2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतने नौसेनायाः 051b "शेन्झेन्" जहाजः शेन्झेन्-नगरस्य नानशान-मण्डलस्य शेकोउ-क्रूज-गृह-बन्दरे आगतः अस्ति, जनाः जहाजे आरुह्य प्रासंगिक-लघु-कार्यक्रम-माध्यमेन जहाजे केचन क्षेत्राणि निःशुल्कं गन्तुं शक्नुवन्ति अस्य पौराणिकस्य युद्धपोतस्य प्रति बहवः जनाः अत्यन्तं स्नेहं कुर्वन्ति । १९९७ तमे वर्षे अक्टोबर्-मासे अस्य जहाजस्य प्रक्षेपणात् आरभ्य अस्य जहाजस्य महती अपेक्षा कृता अस्ति यतोहि एतत् चीनस्य प्रथमं स्वतन्त्रतया डिजाइनं कृतं मध्यमं बृहत् च मार्गदर्शितं क्षेपणास्त्रविध्वंसकं अस्ति, यत् तस्मिन् समये अद्यापि उन्नतस्तरस्य आसीत् यद्यपि बहवः जनाः अवदन् यत् तस्मिन् समये जहाजेन वहितस्य हैहोङ्गकी-७ वायुरक्षाक्षेपणास्त्रस्य केवलं "बिन्दुवायुरक्षा" क्षमता आसीत् तथा च तस्मिन् समये जातः लोकप्रियः च "क्षेत्रीयवायुरक्षा" क्षमता नासीत्, अपितु ततः the perspective of "hindsight", तस्मिन् समये न तु रूसी-नौसेनायाः ११४४ "किरोव्"-वर्गस्य परमाणु-सञ्चालित-क्रूजर्-विमानानाम्, न च अमेरिकी-सैन्यस्य टिकोण्डेरोगा-वर्गस्य मार्गदर्शित-क्षेपणास्त्र-क्रूजरस्य विश्वसनीय-क्षेत्रीय-वायु-रक्षा-क्षमता आसीत्
११४४ क्रूजर इत्यनेन प्रयुक्ता वायुरक्षाप्रणाली मुख्यतया ११६४ "ग्लोरी" वर्गस्य क्रूजर इत्यस्य समाना "शीर्षकवर" रडारः अस्ति यत् अग्निनियन्त्रणप्रकाशं प्रदातुं शक्नोति (एकस्मिन् जहाजे "समाधिशिला" रडारः अस्ति) ग्लोरियस-वर्गस्य क्रूजर इव किरोव्-वर्गस्य क्रूजरस्य अपि बहुस्तरीयं वायुरक्षाजालम् अस्ति तथापि, ग्लोरियस-वर्गस्य क्रूजरस्य "मास्को" इत्यस्य कृष्णसागरे उच्च-उपध्वनि-जहाज-विरोधी-क्षेपणास्त्रेण डुबनेन सह मिलित्वा , तत् सिद्धं कर्तुं शक्यते यत् तस्य युगस्य क्षेत्रीयवायुरक्षाव्यवस्था अद्यापि mature नासीत्, भवेत् तत् सोवियतसङ्घस्य 5v55 (s-300 इत्यस्य समुद्राधारितसंस्करणम्) अथवा अमेरिकनमानक 2 श्रृङ्खला, एतत् सत्यम्, अपि च... जनमुक्तिसेनायाः हैहोङ्गकी ९ अपवादः नास्ति । अस्य कारणात् १९९० तमे दशके जहाजवायुरक्षायां बिन्दुवायुरक्षाप्रणालीनां वर्चस्वं आसीत्, अन्तिमेषु वर्षेषु निर्मितानाम् फोर्ड-वर्गस्य विमानवाहकानां उपरि अपि अमेरिकीसैन्येन अन्तिमस्तरं प्रदातुं "सी स्पैरो" इति बिन्दुवायुरक्षाप्रणाली स्थापिता विमानवाहकस्य सुरक्षायाः।
अस्य कारणात् यस्मिन् युगे बिन्दुवायुरक्षायाः उपरि गुरुदायित्वं स्कन्धे अवलम्बितम् आसीत्, तस्मिन् युगे १६७ तमे जहाजस्य एषः दोषः स्पष्टः नासीत् परिवर्तनानन्तरं तस्य अग्निशक्तिः अधिका शक्तिशालिनी अभवत् । एतां मुक्तप्रदर्शनीं उदाहरणरूपेण गृहीत्वा, जहाजः १६७ दुर्लभतया एव ५०० किलोमीटर्पर्यन्तं व्याप्तियुक्तैः १६ yj-12a-भारयुक्तैः सुपरसोनिक-विरोधी-जहाज-क्षेपणास्त्रैः पूर्णतया सुसज्जितः भवति एतादृशी अवस्था शेन्झेन्-नौकायाः असाधारणं बलम् इति वर्णयितुं शक्यते । अमेरिकी-नौसेनायाः बर्क-वर्गस्य विध्वंसकैः वर्तमानकाले यत् जहाजविरोधी क्षेपणास्त्रं प्रयुक्तं तत् हार्पून-उपध्वनि-जहाज-विरोधी-क्षेपणास्त्रं यस्य व्याप्तिः १८० तः २२० किलोमीटर्-पर्यन्तं भवति, तस्य स्थाने एनएसएम-उपध्वनि-जहाज-विरोधी-क्षेपणास्त्रं स्थापनीयम् इति अपेक्षा अस्ति १८० तः २६० किलोमीटर् यावत् । यद्यपि ९०० किलोमीटर् अधिकं व्याप्तियुक्तं एलआरएएसएम श्रेष्ठं तथापि अमेरिकीसैन्यस्य कृते तस्य पूर्णतया प्रतिस्थापनं कठिनं यतः तस्य एककमूल्यं अधिकम् अस्ति अस्य कारणात् शेन्झेन्-जहाजस्य बर्क-वर्गेण सह द्वन्द्वयुद्धस्य दबावः नास्ति । ईगल स्ट्राइक १२ ए इत्यस्य प्रहारलक्षणात् न्याय्यं चेत्, अस्य उच्चवेगः अस्ति, यः ध्वनिवेगस्य ३.५ गुणाधिकः अस्ति अयं शक्तिशाली अस्ति, अत्र अर्धकवचभेदनशिरः अस्ति यस्मिन् ३०० किलोग्रामाधिकाः विस्फोटकाः सन्ति । मार्गदर्शन-प्रहार-प्रणाली परिपक्वा अस्ति, अन्ते सक्रिय-रडार-मार्गदर्शनं च चरणबद्ध-सरण-साधकं च भवति, यस्य उच्चसटीकता, प्रबल-हस्तक्षेप-विरोधी-क्षमता च भवति
यतो हि yj-12a इत्यस्य आकारः भारः च ऊर्ध्वाधरप्रक्षेपणप्रणाल्याः अनुकूलः न भवति, अतः तस्य भविष्यस्य सम्भावना विद्यमानस्य yj-83 श्रृङ्खलायाः झुकाव-प्रक्षेपणक्षेपणास्त्रस्य स्थाने अन्यस्य शेन्झेन्-जहाजस्य अतिरिक्तं यत् अस्मिन् क्षेपणास्त्रेण सुसज्जितम् अस्ति the modified modern वर्गविनाशकानां कृते अपि तथैव भवति । अविश्वसनीयं यत् ०५४ए-फ्रीगेट्-०५४बी-फ्रीगेट्-इत्येतयोः नूतन-समूहः पुनः न स्थापितः इति अनुमानं भवति यत् वाईजे-८३-विमानानाम् संख्या अतीव अधिका अस्ति, तेषां पूर्णतया पुनः स्थापनं कर्तुं न शक्यते ।