2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इरान् विषये एकः रोचकः विवरणः अस्ति ।
अन्तिमेषु वर्षेषु इरान्देशस्य जमकरणमस्जिदः प्रत्येकं अपमानं कृत्वा महतीं आघातं प्राप्नोति तदा तस्य ध्वजः उत्थापितः अस्ति।
कदाचित्, “प्रतिशोधस्य रक्तध्वजः” उत्थापितः भवति;
कदाचित् "प्रतिशोधस्य कृष्णध्वजः" उत्थापितः भवति ।
परन्तु रक्तध्वजं वा कृष्णध्वजं वा उत्थापयति वा, इरान् प्रतिवारं तं उच्चैः उत्थापयिष्यति, मन्दं च अवनयति च।
किं सम्मतम् आसीत् - "प्रतिशोधः" ?
आरम्भे अद्यापि स्वमाध्यमानां, नेटिजनानां च समूहः आसीत् यत् इराणः "स्वस्य चालनं प्रवर्धयिष्यति" इति उद्घोषयति स्म, "युद्धं भवितुमर्हति" "मध्यपूर्वः दीर्घकालीन-सङ्घर्षे पतति" इति च उत्साहेन भविष्यवाणीं कुर्वन्ति स्म
परन्तु क्रमेण इराणस्य कृष्णवर्णीयं रक्तध्वजं वा उत्थापयितुं कोऽपि बहु चिन्तां न करोति इति दृश्यते।
किन्तु विगतचतुर्वर्षेषु इरान्-देशेन न्यूनातिन्यूनं षड्वारं एतत् रक्तवर्णीयं "प्रतिशोधस्य रक्तध्वजः" उत्थापितः अस्ति ।
किन्तु द्रव्यकर्मणां दृष्ट्या अद्यापि “न कर्म” इति ।
यदि केवलं कतिचन "क्रियाः" आसन् अपि, मूलभूतं कार्यं "शत्रु" प्रति कतिपयानि क्षेपणानि प्रहारात् अधिकं किमपि नासीत् । वा मुक्तस्थानं मारयन्तु, अथवा अवरुद्धाः भवन्तु, अथवा न्यूनातिन्यूनं भित्तिस्य किञ्चित् भागं मार्जयन्तु...
परन्तु पूर्वस्य तुलने इराणस्य "प्रतिकारः" अस्मिन् समये अतीव असामान्यः अस्ति ।
ततः पूर्वं इरान्देशः स्वध्वजं न उत्थापितवान्, कृष्णं रक्तध्वजं वा अपि न उत्थापितवान् ।
तदतिरिक्तं अस्मिन् समये इजरायल्-देशं प्रति "ब्रश"-कृतानां क्षेपणानां परिमाणं महती अस्ति । बहुविधमाध्यमानां समाचारानुसारं न्यूनातिन्यूनं २०० प्रक्षेपणं कृतम् ।
पूर्वस्मात् अपि भिन्नं यत् इजरायलस्य क्षेपणास्त्रविरोधी प्रणाली अतीव दुर्बलं कार्यं कुर्वती इव दृश्यते।
यद्यपि इराणी-क्षेपणास्त्रानाम् आघात-दरः "८०% अधिकः" इव प्रभावशालिनः न भवेत् यथा तेषां स्व-माध्यमेन उक्तं तथापि केचन विवरणाः अद्यापि अतीव प्रकाशकाः सन्ति ।
विदेशीयमाध्यमानां समाचारानुसारं इजरायलसैन्येन तत्क्षणमेव प्रतिबन्धः जारीकृतः - "यः कोऽपि क्षेपणास्त्रस्य अवरोहणस्य भिडियो प्रकाशयिष्यति सः गृहीतः भविष्यति।"
तथापि गोपनस्य एव अर्थः महती हानिः भवितुम् अर्हति ।
वस्तुतः यदा मध्यमदूरस्य क्षेपणास्त्रस्य विषयः आगच्छति तदा औद्योगिकदेशस्य कृते तानि निर्मातुं बहु कठिनं न भवति, परन्तु तान् अवरुद्धुं अधिकं कठिनं भवति, अमेरिका-सोवियत-सङ्घस्य अपि अस्य विषये शिरोवेदना आसीत्
यथा - मध्यमपरिधिस्थं बैलिस्टिकं क्षेपणास्त्रं क्षेपणास्त्रेषु एके-४७ इत्यस्य तुल्यम् अस्ति यत् एतत् सामूहिकरूपेण उत्पादितं घातकशस्त्रं भवति यस्य गुणवत्ता उच्चा मूल्यं च न्यूनम् अस्ति ।
अहं तानि बहुमात्रायां निर्मातुम् अर्हति, भवान् तानि बहुमात्रायां निर्मातुम् अर्हति, सः च तानि बहुमात्रायां निर्मातुम् अर्हति तदा एतादृशस्य क्षेपणास्त्रस्य निवारणार्थं कस्यचित् आदर्शः उपायः नास्ति... अन्ते कस्यचित् नास्ति any choice.
एषा १९८७ तमे वर्षे मध्यपरिधिपरमाणुसेनासन्धिः अस्ति ।
ठीकम्, पुनः इरान्देशं गच्छामः।
इरान् बहुवर्षेभ्यः मध्यमदूरपर्यन्तं क्षेपणास्त्रनिर्माणं कुर्वन् अस्ति ।
लक्ष्यं इजरायलम् अस्ति।
स्पष्टतया यदि भवान् वदति यत् इरान् इजरायलेन सह युद्धं कर्तुं गच्छति तर्हि कथं? इरान् आगमिष्यति वा, इजरायल् आगमिष्यति वा?
द्वयोः देशयोः ऋजुरेखायाः दूरं १८०० किलोमीटर् अस्ति । किं भवता मध्यदेशानां भावनाः विचारिताः ?
मध्यमदूरस्य क्षेपणानि सर्वाधिकं उपयुक्तानि सन्ति ।
मध्यमदूरस्य क्षेपणास्त्रस्य पूर्वसूचनासमयः अतीव सीमितः भवति, न्यूनतया उड्डयनस्य ऊर्ध्वतायाः, पृथिव्याः वक्रतायाः च सह मिलित्वा आगच्छन्तं क्षेपणास्त्रं ज्ञातुं दूरं न्यूनं भविष्यति, येन पूर्वसूचनासमयः अधिकं न्यूनीकरोति अतः यथा पूर्वं उक्तं, मध्यमदूरस्य क्षेपणास्त्रस्य अवरोधः अद्यापि अतीव कठिनः अस्ति अमेरिका-सोवियत-सङ्घयोः अपि उत्तमाः पद्धतयः नासन् ।
यावत्...भवन्तः क्षेपणास्त्र-आक्रमणस्य समयं लक्ष्यस्थानं च पूर्वमेव पूर्वानुमानं कर्तुं न शक्नुवन्ति।
अतः, इजरायल्-देशं पश्यामः ।
वयं प्रायः शृणोमः आयरन डोम्-व्यवस्थायाः उपयोगः वस्तुतः क्षेपणास्त्र-सम्बद्धानां निवारणाय न भवति ।
इजरायलस्य क्षेपणास्त्रविरोधी प्रणाली अन्यः विषयसमूहः अस्ति, यत्र रक्षाबलानाम् त्रयः स्तराः सन्ति-एरो, डेविड्स् स्लिंग्, पैट्रियट्-३ क्षेपणास्त्रप्रणाली च
तेषु "एरो-२" "एरो-३" च उच्च-उच्चतायाः बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीः सन्ति, ये मुख्यतया दीर्घदूर-वायु-रक्षायाः, उच्च-उच्च-विरोधी-क्षेपणास्त्रस्य च उत्तरदायी सन्ति, मध्यम-दीर्घ-दूर-पर्यन्तं बैलिस्टिक-इत्येतत् अवरुद्धुं शक्नुवन्ति १५०० तः ३,५०० किलोमीटर्पर्यन्तं व्याप्ताः क्षेपणास्त्राः "डेविड्स स्लिंग्" इति क्षेपणास्त्रं रक्षाव्यवस्था मुख्यतया ३५० तः ५०० किलोमीटर्पर्यन्तं दूरस्थानां लघुदूराणां बैलिस्टिकक्षेपणास्त्राणां मध्यम-उच्च-परिधि-वायु-रक्षायाः, क्षेपणास्त्र-विरोधी-अवरोधस्य च उत्तरदायी अस्ति ;
स्पष्टतया इजरायलस्य वायुरक्षाव्यवस्थायां इराणस्य मध्यमदूरपर्यन्तं क्षेपणास्त्रैः सह व्यवहारं कर्तुं शक्नुवन्ति केवलं "एरो-२" "एरो-३" च ।
लज्जाजनकं वस्तु अस्ति यत् "एरो"-प्रणाल्या मध्यमदूरस्य बैलिस्टिक-क्षेपणास्त्रस्य अवरोधनार्थं प्रयुक्ताः विमानविरोधी-क्षेपणास्त्राः इराणस्य मध्यम-दूरी-क्षेपणास्त्रेभ्यः एव महत्तराः सन्ति, तथा च अग्नि-चैनल-प्रतिबन्धानां अधीनाः सन्ति, अतः लक्ष्याणां संख्या यत् शक्नोति युगपत् युद्धं कर्तुं सीमितम् अस्ति।
अतः एकदा इरान्-देशः सहसा संतृप्ति-आक्रमणं करोति चेत् "बाण-प्रकारः" सहजतया अप्रभावी भविष्यति ।
इजरायलस्य विमानविरोधी क्षेपणास्त्राः ईरानीमध्यमदूरस्य क्षेपणानि अवरुद्धयन्ति
किं विचित्रं यत् यद्यपि इजरायल्-देशः पूर्वं एकवारादधिकं इराणी-क्षेपणास्त्रैः आहतः अस्ति तथापि वर्तमान-स्थितेः सम्मुखीभवनं कदापि न अभवत् ।
अस्मिन् समये बृहत् परिमाणस्य अतिरिक्तं यत् अधिकं महत्त्वपूर्णं आसीत् तत् आसीत् आक्रमणस्य आकस्मिकता ।
पूर्वस्य तुलने इरान् प्रायः कार्यवाही कर्तुं पूर्वं अतीव उच्चस्तरीयः आसीत् प्रथमं विश्वं कथयितुं "प्रतिशोधस्य ध्वजं" उत्थापयति स्म, तथा च कठोरवचनानि दिवसान् वा सप्ताहान् अपि पूर्वं करोति स्म, प्रायः केवलं परपक्षं प्रत्यक्षतया सूचयति स्म समयः, तस्य आक्रमणस्य विशिष्टविवरणं च स्थानं समन्वययति स्म ।
परन्तु अस्मिन् समये इजरायल-रक्षा-सेनायाः अमेरिका-देशात् गुप्तचर-प्रतिवेदनं प्राप्तस्य कतिपयेषु घण्टेषु अनन्तरं क्षेपणास्त्राः उपरि आगताः, अद्यापि "संतृप्ति-आक्रमणम्" आसीत्, सज्जतायै समयः नासीत्
इरान्-देशस्य कार्याणि अतीव असामान्यम् अस्ति ।
वस्तुतः यद्यपि इरान् कठोररूपेण वदति तथापि ते प्रायः कदापि अनिश्चितं किमपि न कुर्वन्ति, यावत्... ते अरब-जनानाम् (यथा हमास-हिजबुल-हौथी-सशस्त्रसेनाः) तत् कर्तुं न ददति।
यद्यपि इरान् अपि इजरायल्-देशाय पूर्वं क्षेपणास्त्रं "ब्रश" कृतवान्, तथापि तस्य अधिकः अभिप्रायः अस्ति यत् आन्तरिकरूपेण जनानां कृते व्याख्यानं दातव्यम् - वयं रक्तेन परिपूर्णाः स्मः, बहिः जगतः स्मरणार्थं च वयं प्रतियुद्धं कृतवन्तः - अस्माकं युद्धस्य आरम्भस्य अभिप्रायः नास्ति; परन्तु अमेरिका इजरायलस्य उपरि दृष्टिः अवश्यं स्थापयतु, उन्मत्तः भूत्वा जनान् न दंशतु।
अतः इराणस्य वक्तव्ये उल्लिखितः "दीर्घकालीनः आत्मसंयमः" सर्वथा अतिशयोक्तिः नास्ति ।
वर्षेषु इरान्-देशस्य अनुभवः अत्यन्तं दुष्टाः शपथाः, कठोरतमाः थप्पड़ाः च इति वर्णयितुं शक्यते ।
इराक्-देशे अमेरिका-इजरायल-देशयोः सोलेमानी-महोदयस्य वधः अभवत्, इरान्-देशः च तत् सहितवान्;
मासद्वयानन्तरं इजरायल्-देशेन हिज्बुल-सङ्घस्य उपरि अन्यं पेजर-वाकी-टॉकी-बम्ब-आक्रमणं कृतम्, ततः इरान्-देशः "सहिष्णुतां निरन्तरं" कर्तुं चितवान् ।
अस्मिन् संवेदनशीलसमये अपि इराणस्य नूतनः राष्ट्रपतिः पेजेश्चियान् व्यक्तिगतरूपेण संयुक्तराष्ट्रसङ्घस्य महासभायाः समीपं गत्वा सार्वजनिकरूपेण अवदत् यत् इराणः पश्चिमैः सह परमाणु-विरोधस्य समाप्त्यर्थं विश्वशक्तयः सह सहकार्यं कर्तुं सज्जः अस्ति, तथा च रूस-विरुद्धं सैन्य-कार्यक्रमं न करिष्यति इति प्रतिज्ञां कृतवान् .
अवश्यं पेजेश्चियान् पाश्चात्यसमर्थकः मध्यमपक्षीयः इति वक्तुं शक्नुवन्ति । परन्तु मा विस्मरन्तु यत् ईरानी-सर्वकारस्य परम-प्रमुखः सर्वोच्च-आध्यात्मिक-नेता आयातल्लाह-अली-खामेनी-इत्येतत् अस्ति, यः समग्र-स्थितिं यथार्थतया गृह्णाति |.
यदि खामेनी न त्यक्तवान् तर्हि पेजीचियनः कदापि तत् वक्तुं न साहसं करिष्यति स्म ।
मूलतः "नियन्त्रितम्" इरान्-देशः पश्चिमैः सह स्वसम्बन्धस्य मरम्मतार्थं पूर्वमेव सज्जः आसीत् । अप्रत्याशितरूपेण इजरायल्-देशः प्रत्यक्षतया हिज्बुल-सङ्घस्य शीर्ष-नेतारं नस्रल्लाहं मारितवान्, यः उष्ट्रस्य पृष्ठं भग्नं तृणम् अभवत् ।
अस्मिन् क्षणे यदि इरान् इदं निरन्तरं सहते तर्हि मध्यपूर्वे इराणस्य प्रतिष्ठा, नेतृत्वं च निश्चितरूपेण अन्तर्धानं भविष्यति।
परन्तु तदपि इराणस्य प्रतिकारः तुल्यकालिकरूपेण संयमितः आसीत् केवलं सैन्यलक्ष्येषु आक्रमणं कृतवान् इति स्पष्टम् आसीत् ।
किन्तु क्रमिकहत्याभिः सिद्धं जातं यत् इरान्-देशः गम्भीररूपेण अन्तः प्रविष्टः अभवत्, अमेरिका-इजरायलयोः च कदापि कस्यापि वरिष्ठस्य ईरानी-व्यक्तिस्य "शिरःच्छेदनस्य" क्षमता अपि भवितुम् अर्हति यदि वास्तवमेव युद्धं प्रवर्तते तर्हि शासकसमूहस्य रक्षणं कर्तुं शक्यते वा इति प्रश्नः।
वस्तुतः यथा पुरातनं वचनं वदति, भवान् तत् स्वीकुर्वितुं इच्छति वा न वा, तथ्यं तु एतत् यत् बहुषु सन्दर्भेषु तेषु अमेरिकनविरोधिषु देशेषु वा संस्थासु वा कोऽपि वास्तवतः अमेरिकादेशेन सह अध: सद्सम्बन्धं कर्तुम् इच्छति एव नास्ति | तेषां हृदयस्य !
पश्यन्तु, अफगानिस्तान-तालिबान्-सङ्घः २०२१ तमे वर्षे सत्तां प्राप्तवान् ततः परं अमेरिका-नेतृत्वेन पाश्चात्य-देशान् पुनः आगत्य काबुल-नगरे स्व-दूतावासं पुनः उद्घाटयितुं प्रार्थयितुं प्रयतते |. पश्चिमैः सह वार्तालापस्य अवसरं कदापि न त्यक्तवान् ।
तदा रूसदेशः अपि आसीत् ।
अन्ततः रूसः जागृत्य जानुभ्यां न्यस्तः अपि निष्प्रयोजनः इति अवगच्छत्, अतः सः पुनः शीघ्रमेव उत्तिष्ठति स्म ।
यतः यूरोपस्य शत्रुः अवश्यमेव अस्ति।
शत्रुभिः सह एव विरोधाः भवितुम् अर्हन्ति, विरोधैः सह एव युद्धानि भवितुम् अर्हन्ति, युद्धैः सह एव दृढं संयुक्तराज्यं भवितुम् अर्हति ।
किन्तु शान्तिः अस्ति, तया निर्मिताः शस्त्राणि के विक्रीणीत, अमेरिकादेशेन सह गठबन्धनस्य किं प्रयोजनम्?
अतः रूसः कियत् अपि कठिनतया जानुभ्यां न्यस्तं करोतु तथापि अमेरिकादेशेन "खलनायकः" इति स्थानं प्राप्स्यति ।
तथैव मध्यपूर्वस्य शिष्टः शत्रुः भवितुमर्हति, यथा यूरोपे उग्रदृश्यः शत्रुः भवितुमर्हति ।
अतः अमेरिकादेशस्य कृते इराणस्य "खलनायक" इति भूमिका केवलं दुर्बलं कर्तुं शक्यते, परन्तु तस्य अस्तित्वं निवर्तयितुं न शक्यते ।
कदा शान्तिं कर्तव्यं कदा मेजं उत्थापयितुं वा इति विषये अन्तिमवाक्यं कदापि इरानीजनाः एव न अभवन् ।
मूल लेख, प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा अनुकूलनं वा न भवति!