2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजगति नौसैनिकशक्तिः कस्यचित् देशस्य व्यापकबलस्य महत्त्वपूर्णं प्रतीकं भवति तस्य विकासस्तरः सदैव बहु ध्यानं आकर्षितवान् यदि सः विकासं कर्तुम् इच्छति तर्हि अर्थव्यवस्थायाः विज्ञानस्य च प्रौद्योगिकी इत्यादीनां विविधपक्षेभ्यः अपि तस्य समर्थनस्य आवश्यकता वर्तते। चीनस्य नौसैनिकविकासः अन्येभ्यः देशेभ्यः पश्चात् आरब्धः, अतः बहवः देशाः मन्यन्ते यत् चीनस्य नौसेना तेषां कृते प्रायः कोऽपि खतरा नास्ति इति अन्तिमेषु वर्षेषु चीनस्य नौसेनायाः द्रुतगतिना उदयेन चीनस्य नौसैनिकशक्तिविषये चर्चाः देशे विदेशे च वर्धन्ते।
केचन जनाः आशावादीन् मन्यन्ते यत् चीनीय-नौसेनायाः पूर्वमेव अमेरिकी-नौसेनायाः सह स्पर्धां कर्तुं सामर्थ्यं वर्तते तथापि तर्कसंगतविश्लेषणेन ज्ञातं यत् चीनदेशः कुलम् ३० बृहत्-युद्धपोतैः सह एकस्मिन् समये ५ बेडान् प्रक्षेपयितुं शक्नोति चेदपि तस्य समग्रशक्तिः न प्राप्नुयात् तत् अमेरिकादेशस्य सप्ततिः प्रतिशतं नौसेनायाः ।
विश्वस्य सर्वाधिकशक्तिशालिनः नौसेनासु अन्यतमः इति नाम्ना अमेरिकी-नौसेनायाः बृहत्-प्रमाणेन उन्नत-उपकरणाः च दृष्टिगोचराः सन्ति as unparalleled.