवान् यत् यातायातस्य निर्माणं कर्तुं नेटिजनानाम् ध्यानं आकर्षयितुं च शक्नोति , तथा बैजियाहाओ इत्यादिषु सार्वजनिकमञ्चेषु प्रकाशितम्, यत्र २००० तः अधिकाः दृश्याः सन्ति । सुरागं ज्ञात्वा फेइडोङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः पुलिसैः तत्क्षणमेव प्रासंगिकविशेषज्ञैः सह परामर्शः कृतः, ततः डिङ्ग-मौयिन्-इत्यस्य प्रकरणस्य कृते आह्वानार्थं रात्रौ एव हुआइशाङ्ग-मण्डलं, बेङ्गबु-नगरं प्रति वाहनेन गतं जनव्यवस्थां बाधितं तथ्यं कल्पयित्वा डिङ्ग मौयिन् फेइडोङ्ग काउण्टी जनसुरक्षा ब्यूरो इत्यनेन गृहीतः ।त्रयः दिवसाः यावत् प्रशासनिकनिरोधः。
प्रकरणम् २
२७ सितम्बर् दिनाङ्कात् आरभ्य लियू मौजुन् (महिला, ३४ वर्षीयः, चाङ्गफेङ्गतः) चाङ्गफेङ्ग्-नगरस्य स्वनिवासस्थानात् फेइडोङ्ग-मण्डलस्य डायन्बु-नगरं प्रति त्वरितरूपेण गतः, यत् सः स्वस्य यातायातस्य वृद्धिं कर्तुं अनुयायिनां प्राप्तुं च तंबूमध्ये रात्रौ वासस्य विषये डौयिन्-इत्यत्र लाइव-प्रसारणं कृतवान् .प्रक्रियायां ते अतिशयोक्तिं कृत्वा तथ्यं विकृतवन्तः। २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने सायंकाले डायनबु-नगरस्य ताइजिशान्-मार्गे लाइव्-प्रसारणं कुर्वन् लियू-मौजुन्-इत्यस्य जप्तः अभवत्, तस्याः रात्रौ चरमसमये १६००-तमेभ्यः अधिकाः जनाः अन्तर्जाल-माध्यमेन पश्यन्ति स्म अन्वेषणानन्तरं लियू मौजुन् प्रायः मालविक्रयणार्थं ऑनलाइन-प्रसारणं करोति, तस्य टिप्पणी च तथ्यैः सह असङ्गता भवति । फेइडोङ्ग काउण्टी जनसुरक्षाब्यूरो लियू मौजुन् इत्यस्य विरुद्धं जनव्यवस्थां बाधितुं कल्पिततथ्यानि उपयुज्यते स्मत्रयः दिवसाः यावत् प्रशासनिकनिरोधः。
प्रकरण त्रीणि
२८ सितम्बर् दिनाङ्के लियू मौनिङ्ग् (पुरुषः, ३७ वर्षीयः, शीआन्-नगरस्य, शान्क्सी-प्रान्तस्य) नेटिजन-जनानाम् ध्यानं आकर्षयितुं, यातायात-प्राप्त्यै, व्यक्तिगत-अन्वेषणाय च स्वयमेव फेइडोङ्ग-भूकम्पस्य विषये एआइ-वीडियो-जननार्थं बैडु-सॉफ्टवेयरस्य उपयोगं कृतवान् gain. फेइडोङ्ग काउण्टी जनसुरक्षा ब्यूरो इत्यनेन ऑनलाइन निरीक्षणं कृत्वा मिथ्यासूचनाः ज्ञाताः ततः परं पुलिसं तत्क्षणमेव शीआन् नगरं गत्वा अन्वेषणं कृत्वा प्रमाणं संग्रहीतुं व्यवस्थितम्। लियू मौनिङ्गः स्वस्य त्रुटिं गभीरं अवगत्य प्रभावं समाप्तुं कार्यं विलोपयितुं पहलं कृतवान् फेइडोङ्ग काउण्टी जनसुरक्षा ब्यूरो जनव्यवस्थां बाधितुं कल्पिततथ्यानां उपयोगं कृतवान् तथा च लियू मौनिङ्ग् इत्यस्य दण्डं दत्तवान्सप्तदिनानि यावत् प्रशासनिकनिरोधःदण्डः, क्षियान्-नगरे चसाइटतः बहिः निष्पादनम्。
प्रकरणम् ४
२८ सितम्बर् दिनाङ्के सोङ्ग मौवेन् (महिला, २१ वर्षीयः, हेइलोङ्गजियाङ्गतः) अन्यैः प्रकाशितानां फेइडोङ्ग-भूकम्पसम्बद्धानां मिथ्याचित्रं ग्रन्थानां च परिवर्तनं कृत्वा यातायातस्य मार्गं विमुखीकर्तुं लाभं च प्राप्तुं बैजिया खाते अग्रे प्रेषितवान्, येन जनसमूहे आतङ्कः उत्पन्नः,... सामाजिकव्यवस्थां गम्भीररूपेण बाधते। अक्टोबर् २ दिनाङ्के सुझौ नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य सहकारेण फेइडोङ्ग काउण्टी जनसुरक्षा ब्यूरो इत्यनेन "लोकसुरक्षाप्रशासनदण्डकानून" इत्यस्य अनुच्छेदस्य २५, अनुच्छेदः १ इत्यस्य प्रावधानानाम् अनुसारं सोङ्ग मौवेन् इत्यस्य दण्डः दत्तः ।द्वौ दिवसौ प्रशासनिकनिरोधःदण्डः, सुझोउ-नगरे चसाइटतः बहिः निष्पादनम्。
पुलिस स्मरणं करोति : १.
भूकम्पसम्बद्धसूचनार्थं आधिकारिकं आधिकारिकसूचनं पश्यन्तु । प्रमुखेषु जनसुरक्षाविषयेषु अफवाः प्रसारयितुं, उपद्रवं जनयितुं च अनुमतिः नास्ति अफवाः प्रसारयितुं, जानी-बुझकर तथ्यं कल्पयितुं इत्यादीनि सर्वाणि तत्सम्बद्धानि कानूनी उत्तरदायित्वं वहन्ति। ये गम्भीरं परिणामं जनयन्ति तेषां अपि विधिना अपराधरूपेण उत्तरदायित्वं भविष्यति । वयम् आशास्महे यत् बहुसंख्यकाः नेटिजनाः सक्रियरूपेण ऑनलाइन-अफवाः प्रतिरोधं करिष्यन्ति, अफवाः प्रसारयितुं निवृत्ताः भविष्यन्ति, विश्वासं कुर्वन्ति, अथवा प्रसारयिष्यन्ति, शान्ताः तर्कसंगताः च भविष्यन्ति, "यातायात-कटनी"-विरुद्धं रक्षन्ति, संयुक्तरूपेण स्वच्छं साइबर-अन्तरिक्षं च निर्वाहयिष्यन्ति |.