समाचारं

आधिकारिक घोषणा ! ओपनएआइ इत्यनेन वित्तपोषणार्थं ६.६ अरब डॉलरं संग्रहितम् अस्ति तथा च तस्य नवीनतमं मूल्याङ्कनं गोल्डमैन् सैच्स् इत्यस्य कुलविपण्यपूञ्जीकरणं अतिक्रान्तम् अस्ति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 3 अक्टूबर (सम्पादक झाओ हाओ)बुधवासरे (अक्टोबर् २) स्थानीयसमये अमेरिकनकृत्रिमगुप्तचरकम्पनी ओपनएआइ इत्यनेन स्वस्य आधिकारिकजालस्थले घोषितं यत् वित्तपोषणस्य नवीनतमचक्रे ६.६ अरब अमेरिकीडॉलर्-रूप्यकाणां संग्रहणं कृतम्, वित्तपोषणानन्तरं मूल्याङ्कनं १५७ अरब अमेरिकी-डॉलर् यावत् अभवत्

यदि १५७ अरब अमेरिकीडॉलर् मूल्याङ्कनं सूचीकृतं भवति तर्हि ओपनएआइ इत्यस्य विपण्यमूल्यं शीर्षनिवेशबैङ्कस्य गोल्डमैन् सैक्स ग्रुप् इत्यस्य विश्वस्य बृहत्तमस्य गतिशीलताकम्पन्योः उबेर् इत्यस्य च मूल्यात् अधिकं भविष्यति प्रेससमये गोल्डमैन् सैच्स् इत्यस्य कुलविपण्यमूल्यं १५५.४ अब्ज अमेरिकीडॉलर्, उबेर् इत्यस्य १५४.३ अब्ज अमेरिकीडॉलर् च अस्ति ।

ओपनएआइ इत्यनेन एकस्मिन् प्रेसविज्ञप्तौ उक्तं यत्, संकलितस्य नूतनधनस्य उपयोगः कृत्रिमबुद्धेः (ai) लाभस्य विस्ताराय भविष्यति "नवीननिधिना अस्मान् अत्याधुनिक एआइ-संशोधनस्य नेतृत्वं दुगुणं कर्तुं, कम्प्यूटिंग्-क्षमतां वर्धयितुं, तथा च continue to build help कठिनसमस्यानां समाधानार्थं जनानां कृते साधनानि।”

प्रेसविज्ञप्तौ भागं गृह्णन्तः निवेशकानां उल्लेखः न कृतः यत् अस्य वित्तपोषणस्य दौरस्य नेतृत्वं थ्रिव् कैपिटल इत्यनेन कृतम् इति पूर्वं ज्ञातं यत् एषा उद्यमपुञ्जसंस्था १ अरब अमेरिकीडॉलर् निवेशितवती। तदतिरिक्तं माइक्रोसॉफ्ट्, एन्विडिया, सॉफ्टबैङ्क् ग्रुप् इत्यादयः अपि अत्र सम्मिलिताः सन्ति ।

openai इत्यस्य स्थापनायाः प्रायः नव वर्षाणि अभवन्, परन्तु तस्य द्रुतगतिना उदयस्य कथा केवलं वर्षद्वयात् पूर्वं आरब्धा, यदा कम्पनी chatgpt इति chatbot इति प्रक्षेपणं कृतवती, येन जननात्मककृत्रिमबुद्धेः अवधारणा मुख्यधारायां आनयत्, दशकोटिजनानाम् मार्गः च प्रशस्तः अभवत् of dollars in ai infrastructure investment इति मार्गं समतलं कृतवान्।