समाचारं

मेक्सिकोदेशस्य नूतनः राष्ट्रपतिः यस्मिन् दिने कार्यभारं स्वीकृतवान् तस्मिन् दिने २० तः अधिकाः अमेरिकी-काङ्ग्रेस-सदस्याः चेतावनीपत्रं प्रेषितवन्तः यत् चीनस्य वाहनसमस्यायाः समाधानं कुरुत इति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/qi qian, observer network] स्थानीयसमये १ अक्टोबर् दिनाङ्के प्रातःकाले राजधानी मेक्सिकोनगरे क्लाउडिया शेनबामः शपथग्रहणं कृत्वा मेक्सिकोदेशस्य इतिहासे प्रथमा महिलाराष्ट्रपतिः अभवत् जूनमासे सत्ताधारी राष्ट्रियनवीकरणान्दोलनपक्षस्य गठबन्धनस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन शेनबाउमः ५९.७६% मतैः राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् ।

परन्तु यस्मिन् दिने सः कार्यभारं स्वीकृतवान् तस्मिन् दिने शेनबामः "चेतावनीपत्रं" प्राप्तवान् यस्मिन् कुलम् २१ अमेरिकी-डेमोक्रेटिक-काङ्ग्रेस-सदस्याः हस्ताक्षरिताः आसन् ।

रायटर्-पत्रिकायाः ​​अनुसारं पत्रे प्रतिनिधि-एलिसा-स्लोट्किन्-सीनेटर्-शेरोड्-ब्राउन्-इत्यनेन नेतृत्वे अमेरिकी-विधायकाः पदं स्वीकृत्य मेक्सिको-देशे निर्मितैः चीनीय-सम्बद्धैः कारैः उत्पन्नानां समस्यानां समाधानं कर्तुं शेनबाम-इत्येतत् आह तथाकथितं "राष्ट्रीयसुरक्षा-विषयम्" इति

“यथा भवान् कार्यभारं ग्रहीतुं सज्जीभवति तथा वयं आशास्महे यत् भवान् शीघ्रमेव नूतनायाः वर्धमानस्य च समस्यायाः प्रति ध्यानं प्रेषयिष्यति” इति पत्रे लिखितवन्तः यत् चीनीयवाहननिर्मातृभिः निर्मितानाम् संबद्धकारानाम् “अमेरिकादेशस्य कृते अपि च मेक्सिकोदेशः सुरक्षां जोखिमं जनयति” इति ।

ते "राष्ट्रीयसुरक्षा" तर्कं पुनः पुनः कृतवन्तः, चीनदेशं अमेरिकादेशस्य "रणनीतिकं आर्थिकं च प्रतियोगी" इति उक्तवन्तः, चीनीयकारकम्पनयः "अन्तर्जालस्य, नेविगेशनप्रणाल्याः च माध्यमेन अपि निगरानीयार्थं आँकडानां संग्रहणार्थं सम्बद्धकारानाम् उपयोगं कर्तुं शक्नुवन्ति" इति प्रमाणं विना निन्दां कृतवन्तः " वाहनानां दूरनियन्त्रणम्।"

तदनन्तरं एते अमेरिकी-विधायकाः तथाकथितं "सरकारी-अनुदानम्" इति तर्कं कृतवन्तः, चीनीयवाहननिर्मातारः मेक्सिको-विपण्यं प्रविष्टवन्तः इति दावान् कृतवन्तः, येन "प्रमुखचिन्ता" उत्पन्ना तेषां अनुमानं यत् चीनीयकारकम्पनयः अधुना अमेरिकीविपण्यं प्रविष्टुं मेक्सिकोदेशस्य उपयोगं स्प्रिंगबोर्डरूपेण कर्तुम् इच्छन्ति, "चीनकम्पनयः मेक्सिकोदेशे उत्पादनं कृत्वा अमेरिकीशुल्कं परिहर्तुं प्रयतन्ते इति संभावना वर्धते" इति

अन्ते ते शेनबाम इत्यस्मै अनुरोधं कृतवन्तः यत् चीनीयकारकम्पनीनां कृते राष्ट्रियसमीक्षातन्त्रं स्थापयित्वा २०२५ तमे वर्षे आरम्भे अमेरिकीसरकारीसंस्थाभिः सह वार्तालापं कर्तुं सर्वकारीयप्रतिनिधिमण्डलं अमेरिकादेशं प्रेषयितुं च आग्रहं कृतवन्तः

अमेरिकीमार्गेषु प्रायः सर्वाणि नवीनवाहनानि बुद्धिमान् सम्बद्धानि वाहनानि सन्ति, तेषां कृते अन्तर्जालं प्राप्तुं वाहनस्य अन्तः बहिश्च उपकरणैः सह आँकडानां साझेदारी कर्तुं शक्यते परन्तु अधुना चीनस्य सम्बद्धाः काराः अमेरिकी-अधिकारिणां आक्रमणस्य लक्ष्यं जातम् ।

अस्मिन् वर्षे फेब्रुवरीमासे एव बाइडेन् चीनदेशे निर्मितानाम् संबद्धकारानाम् अन्वेषणं आरभेत इति घोषितवान् । अमेरिकी-वाणिज्यसचिवः रैमोण्डो मार्चमासे एकं सनसनीभूतं दृश्यं अतिशयोक्तिं कर्तुं यथाशक्ति प्रयतितवान् - "तत् भयंकरं... कल्पयतु यदि अमेरिकादेशे ३० लक्षं चीनीयकाराः मार्गे सन्ति, तथा च बीजिंगः तान् सर्वान् एकस्मिन् समये निरुद्धं कर्तुं शक्नोति ." ततः परं। , चीनस्य सम्बद्धानां कारानाम् विरुद्धं कार्यवाही कर्तुं बहवः अमेरिकी-अधिकारिणः धमकीम् अयच्छन् ।

स्थानीयसमये २३ सितम्बर् दिनाङ्के अमेरिकीवाणिज्यविभागेन घोषितं यत् अमेरिकादेशे बुद्धिमान् सम्बद्धकारानाम् चीनदेशस्य प्रमुखहार्डवेयरसॉफ्टवेयरयोः उपयोगे प्रतिबन्धं कर्तुं प्रस्तावः भविष्यति, आगामिवर्षस्य २० जनवरीतः पूर्वं अन्तिमनियमान् अन्तिमरूपेण निर्धारयितुं आशास्ति च। समाचारानुसारं सार्वजनिकमार्गेषु गच्छन्तीनां कार-ट्रक-बस-इत्यादिषु सर्वेषु चक्रयुक्तेषु वाहनेषु एतत् नियमं प्रवर्तते, परन्तु निजीमार्गेषु गच्छन्तीनां कृषि-खनन-वाहनानां वा प्रभावः न भविष्यति |.

अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी रायटर् इत्यस्मै अवदत् यत् एषः प्रस्तावः प्रभावीरूपेण विद्यमानानाम् सर्वेषां चीनीयानाम् लघुकारानाम्, ट्रकानां च अमेरिकीविपण्ये प्रवेशे प्रतिबन्धं करिष्यति। परन्तु अधिकारी अजोडत् यत् प्रस्तावेन चीनीयवाहननिर्मातृभ्यः छूटं प्राप्तुं "विशिष्टं प्राधिकरणं" अपि प्राप्तुं शक्यते।

नवम्बरमासे यथा यथा अमेरिकीनिर्वाचनं समीपं गच्छति तथा तथा चीनदेशे शुल्कस्य विषयः अमेरिकादेशे द्वयोः पक्षयोः निर्वाचनप्रचारसाधनं जातम्। न केवलं बाइडेन् प्रशासनं, अपितु पूर्वः अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य उम्मीदवारः च ट्रम्पः मेक्सिकोदेशात् आयातितानां उत्पादानाम् उपरि स्वस्य छूरान् तीक्ष्णं कुर्वन् अस्ति।

स्थानीयसमये १७ सितम्बर् दिनाङ्के ट्रम्पः अमेरिकनवाहननिर्माणकेन्द्रे मिशिगननगरे अभियानकार्यक्रमं कृत्वा मेक्सिकोदेशे कारखानानि निर्माय अमेरिकादेशं निर्यातयन्तः चीनीयवाहननिर्मातृषु २००% शुल्कं आरोपयितुं धमकीम् अयच्छत् सः दावान् अकरोत् यत् यदि हैरिस् निर्वाचितः भवति तर्हि अमेरिकी-वाहन-उद्योगः "द्वयोः त्रयः वा वर्षेभ्यः परं अस्तित्वं निवर्तते" इति । मेक्सिकोदेशे कारखानानि निर्मायमाणानां कारकम्पनीनां उपरि महत्शुल्कं आरोपयितुं ट्रम्पः बहुवारं धमकीम् अयच्छत्।

चीनदेशस्य सम्बद्धकारानाम् अमेरिकीसर्वकारस्य अन्वेषणस्य विषये चीनदेशः बहुवारं स्वस्य स्थितिं उक्तवती अस्ति। २४ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पुनः अवदत् यत् अमेरिकादेशः विशिष्टदेशेषु, कम्पनीषु, उत्पादेषु च भेदभावपूर्णप्रथाः स्वीकुर्वति, विश्वव्यापारसंस्थायाः मूलभूतसिद्धान्तानां उल्लङ्घनं करोति, अन्तर्राष्ट्रीयव्यापारं निवेशं च बाधते, वैश्विकनिर्माणस्य आपूर्तिशृङ्खलानां च स्थिरतां क्षीणं करोति, तथा च अन्ततः अमेरिकादेशस्य स्वार्थस्य हानिः भविष्यति।

लिन् जियान् इत्यनेन दर्शितं यत् चीनेन अपि अवलोकितं यत् अमेरिकी-उद्योगे बहवः संशयस्य स्वराः सन्ति यत् अमेरिका-देशेन यत् कर्तव्यं तत् अस्ति यत् राष्ट्रियसुरक्षायाः नामधेयेन अन्येषां देशानाम् दमनं निरोधं च त्यक्त्वा, एकं मुक्तं, निष्पक्षं, पारदर्शकं च... सर्वेषां देशानाम् उद्यमानाम् कृते अभेदभावपूर्णं वातावरणम्। चीनदेशः स्वस्य वैधाधिकारस्य हितस्य च रक्षणं दृढतया करिष्यति।

ज्ञातव्यं यत् अमेरिकी-अधिकारिणः बहुधा धमकीम् अयच्छन्ति, येन मेक्सिको-देशे प्रबलं असन्तुष्टिः उत्पन्ना अस्ति ।

“अमेरिका केवलं तेषां सहकार्यं कर्तुम् इच्छति, परन्तु वयं सम्यक् जानीमः यत् वयं तत् कर्तुम् न इच्छामः प्रत्युत वयं चीनदेशात् भागिनान् निवेशं च आकर्षयितुं उत्सुकतापूर्वकं प्रतिबद्धाः स्मः।”. चीनदेशः श्यार्डः दक्षिणचाइनामॉर्निङ्गपोस्ट्-पत्रिकायाः ​​अनन्यसाक्षात्कारे अवदत् यद्यपि अमेरिकादेशः मेक्सिकोदेशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति तथापि मेक्सिकोदेशः चीन-मेक्सिको-व्यापारे अमेरिकादेशस्य आदेशं आरोपयितुं विरोधं करोति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।